Occurrences

Jaiminīyabrāhmaṇa
Ṛgveda

Jaiminīyabrāhmaṇa
JB, 1, 104, 23.0 asṛgraṃ vāre avyaya iti cāsṛjata //
Ṛgveda
ṚV, 9, 7, 6.1 avyo vāre pari priyo harir vaneṣu sīdati /
ṚV, 9, 12, 4.1 divo nābhā vicakṣaṇo 'vyo vāre mahīyate /
ṚV, 9, 36, 4.2 pavate vāre avyaye //
ṚV, 9, 50, 3.1 avyo vāre pari priyaṃ hariṃ hinvanty adribhiḥ /
ṚV, 9, 52, 2.1 tava pratnebhir adhvabhir avyo vāre pari priyaḥ /
ṚV, 9, 64, 5.2 pavante vāre avyaye //
ṚV, 9, 66, 11.1 acchā kośam madhuścutam asṛgraṃ vāre avyaye /
ṚV, 9, 86, 25.1 avye punānam pari vāra ūrmiṇā hariṃ navante abhi sapta dhenavaḥ /
ṚV, 9, 86, 48.1 pavasva soma kratuvin na ukthyo 'vyo vāre pari dhāva madhu priyam /
ṚV, 9, 99, 5.1 tam ukṣamāṇam avyaye vāre punanti dharṇasim /
ṚV, 9, 103, 3.1 pari kośam madhuścutam avyaye vāre arṣati /
ṚV, 9, 107, 6.1 punānaḥ soma jāgṛvir avyo vāre pari priyaḥ /
ṚV, 9, 107, 22.1 mṛjāno vāre pavamāno avyaye vṛṣāva cakrado vane /
ṚV, 9, 110, 10.1 somaḥ punāno avyaye vāre śiśur na krīᄆan pavamāno akṣāḥ /