Occurrences

Kirātārjunīya
Matsyapurāṇa
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Kathāsaritsāgara
Rājanighaṇṭu
Toḍalatantra
Mugdhāvabodhinī
Sātvatatantra

Kirātārjunīya
Kir, 9, 19.2 khe rarāja nipatatkarajālaṃ vāridheḥ payasi gāṅgam ivāmbhaḥ //
Kir, 13, 66.2 vāridhīn iva yugāntavāyavaḥ kṣobhayanty anibhṛtā gurūn api //
Kir, 17, 56.2 hastena nistriṃśabhṛtā sa dīptaḥ sārkāṃśunā vāridhir ūrmiṇeva //
Matsyapurāṇa
MPur, 154, 447.1 sapta vāridhayastasthuḥ kartuṃ darpaṇavibhramam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 5, 3.1 udeti bhavato viśvaṃ vāridher iva budbudaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 303.2 samudraphenaṃ śuṣkaṃ ca phenaṃ vāridhijaṃ malam //
Bhāratamañjarī
BhāMañj, 1, 140.1 sīdato bhūmidharavadvāridhau jalapūrite /
BhāMañj, 7, 88.1 tena mandaratulyena gajenānīkavāridheḥ /
BhāMañj, 13, 45.2 mitrabandhuviyogogragrāhasaṃsāravāridhim //
Kathāsaritsāgara
KSS, 2, 4, 148.1 utpatya vyomamārgeṇa laṅkāyāstīrṇavāridhiḥ /
KSS, 3, 4, 301.1 tadbaddho 'vatatāraiva vāridhau sa vidūṣakaḥ /
KSS, 3, 4, 385.2 yenāsya vāridhau pūrvaṃ chinnāḥ kṣiptasya rajjavaḥ //
KSS, 4, 2, 188.1 etan nāgavacaḥ śrutvā gatvā ca kṣīravāridhim /
KSS, 4, 2, 218.1 śaṅkhacūḍo yayau tatra vāridhestīravartinam /
KSS, 5, 2, 38.2 vāridhestīratilakaṃ tad viṭaṅkapuraṃ param //
KSS, 5, 3, 7.2 tenaiva sākaṃ tvaritaḥ prāyād vāridhivartmanā //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 7.2 ambhorāśisarasvadambudhinadīnāthābdhinityārṇavodanvadvāridhivārdhayaḥ kadhirapāṃnātho'pi ratnākaraḥ //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 29.4 kālikā mokṣadā nityā tāriṇī bhavavāridhau //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 2.1 guṇavāridhikuralakule hariharamiśraḥ pratītamahimākhyaḥ /
Sātvatatantra
SātT, 2, 37.1 gatvā vānararājavālinamahāmitreṇa setuṃ tato baddhvā vāridhim ātarat taratamaṃ sākaṃ plavaṃgair mudā /