Occurrences

Rasārṇava

Rasārṇava
RArṇ, 7, 68.2 siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak //
RArṇ, 7, 73.2 śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ //
RArṇ, 7, 74.2 kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ //
RArṇ, 7, 80.1 gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ /
RArṇ, 7, 104.2 tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ //
RArṇ, 7, 134.1 gālayenmāhiṣe mūtre ṣaḍvārānsuravandite /
RArṇ, 10, 49.1 saptavāraṃ kākamācyā gatadoṣaṃ vimardayet /
RArṇ, 10, 49.2 pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ //
RArṇ, 11, 21.2 niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi //
RArṇ, 11, 35.2 navavāraṃ tato devi lohapātre tu jārayet //
RArṇ, 11, 38.1 somavallīrasenaiva saptavāraṃ ca dāpayet /
RArṇ, 11, 166.2 āvartyāvartya bhujagaṃ sapta vārān niṣecayet //
RArṇ, 11, 176.3 evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet //
RArṇ, 11, 182.1 bhāvayedviṃśatiṃ vārān yavaciñcārasena tu /
RArṇ, 12, 8.2 bhāvayet saptavāraṃ tu dvipadyāśca rasena tu //
RArṇ, 12, 13.1 niśācararase bhāvyaṃ saptavāraṃ tu tālakam /
RArṇ, 12, 24.1 niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /
RArṇ, 12, 45.1 tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam /
RArṇ, 12, 47.1 narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam /
RArṇ, 12, 50.1 narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /
RArṇ, 12, 55.2 daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate //
RArṇ, 12, 118.1 kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane /
RArṇ, 12, 139.2 ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati //
RArṇ, 12, 158.1 ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu /
RArṇ, 12, 223.4 viṣatoyena medhāvī saptavārāṃśca bhāvayet //
RArṇ, 12, 225.1 mūṣākhye veṇuyantre ca trivāramapi bhāvayet /
RArṇ, 12, 231.2 niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam //
RArṇ, 12, 248.2 mardayettena toyena saptavāraṃ tu svedayet //
RArṇ, 12, 272.1 dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /
RArṇ, 14, 49.2 rañjayet saptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam //
RArṇ, 14, 64.2 rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham //
RArṇ, 14, 157.2 anena kramayogeṇa saptavārāṃśca dāpayet /
RArṇ, 15, 84.2 bhāvayecchatavārāṃstu jīvabhasma tu gacchati //
RArṇ, 15, 86.2 sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ //
RArṇ, 15, 90.1 bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /
RArṇ, 15, 92.2 bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā //
RArṇ, 15, 162.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
RArṇ, 15, 162.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
RArṇ, 16, 33.2 rañjayet trīṇi vārāṇi śobhanaṃ hema jāyate //
RArṇ, 16, 43.2 tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //
RArṇ, 16, 44.1 tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ /
RArṇ, 16, 49.1 rañjayet trīṇi vārāṇi jāyate hema śobhanam /
RArṇ, 16, 49.2 tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ //
RArṇ, 16, 51.2 rañjayet trīṇi vārāṇi tārāriṣṭaṃ tu jāyate /
RArṇ, 16, 51.3 tenaiva rañjayeddhema saptavārāṇi pārvati //
RArṇ, 16, 57.1 anena kramayogeṇa caturvāraṃ tu rañjayet /
RArṇ, 16, 64.2 krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet //
RArṇ, 16, 68.2 punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //
RArṇ, 16, 76.1 anena kramayogeṇa trīṇi vārāṇi kārayet /
RArṇ, 16, 102.2 mardanaṃ svedanaṃ kuryāttrivārānevameva ca //
RArṇ, 16, 106.2 anenaiva prakāreṇa saptavāraṃ tu kārayet //
RArṇ, 17, 34.2 trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //
RArṇ, 17, 35.2 trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //
RArṇ, 17, 43.2 evaṃ vāratrayeṇaiva rañjayettāramuttamam //
RArṇ, 17, 57.2 kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet //
RArṇ, 17, 61.1 dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ /
RArṇ, 17, 71.2 rañjayet trīṇi vārāṇi jāyate hema śobhanam //
RArṇ, 17, 78.1 śākapattrarasenaiva saptavāraṃ niṣecayet /
RArṇ, 17, 80.0 evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam //
RArṇ, 17, 82.2 bhujaṃgaṃ kanakaṃ kuryācchatavāraṃ niṣecanāt //
RArṇ, 17, 84.2 secanācchatavāreṇa nāgaṃ rañjayati priye //
RArṇ, 17, 85.2 bhāvayet saptavārāṃśca cāmīkararasena tu //
RArṇ, 17, 90.1 śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ /
RArṇ, 17, 94.1 tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet /
RArṇ, 17, 104.2 ekaviṃśativārāṇi vaṅgaśodhanamuttamam //
RArṇ, 17, 109.2 kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet //
RArṇ, 18, 13.1 athavā bhasmatāṃ prāptaṃ ṣaḍvāraṃ kalkayogataḥ /
RArṇ, 18, 80.2 lihyādevaṃ saptavāraṃ kṣīrāhāro jitendriyaḥ //