Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 30, 10.1 taṃ tvā vayaṃ viśvavārā śāsmahe puruhūta /
ṚV, 1, 48, 13.2 sā no rayiṃ viśvavāraṃ supeśasam uṣā dadātu sugmyam //
ṚV, 1, 142, 10.1 tan nas turīpam adbhutam puru vāram puru tmanā /
ṚV, 6, 37, 1.1 arvāg rathaṃ viśvavāraṃ ta ugrendra yuktāso harayo vahantu /
ṚV, 6, 49, 4.1 pra vāyum acchā bṛhatī manīṣā bṛhadrayiṃ viśvavāraṃ rathaprām /
ṚV, 7, 5, 8.2 yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya //
ṚV, 7, 70, 1.1 ā viśvavārāśvinā gataṃ naḥ pra tat sthānam avāci vām pṛthivyām /
ṚV, 10, 74, 2.2 cakṣāṇā yatra suvitāya devā dyaur na vārebhiḥ kṛṇavanta svaiḥ //