Occurrences
Vaikhānasagṛhyasūtra
Liṅgapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Vaikhānasagṛhyasūtra
VaikhGṛS, 1, 11, 1.0 vāyavyāmuttarāgram ūrdhvaṃ karoti //
VaikhGṛS, 2, 5, 1.0 proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro vā yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayati //
VaikhGṛS, 2, 5, 7.0 ātiṣṭheti vāyavyām aśma pādāṅguṣṭhena dakṣiṇena sparśayati //
Liṅgapurāṇa
LiPur, 1, 72, 63.1 vāyavyāṃ sagaṇaiḥ sārdhaṃ sevāṃ cakre rathasya tu //
Garuḍapurāṇa
GarPur, 1, 13, 9.1 vāyavyāṃ rakṣa māṃ deva hayagrīva namo 'stu te /
GarPur, 1, 17, 4.2 vāyavyāṃ caiva netraṃ tu vāruṇyāmastrameva ca //
GarPur, 1, 17, 6.2 vāyavyāṃ ca tathā ketuṃ kauberyāṃ rāhumeva ca //
GarPur, 1, 39, 9.2 hṛdayādi hi vāyavyāṃ netraṃ cāntaḥ prapūjayet //
GarPur, 1, 42, 14.1 vāyavyāṃ sarṣapaṃ dadyātkavacena vṛṣadhvaja /
GarPur, 1, 46, 37.1 nairṛtyādau paścimaṃ syādvāyavyādau tu cottaram /
GarPur, 1, 48, 15.2 vāruṇyāṃ pāṇḍurā jñeyā vāyavyāṃ pītavarṇikā //
GarPur, 1, 48, 34.1 ghaṭaṃ cāvāhya vāyavyāṃ gaṇānāṃ tveti sadgaṇam /
GarPur, 1, 133, 17.2 nairṛtyāṃ pūtanāṃ caiva vāyavyāṃ pāparākṣasīm //
Mātṛkābhedatantra
MBhT, 7, 34.2 devy ambā pātu vāyavyāṃ śambhoḥ śrīpādukāṃ tathā //
Ānandakanda
ĀK, 1, 2, 119.2 paścimasyāṃ śivaṃ vahniṃ vāyavyām uttare hyumām //
ĀK, 1, 12, 189.1 vāyavyāṃ mallināthasya tīrthe sarveśvarākhyakam /
Gheraṇḍasaṃhitā
GherS, 3, 77.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā khe gamanaṃ karoti yamināṃ syād vāyavī dhāraṇā //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 22.2 agastyatīrthād vāyavyāṃ vartate nṛpa tatra yaḥ //
Haribhaktivilāsa
HBhVil, 2, 208.3 vāruṇyāṃ varuṇaṃ caiva vāyavyāṃ pavanaṃ yajet //
HBhVil, 2, 211.2 saumyāyāṃ tu gadā pūjyā vāyavyāṃ padmam eva ca //