Occurrences

Baudhāyanadharmasūtra
Kāṭhakagṛhyasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Rājanighaṇṭu
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 9.1 pañcaivāpacamānakā unmajjakāḥ pravṛttāśino mukhenādāyinas toyāhārā vāyubhakṣāś ceti //
BaudhDhS, 3, 3, 14.1 vāyubhakṣā nirāhārāś ca //
BaudhDhS, 4, 2, 8.1 trirātraṃ vāyubhakṣo vā klinnavāsāḥ plutaḥ śuciḥ //
BaudhDhS, 4, 5, 6.2 kramaśo vāyubhakṣaś ca dvādaśāhaṃ tryahaṃ tryaham //
BaudhDhS, 4, 5, 8.2 vāyubhakṣas tryahaṃ cānyad atikṛcchraḥ sa ucyate //
BaudhDhS, 4, 5, 10.2 vāyubhakṣas tryahaṃ cānyat taptakṛcchraḥ sa ucyate //
Kāṭhakagṛhyasūtra
KāṭhGS, 6, 2.2 tryaham uṣṇaṃ pibet sarpir vāyubhakṣaḥ paraṃ tryaham //
KāṭhGS, 6, 4.2 tryahaṃ tryahaṃ tu prāśnīyād vāyubhakṣaḥ paraṃ tryaham //
Vasiṣṭhadharmasūtra
VasDhS, 21, 21.2 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣaḥ paraṃ tryaham //
Mahābhārata
MBh, 1, 13, 10.7 vāyubhakṣo nirāhāraḥ śuṣyann animiṣo muniḥ /
MBh, 1, 32, 2.3 tapo vipulam ātasthe vāyubhakṣo yatavrataḥ //
MBh, 1, 41, 3.1 vāyubhakṣo nirāhāraḥ śuṣyann aharahar muniḥ /
MBh, 1, 68, 11.17 abbhakṣān vāyubhakṣāṃśca śīrṇaparṇāśanān munīn /
MBh, 1, 81, 15.1 tataśca vāyubhakṣo 'bhūt saṃvatsaram atandritaḥ /
MBh, 1, 179, 12.1 abbhakṣā vāyubhakṣāśca phalāhārā dṛḍhavratāḥ /
MBh, 1, 201, 7.2 malopacitasarvāṅgau vāyubhakṣau babhūvatuḥ /
MBh, 2, 4, 12.2 mauñjāyano vāyubhakṣaḥ pārāśaryaśca sārikau //
MBh, 2, 7, 13.1 ayonijā yonijāśca vāyubhakṣā hutāśinaḥ /
MBh, 3, 3, 14.2 yogam āsthāya dharmātmā vāyubhakṣo jitendriyaḥ /
MBh, 3, 13, 12.2 atiṣṭha ekapādena vāyubhakṣaḥ śataṃ samāḥ //
MBh, 3, 39, 23.2 vāyubhakṣo mahābāhur abhavat pāṇḍunandanaḥ /
MBh, 3, 61, 59.1 abbhakṣair vāyubhakṣaiśca pattrāhāraistathaiva ca /
MBh, 3, 78, 18.2 vartamānaṃ tapasyugre vāyubhakṣaṃ manīṣiṇam //
MBh, 3, 156, 15.1 abbhakṣā vāyubhakṣāś ca plavamānā vihāyasā /
MBh, 3, 259, 16.2 vāyubhakṣo daśagrīvaḥ pañcāgniḥ susamāhitaḥ //
MBh, 3, 282, 12.2 vāyubhakṣopavāsaśca kuśalāni ca yāni me //
MBh, 7, 172, 53.2 aśoṣayat tadātmānaṃ vāyubhakṣo 'mbujekṣaṇaḥ //
MBh, 9, 36, 46.1 vāyubhakṣā jalāhārāḥ parṇabhakṣāśca tāpasāḥ /
MBh, 9, 39, 24.1 jalāhāro vāyubhakṣaḥ parṇāhāraśca so 'bhavat /
MBh, 12, 17, 10.2 abbhakṣair vāyubhakṣaiśca tair ayaṃ narako jitaḥ //
MBh, 12, 36, 30.2 trirātraṃ vāyubhakṣaḥ syāt karma ca prathayennaraḥ //
MBh, 12, 159, 71.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 12, 161, 29.2 palāśaphalamūlāśā vāyubhakṣāḥ susaṃyatāḥ //
MBh, 12, 253, 19.1 sa kadācinnirāhāro vāyubhakṣo mahātapāḥ /
MBh, 12, 263, 35.1 vāyubhakṣastataḥ paścād bahūn varṣagaṇān abhūt /
MBh, 12, 292, 17.1 vāyubhakṣo 'mbupiṇyākagomayādana eva ca /
MBh, 12, 351, 2.2 abbhakṣo vāyubhakṣaśca āsīd vipraḥ samāhitaḥ //
MBh, 13, 14, 87.3 śatāni sapta caivāhaṃ vāyubhakṣastadābhavam //
MBh, 13, 26, 30.1 kauśikīdvāram āsādya vāyubhakṣas tv alolupaḥ /
MBh, 13, 32, 22.1 abbhakṣā vāyubhakṣāśca sudhābhakṣāśca ye sadā /
MBh, 13, 80, 36.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 13, 130, 11.1 abbhakṣair vāyubhakṣaiśca śaivālottarabhojanaiḥ /
MBh, 13, 130, 42.1 vāyubhakṣo 'mbubhakṣo vā phalamūlāśano 'pi vā /
MBh, 15, 5, 22.1 tatrāhaṃ vāyubhakṣo vā nirāhāro 'pi vā vasan /
MBh, 15, 33, 16.1 vāyubhakṣo nirāhāraḥ kṛśo dhamanisaṃtataḥ /
MBh, 15, 45, 12.2 vīṭāṃ mukhe samādhāya vāyubhakṣo 'bhavanmuniḥ //
MBh, 15, 47, 2.1 vanaṃ praviśatā tena vāyubhakṣeṇa dhīmatā /
Rāmāyaṇa
Rām, Bā, 50, 26.2 abbhakṣair vāyubhakṣaiś ca śīrṇaparṇāśanais tathā //
Rām, Bā, 62, 22.2 ūrdhvabāhur nirālambo vāyubhakṣas tapaś caran //
Rām, Ār, 5, 3.2 munayaḥ salilāhārā vāyubhakṣās tathāpare //
Rām, Ār, 10, 12.2 daśavarṣasahasrāṇi vāyubhakṣo jalāśrayaḥ //
Harivaṃśa
HV, 18, 9.1 sa vai tatra nirāhāro vāyubhakṣo mahātapāḥ /
Kūrmapurāṇa
KūPur, 1, 22, 38.2 bhūya eva dvādaśakaṃ vāyubhakṣo 'bhavannṛpaḥ //
KūPur, 1, 29, 50.2 vāyubhakṣaśca satataṃ vārāṇasyāṃ sthito naraḥ //
Liṅgapurāṇa
LiPur, 1, 69, 68.1 uṣyatā vāyubhakṣeṇa putrārthaṃ pūjito haraḥ /
LiPur, 1, 85, 22.1 divyavarṣasahasraṃ tu vāyubhakṣāḥ samācaran /
LiPur, 1, 107, 20.1 himavatparvataṃ prāpya vāyubhakṣaḥ samāhitaḥ /
LiPur, 2, 21, 80.2 sadā ca vāyubhakṣaśca sakṛdyo 'bhyarcayecchivam //
Matsyapurāṇa
MPur, 35, 16.1 tatastu vāyubhakṣo'bhūtsaṃvatsaramatandritaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 91.2 abbhakṣā vāyubhakṣāśca ye cātyugratapaścarāḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 55.2 vāyubhakṣaḥ prāgudīcīṃ gacched vāvarṣmasaṃkṣayāt //
YāSmṛ, 3, 312.1 vāyubhakṣo divā tiṣṭhan rātriṃ nītvāpsu sūryadṛk /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 75.2 vāyubhakṣo jitaśvāso dhyāyan devam adhārayat //
BhāgPur, 4, 23, 5.2 abbhakṣaḥ katicitpakṣānvāyubhakṣastataḥ param //
Bhāratamañjarī
BhāMañj, 15, 42.1 vāyubhakṣo 'sthiśeṣāṅgaḥ svecchācārī nirambaraḥ /
BhāMañj, 15, 60.1 saṃvatsaraṃ vāyubhakṣo varṣaṃ ca tyaktabhojanaḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 60.2 pannago vāyubhakṣaśca bhogī syājjihmagaśca saḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 7.2 tryaham uṣṇaṃ pibet sarpir vāyubhakṣo dinatrayam //
ParDhSmṛti, 6, 11.2 tilaprasthaṃ dvije dadyād vāyubhakṣo dinatrayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 12.2 hemante jalamadhyastho vāyubhakṣaḥ śataṃ samāḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 34.1 vāyubhakṣaḥ śataṃ sāgraṃ tadardhaṃ ravivīkṣakaḥ /
SkPur (Rkh), Revākhaṇḍa, 86, 6.1 vāyubhakṣaḥ śataṃ sāgraṃ yāvattepe hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 31.1 vāyubhakṣo nirāhāro grīṣme pañcāgnimadhyagaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 8.3 vāyubhakṣo nirāhāraḥ śuklatīrthe vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 5.2 vāyubhakṣo nirāhāraściraṃ dhamanisaṃtataḥ //