Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 2, 25, 4.0 sa eṣa indraturīyo graho gṛhyate yad aindravāyavaḥ //
AB, 2, 26, 2.0 vāk ca prāṇaś caindravāyavaś cakṣuś ca manaś ca maitrāvaruṇaḥ śrotraṃ cātmā cāśvinaḥ //
AB, 2, 26, 3.0 tasya haitasyaindravāyavasyāpy eke 'nuṣṭubhau puronuvākye kurvanti gāyatryau yājye //
AB, 2, 26, 4.0 vāk ca vā eṣa prāṇaś ca graho yad aindravāyavas tad api chandobhyāṃ yathāyathaṃ klapsyete iti //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 27, 3.0 eṣa vasuḥ purūvasur iha vasuḥ purūvasur mayi vasuḥ purūvasur vākpā vācam me pāhīty aindravāyavam bhakṣayati //
AB, 2, 27, 8.0 purastāt pratyañcam aindravāyavam bhakṣayati tasmāt purastāt prāṇāpānau purastāt pratyañcam maitrāvaruṇam bhakṣayati tasmāt purastāccakṣuṣī sarvataḥ parihāram āśvinam bhakṣayati tasmān manuṣyāś ca paśavaś ca sarvato vācaṃ vadantīṃ śṛṇvanti //
AB, 3, 1, 3.0 aindravāyavaṃ śaṃsati tenaindravāyava ukthavān //
AB, 3, 1, 3.0 aindravāyavaṃ śaṃsati tenaindravāyava ukthavān //
AB, 3, 2, 5.0 aindravāyavaṃ śaṃsati yatra vāva prāṇas tad apāno yad aindravāyavaṃ śaṃsati prāṇāpānāv evāsya tat saṃskaroti //
AB, 3, 2, 5.0 aindravāyavaṃ śaṃsati yatra vāva prāṇas tad apāno yad aindravāyavaṃ śaṃsati prāṇāpānāv evāsya tat saṃskaroti //
AB, 3, 3, 4.0 yam kāmayeta prāṇāpānābhyām enaṃ vyardhayānīty aindravāyavam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham prāṇāpānābhyām evainaṃ tad vyardhayati //
AB, 3, 4, 4.0 atha yad dvaidham iva kṛtvā dahati dvau vā indravāyū tad asyaindravāyavaṃ rūpaṃ tad asya tenānuśaṃsati //