Occurrences

Ṛgveda

Ṛgveda
ṚV, 8, 2, 2.1 nṛbhir dhūtaḥ suto aśnair avyo vāraiḥ paripūtaḥ /
ṚV, 9, 1, 6.2 vāreṇa śaśvatā tanā //
ṚV, 9, 6, 1.2 avyo vāreṣv asmayuḥ //
ṚV, 9, 7, 6.1 avyo vāre pari priyo harir vaneṣu sīdati /
ṚV, 9, 12, 4.1 divo nābhā vicakṣaṇo 'vyo vāre mahīyate /
ṚV, 9, 13, 6.2 vi vāram avyam āśavaḥ //
ṚV, 9, 16, 8.2 avyo vāraṃ vi dhāvasi //
ṚV, 9, 20, 1.1 pra kavir devavītaye 'vyo vārebhir arṣati /
ṚV, 9, 28, 1.2 avyo vāraṃ vi dhāvati //
ṚV, 9, 36, 4.2 pavate vāre avyaye //
ṚV, 9, 37, 3.2 rakṣohā vāram avyayam //
ṚV, 9, 38, 1.1 eṣa u sya vṛṣā ratho 'vyo vārebhir arṣati /
ṚV, 9, 38, 5.2 ya indur vāram āviśat //
ṚV, 9, 50, 3.1 avyo vāre pari priyaṃ hariṃ hinvanty adribhiḥ /
ṚV, 9, 52, 2.1 tava pratnebhir adhvabhir avyo vāre pari priyaḥ /
ṚV, 9, 60, 2.2 ati vāram apāviṣuḥ //
ṚV, 9, 60, 3.1 ati vārān pavamāno asiṣyadat kalaśāṁ abhi dhāvati /
ṚV, 9, 61, 17.2 vi vāram avyam arṣati //
ṚV, 9, 63, 10.2 avyo vāreṣu siñcata //
ṚV, 9, 63, 19.1 pari vāje na vājayum avyo vāreṣu siñcata /
ṚV, 9, 64, 5.2 pavante vāre avyaye //
ṚV, 9, 66, 11.1 acchā kośam madhuścutam asṛgraṃ vāre avyaye /
ṚV, 9, 67, 4.1 indur hinvāno arṣati tiro vārāṇy avyayā /
ṚV, 9, 67, 20.2 rakṣohā vāram avyayam //
ṚV, 9, 68, 7.2 avyo vārebhir uta devahūtibhir nṛbhir yato vājam ā darṣi sātaye //
ṚV, 9, 69, 2.2 pavamānaḥ saṃtaniḥ praghnatām iva madhumān drapsaḥ pari vāram arṣati //
ṚV, 9, 69, 4.2 aty akramīd arjunaṃ vāram avyayam atkaṃ na niktam pari somo avyata //
ṚV, 9, 74, 9.1 adbhiḥ soma papṛcānasya te raso 'vyo vāraṃ vi pavamāna dhāvati /
ṚV, 9, 82, 1.2 punāno vāram pary ety avyayaṃ śyeno na yoniṃ ghṛtavantam āsadam //
ṚV, 9, 85, 5.1 kanikradat kalaśe gobhir ajyase vy avyayaṃ samayā vāram arṣasi /
ṚV, 9, 86, 25.1 avye punānam pari vāra ūrmiṇā hariṃ navante abhi sapta dhenavaḥ /
ṚV, 9, 86, 26.2 gāḥ kṛṇvāno nirṇijaṃ haryataḥ kavir atyo na krīᄆan pari vāram arṣati //
ṚV, 9, 86, 31.1 pra rebha ety ati vāram avyayaṃ vṛṣā vaneṣv ava cakradaddhariḥ /
ṚV, 9, 86, 48.1 pavasva soma kratuvin na ukthyo 'vyo vāre pari dhāva madhu priyam /
ṚV, 9, 88, 6.1 ete somā ati vārāṇy avyā divyā na kośāso abhravarṣāḥ /
ṚV, 9, 96, 21.1 pavasvendo pavamāno mahobhiḥ kanikradat pari vārāṇy arṣa /
ṚV, 9, 97, 4.2 svāduḥ pavāte ati vāram avyam ā sīdāti kalaśaṃ devayur naḥ //
ṚV, 9, 97, 31.1 pra te dhārā madhumatīr asṛgran vārān yat pūto atyeṣy avyān /
ṚV, 9, 97, 56.2 drapsāṁ īrayan vidatheṣv indur vi vāram avyaṃ samayāti yāti //
ṚV, 9, 98, 7.1 pari tyaṃ haryataṃ harim babhrum punanti vāreṇa /
ṚV, 9, 99, 5.1 tam ukṣamāṇam avyaye vāre punanti dharṇasim /
ṚV, 9, 100, 4.2 raṃhamāṇā vy avyayaṃ vāraṃ vājīva sānasiḥ //
ṚV, 9, 101, 16.1 avyo vārebhiḥ pavate somo gavye adhi tvaci /
ṚV, 9, 103, 2.1 pari vārāṇy avyayā gobhir añjāno arṣati /
ṚV, 9, 103, 3.1 pari kośam madhuścutam avyaye vāre arṣati /
ṚV, 9, 106, 10.1 somaḥ punāna ūrmiṇāvyo vāraṃ vi dhāvati /
ṚV, 9, 107, 6.1 punānaḥ soma jāgṛvir avyo vāre pari priyaḥ /
ṚV, 9, 107, 10.1 ā soma suvāno adribhis tiro vārāṇy avyayā /
ṚV, 9, 107, 22.1 mṛjāno vāre pavamāno avyaye vṛṣāva cakrado vane /
ṚV, 9, 108, 5.1 eṣa sya dhārayā suto 'vyo vārebhiḥ pavate madintamaḥ /
ṚV, 9, 109, 16.1 pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṃ vi vāram avyam //
ṚV, 9, 110, 10.1 somaḥ punāno avyaye vāre śiśur na krīᄆan pavamāno akṣāḥ /