Occurrences

Mahābhārata
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 121.2 ārtāṃ pṛthāṃ sāntvitāṃ keśavena tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 55, 36.1 nātibhāro hi pārthasya keśavenābhavat saha /
MBh, 1, 182, 15.7 satāpi śaktena ca keśavena sajjaṃ dhanustan na kṛtaṃ kimartham /
MBh, 1, 199, 35.6 bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ /
MBh, 1, 199, 35.15 pūjayāmāsa viprendrān keśavena yathākramam /
MBh, 1, 199, 36.6 bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ /
MBh, 1, 199, 36.12 pūjayāmāsa viprendrān keśavena yathākramam /
MBh, 1, 212, 1.106 śrutvā cāśaninirghoṣaṃ keśavenāpi dhīmatā /
MBh, 1, 213, 55.3 keśavenābhyanujñātā gantukāmāḥ purīṃ prati /
MBh, 2, 39, 2.1 keśavena kṛtaṃ yat tu jarāsaṃdhavadhe tadā /
MBh, 2, 42, 33.2 annavān bahubhakṣyaśca keśavena surakṣitaḥ //
MBh, 4, 40, 8.3 keśavenāpi saṃgrāme sākṣād indreṇa vā samam //
MBh, 5, 25, 10.1 ko hyeva yuṣmān saha keśavena sacekitānān pārṣatabāhuguptān /
MBh, 5, 47, 46.2 draṣṭā raṇe saṃyataṃ keśavena tadā tapsyatyakṛtātmā sa mandaḥ //
MBh, 5, 61, 9.2 bhasmīkṛtāṃ tāṃ patitāṃ viśīrṇāṃ cakrāhatāṃ drakṣyasi keśavena //
MBh, 5, 94, 1.2 tasmin abhihite vākye keśavena mahātmanā /
MBh, 5, 123, 25.1 susaṃhitaḥ keśavena gaccha tāta yudhiṣṭhiram /
MBh, 5, 141, 47.3 visarjitaḥ keśavena rathopasthād avātarat //
MBh, 6, 41, 26.2 yudhiṣṭhiraṃ sasodaryaṃ sahitaṃ keśavena ha //
MBh, 7, 10, 30.1 āhūtā vṛṣṇivīreṇa keśavena mahātmanā /
MBh, 7, 28, 36.1 evam uktastataḥ pārthaḥ keśavena mahātmanā /
MBh, 7, 57, 22.1 keśavena gṛhītaḥ sa dakṣiṇe vibhunā bhuje /
MBh, 7, 114, 81.2 prāhiṇot sūtaputrāya keśavena pracoditaḥ //
MBh, 7, 161, 10.2 sa savyasācī bhīmena coditaḥ keśavena ca /
MBh, 8, 4, 62.2 keśavena ca durdharṣo baladevena cābhibhūḥ //
MBh, 8, 42, 43.1 te hayāś candrasaṃkāśāḥ keśavena pracoditāḥ /
MBh, 8, 48, 13.3 sa keśavenohyamānaḥ kathaṃ nu karṇād bhīto vyapayāto 'si pārtha //
MBh, 8, 57, 47.2 anantavīryeṇa ca keśavena nārāyaṇenāpratimena guptam //
MBh, 10, 14, 4.1 keśavenaivam uktastu pāṇḍavaḥ paravīrahā /
MBh, 13, 152, 12.2 saha tair ṛṣibhiḥ sarvair bhrātṛbhiḥ keśavena ca //
MBh, 16, 5, 5.1 sa prasthitaḥ keśavenānuśiṣṭo madāturo jñātivadhārditaśca /
Kūrmapurāṇa
KūPur, 1, 25, 1.3 rarāma bhagavān somaḥ keśavena maheśvaraḥ //
Matsyapurāṇa
MPur, 70, 18.1 ādiṣṭo'si purā brahmankeśavena ca dhīmatā /
MPur, 153, 57.2 tasthau dikpālakaiḥ sārdhamaṣṭabhiḥ keśavena ca //
Viṣṇupurāṇa
ViPur, 5, 37, 35.3 naranārāyaṇasthānaṃ keśavenānumoditaḥ //
ViPur, 5, 38, 67.2 bhavānte tvadvipakṣāste keśavenāvalokitāḥ //
Bhāratamañjarī
BhāMañj, 5, 56.2 keśavenābhyanujñātaḥ sa yayau hastināpuram //
BhāMañj, 6, 178.2 keśaveneti kathite babhāṣe śakranandanaḥ //
BhāMañj, 7, 252.1 āśvāsitā keśavena subhadrā bāṣpagadgadam /
BhāMañj, 7, 693.2 āśvāsitaḥ keśavena kupitaḥ karṇamādravat //
Garuḍapurāṇa
GarPur, 1, 113, 14.1 ete te candratulyāḥ kṣitipatitanayā bhīmasenārjunādyāḥ śūrāḥ satyapratijñā dinakaravapuṣaḥ keśavenopagūḍhāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 57.1 nimantritāstu rājendra keśavena mahātmanā /