Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Jaiminīyabrāhmaṇa
Āpastambaśrautasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Śatakatraya
Ṭikanikayātrā
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mukundamālā
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 16.1 daśavāraṃ tathā homaḥ sarpiṣā savanatrayam /
Bhāradvājagṛhyasūtra
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 213, 12.0 tau devā abruvan vāro 'yaṃ vām atha naḥ sahāstv iti //
Āpastambaśrautasūtra
ĀpŚS, 16, 20, 14.2 punāno vāraṃ paryety avyayaṃ śyeno na yoniṃ ghṛtavantam āsadam iti jagatyā vaiśyasya //
Ṛgveda
ṚV, 1, 30, 10.1 taṃ tvā vayaṃ viśvavārā śāsmahe puruhūta /
ṚV, 1, 48, 13.2 sā no rayiṃ viśvavāraṃ supeśasam uṣā dadātu sugmyam //
ṚV, 1, 142, 10.1 tan nas turīpam adbhutam puru vāram puru tmanā /
ṚV, 6, 37, 1.1 arvāg rathaṃ viśvavāraṃ ta ugrendra yuktāso harayo vahantu /
ṚV, 6, 49, 4.1 pra vāyum acchā bṛhatī manīṣā bṛhadrayiṃ viśvavāraṃ rathaprām /
ṚV, 7, 5, 8.2 yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya //
ṚV, 7, 70, 1.1 ā viśvavārāśvinā gataṃ naḥ pra tat sthānam avāci vām pṛthivyām /
ṚV, 10, 74, 2.2 cakṣāṇā yatra suvitāya devā dyaur na vārebhiḥ kṛṇavanta svaiḥ //
Arthaśāstra
ArthaŚ, 2, 18, 17.1 śirastrāṇakaṇṭhatrāṇakūrpāsakañcukavāravāṇapaṭṭanāgodarikāḥ peṭīcarmahastikarṇatālamūladhamanikākapāṭakiṭikāpratihatabalāhakāntāś cāvaraṇāṇi //
Avadānaśataka
AvŚat, 3, 8.7 sa śrāvastyāṃ ghaṇṭāvaghoṣaṇaṃ sārthavāham ātmānam udghoṣya ṣaḍvārān mahāsamudram avatīrṇaḥ /
Carakasaṃhitā
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Mahābhārata
MBh, 1, 148, 7.2 sa vāro bahubhir varṣair bhavatyasutaro naraiḥ //
MBh, 1, 148, 14.1 so 'yam asmān anuprāpto vāraḥ kulavināśanaḥ /
MBh, 1, 152, 12.1 tataḥ pragaṇayāmāsuḥ kasya vāro 'dya bhojane /
MBh, 1, 152, 14.3 adya te rākṣaso vāraḥ pūrvedyur jñāpito mama /
MBh, 7, 68, 31.1 aṅgāstu gajavāreṇa pāṇḍavaṃ paryavārayan /
Manusmṛti
ManuS, 11, 80.1 trivāraṃ pratiroddhā vā sarvasvam avajitya vā /
Rāmāyaṇa
Rām, Ay, 74, 5.1 te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ /
Rām, Ki, 9, 5.1 sa tu supte jane rātrau kiṣkindhād vāram āgataḥ /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 23.1 vyāhṛtībhiś caturvāraṃ triḥ pibet praṇavena vā /
Amarakośa
AKośa, 2, 260.2 stomaughanikaratrātavārasaṃghātasaṃcayāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 39.1 tailād rasaṃ daśaguṇaṃ pariśeṣya tena tailaṃ paceta salilena daśaiva vārān /
AHS, Cikitsitasthāna, 7, 87.2 yadi sarabhasaṃ sīdhor vāraṃ na pāyayate kṛtī kim anubhavati kleśaprāyaṃ tato gṛhatantratām //
AHS, Cikitsitasthāna, 20, 11.2 evaṃ vārāṃs trīṃs tais tataḥ ślakṣṇapiṣṭaiḥ snuhyāḥ kṣīreṇa śvitranāśāya lepaḥ //
AHS, Utt., 39, 135.2 svaiḥ svair evaṃ kvāthair bhāvyaṃ vārān bhavet sapta //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 394.2 gaṅgākūlaṃ tribhir vāraiḥ śāvakān nayatām iti //
Daśakumāracarita
DKCar, 2, 9, 20.0 tato rājño vasumatyāśca devyāḥ samakṣaṃ vāmadevo rājavāhanapramukhānāṃ daśānāmapi kumārāṇāmabhilāṣaṃ vijñāya tānājñāpayat bhavantaḥ sarve 'pyekavāraṃ gatvā svāni svāni rājyāni nyāyena paripālayantu //
Divyāvadāna
Divyāv, 2, 302.0 sa kathayati bhavantaḥ asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrāt saṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran te kathayanti pūrṇa vayaṃ tvāmuddiśya dūrādāgatāḥ //
Divyāv, 2, 680.0 yāvadanyatamasyārhata upadhivāraḥ prāptaḥ //
Divyāv, 2, 685.0 tena tīvreṇa paryavasthānena kharavākkarma niścāritam kasya dāsīputrasyopadhivāra iti //
Divyāv, 8, 54.0 evaṃ dvitricatuṣpañcaṣaḍvārāṃśca caurasahasrasakāśād āgamanagamanena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 55.0 saptamaṃ tu vāraṃ bhagavān sārtharahito bhikṣusaṃghapuraskṛtaḥ śrāvastyā rājagṛhaṃ samprasthitaḥ //
Divyāv, 8, 92.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhadanta bhagavatā idaṃ caurasahasraṃ saptavāraṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitam //
Divyāv, 8, 151.0 evaṃ dvistriścatuḥpañcaṣaḍvārāṃs tasyaiva caurasahasrasya sakāśāt supriyeṇa sārthavāhena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 152.0 yāvat saptamaṃ tu vāraṃ supriyaḥ sārthavāho mahāsamudramavatīrṇaḥ //
Divyāv, 8, 549.0 tadā tāvanmayā bhikṣavo dṛḍhapratijñena pratijñāpūraṇārthaṃ saptavārāṃścaurasahasrāt sārthaḥ paritrātaḥ //
Divyāv, 19, 419.1 evam yāvat saptavārānantarhitā prādurbhūtā ca //
Kirātārjunīya
Kir, 4, 17.2 nirīkṣituṃ nopararāma ballavīr abhipranṛttā iva vārayoṣitaḥ //
Kāmasūtra
KāSū, 2, 6, 43.2 anyo jaghanamukham anyo madhyam anya iti vāraṃ vāreṇa vyatikareṇa cānutiṣṭheyuḥ //
KāSū, 2, 6, 43.2 anyo jaghanamukham anyo madhyam anya iti vāraṃ vāreṇa vyatikareṇa cānutiṣṭheyuḥ //
Kūrmapurāṇa
KūPur, 2, 20, 16.1 ādityavāre tvārogyaṃ candre saubhāgyameva ca /
Liṅgapurāṇa
LiPur, 1, 15, 24.2 pratyekaṃ saptavāraṃ tu dravyālābhe ghṛtena tu //
LiPur, 1, 71, 98.3 jajāpa rudraṃ bhagavānkoṭivāraṃ jale sthitaḥ //
LiPur, 1, 71, 123.1 nūpuraiśchannavāraiś ca tathā hy udarabandhanaiḥ /
LiPur, 1, 77, 59.1 prasaṃgādvāramekaṃ tu śivatīrthe 'vagāhya ca /
LiPur, 2, 22, 4.2 ṣaṣṭhena saptavārāṇi vāmaṃ mūlena cālabhet /
LiPur, 2, 22, 4.3 daśavāraṃ ca ṣaṣṭhena diśāṃ bandhaḥ prakīrtitaḥ //
Matsyapurāṇa
MPur, 66, 5.1 athavādityavāreṇa grahatārābalena ca /
MPur, 70, 46.1 evamādityavāreṇa sarvametatsamācaret /
MPur, 97, 3.2 tasmādādityavāreṇa sadā naktāśano bhavet //
MPur, 97, 5.1 naktamādityavāreṇa bhojayitvā dvijottamān /
MPur, 102, 9.1 saptavārābhijaptena karasampuṭayojitaḥ /
MPur, 154, 157.1 śāstreṣūktamasaṃdigdhaṃ bahuvāraṃ mahāphalam /
Suśrutasaṃhitā
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 24, 74.2 bāṇavāraṃ mṛjāvarṇatejobalavivardhanam //
Su, Cik., 26, 22.2 naraścaṭakavadgaccheddaśavārānnirantaram //
Su, Cik., 28, 10.1 bilvasya cūrṇaṃ puṣye tu hutaṃ vārān sahasraśaḥ /
Su, Cik., 37, 61.1 tāḍayettalayor enaṃ trīṃstrīn vārāñchanaiḥ śanaiḥ /
Su, Cik., 37, 61.2 sphicoścainaṃ tataḥ śayyāṃ trīn vārānutkṣipettataḥ //
Su, Cik., 39, 18.1 dvirācarenmadhyabalastrīn vārān durbalastathā /
Su, Utt., 44, 32.2 dagdhvākṣakāṣṭhair malamāyasaṃ vā gomūtranirvāpitamaṣṭavārān //
Sūryasiddhānta
SūrSiddh, 1, 66.1 vārapravṛttiḥ prāgdeśe kṣapārdhe 'bhyadhike bhavet /
Tantrākhyāyikā
TAkhy, 1, 183.1 vayaṃ tu svāmina ekaikaṃ vanacaraṃ vāreṇa svajātisamutthaṃ preṣayāmaḥ //
TAkhy, 1, 184.1 tathā kṛte kālaparyayāc chaśakasya vāro 'bhyāgataḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Śatakatraya
ŚTr, 2, 102.2 vāraṃ vāram udārasītkṛtakṛto dantacchadān pīḍayan prāyaḥ śaiśira eṣa samprati marut kāntāsu kāntāyate //
ŚTr, 2, 102.2 vāraṃ vāram udārasītkṛtakṛto dantacchadān pīḍayan prāyaḥ śaiśira eṣa samprati marut kāntāsu kāntāyate //
ŚTr, 3, 16.1 bhikṣāśataṃ tad api nīrasam ekavāraṃ śayyā ca bhūḥ parijano nijadehamātram /
Ṭikanikayātrā
Ṭikanikayātrā, 8, 2.1 udito yato yataś ca bhramaṇe yad vārabheṣu cāragate /
Ṭikanikayātrā, 8, 6.1 nakṣatraṃ tithiyas tathaiva karaṇaṃ vāras tathā gocaraṃ drekāṇaṃ sanavāṃśagrahadinaṃ lagnaṃ muhūrto 'pi vā /
Bhāratamañjarī
BhāMañj, 1, 206.2 suravāravadhūḥ sā hi śāpān mātsyīṃ tanuṃ śritā /
BhāMañj, 1, 827.2 vāreṇa bhuṅkte paurāṇāmekaṃ sa puruṣaṃ sadā //
BhāMañj, 1, 830.1 so 'yaṃ vāro māyāto rājadeśanivāsinaḥ /
BhāMañj, 1, 857.1 hṛṣṭāste vāramanviṣya papracchurbrāhmaṇaṃ smayāt /
BhāMañj, 13, 1206.2 vāreṇa sūryarathagaṃ na dadarśa bhujaṅgamam //
BhāMañj, 13, 1209.2 rathasya cakraṃ vāreṇa balena vahatā mayā //
Garuḍapurāṇa
GarPur, 1, 20, 9.2 ekaviṃśativārāṇi kṣetre tu nikhanenniśi //
GarPur, 1, 39, 8.1 vāratrayaṃ padmamudrāṃ bimbamudrāṃ ca darśayet /
GarPur, 1, 59, 28.2 navamī candravāreṇa daśamī tu gurau śubhā //
GarPur, 1, 59, 33.1 budhavāreṇa prasthānaṃ dūrataḥ parivarjayet /
GarPur, 1, 66, 20.2 kalā tithistathā vāro nakṣatraṃ māsameva ca //
GarPur, 1, 83, 22.2 phalgutīrthaṃ gamiṣyanti vāramekaṃ dine dine //
GarPur, 1, 116, 1.3 sarvamāsarkṣatithiṣu vāreṣu harirarcitaḥ //
GarPur, 1, 116, 8.1 amāvāsyāṃ pūjanīyā vārā vai bhāskarādayaḥ /
GarPur, 1, 137, 4.2 naktābhyāśī vāranāmnā yajanvārāṇi sarvabhāk //
GarPur, 1, 137, 4.2 naktābhyāśī vāranāmnā yajanvārāṇi sarvabhāk //
GarPur, 1, 167, 60.2 bhāvitā triphalā saptavāram ekam athāpi vā //
Hitopadeśa
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Hitop, 2, 122.2 vāraṃ vāraṃ mavaitasya soḍhaḥ /
Hitop, 2, 122.2 vāraṃ vāraṃ mavaitasya soḍhaḥ /
Hitop, 2, 123.9 atha kadācid vṛddhaśaśakasya vāraḥ samāyātaḥ /
Hitop, 3, 17.11 naivaṃ vārāntaraṃ vidhāsyate /
Hitop, 3, 24.17 atha gacchato gopālasya mastakāvasthitadadhibhāṇḍād vāraṃ vāraṃ tena kākena dadhi khādyate /
Hitop, 3, 24.17 atha gacchato gopālasya mastakāvasthitadadhibhāṇḍād vāraṃ vāraṃ tena kākena dadhi khādyate /
Kathāsaritsāgara
KSS, 2, 4, 78.2 tasyāṃ rūpaṇiketyāsītkhyātā vāravilāsinī //
KSS, 2, 5, 132.2 vāraṃ vāraṃ prayāti sma rājādeśena dūtyayā //
KSS, 2, 5, 132.2 vāraṃ vāraṃ prayāti sma rājādeśena dūtyayā //
KSS, 3, 4, 268.2 vārakrameṇa gehebhyo nayatyeva narāniha //
KSS, 3, 4, 270.1 tasya vāro 'dya samprāptastatra gantuṃ vipattaye /
KSS, 4, 2, 208.2 ahaṃ ca śaṅkhacūḍākhyo nāgo vāro mamādya ca //
KSS, 4, 3, 79.2 samāgatāḥ pratipadaṃ nanṛtur vārayoṣitaḥ //
Kālikāpurāṇa
KālPur, 55, 66.1 trivāraṃ darśayet tāṃ tu mūlamantreṇa sādhakaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 45.1 avanitanayavāre vārivṛṣṭirna samyag budhagurubhṛgujānāṃ śasyasampatpramodaḥ /
KṛṣiPar, 1, 45.2 jalanidhirapi śoṣaṃ yāti vāre ca śaurerbhavati khalu dharitrī dhūlijālairadṛśyā //
KṛṣiPar, 1, 94.1 vāratrayaṃ parityajya dadyādanyeṣu gomayam /
KṛṣiPar, 1, 94.2 śanibhaumārkavāreṣu gavāṃ hānikaraḥ smṛtaḥ //
KṛṣiPar, 1, 108.1 arkārkikujavāreṣu gavāṃ yātrāpraveśayoḥ /
KṛṣiPar, 1, 172.1 vapane ropaṇe caiva vārayugmaṃ vivarjayet /
KṛṣiPar, 1, 191.1 dvivāraṃ āśvine māsi kṛtvā dhānyaṃ tu nistṛṇam /
KṛṣiPar, 1, 213.2 bhaumārkibudhavāreṣu muṣṭisaṃgrahaṇaṃ tyajet //
KṛṣiPar, 1, 242.1 jīve saumye bhṛgorvāre nidhane krūravarjite /
Mukundamālā
MukMā, 1, 25.1 dārā vārākaravarasutā te 'ṅgajo 'yaṃ viriñcaḥ stotā vedastava suragaṇo bhṛtyavargaḥ prasādaḥ /
Mātṛkābhedatantra
MBhT, 6, 65.1 vāratrayaṃ paṭhed devi saṃjapya tu dinatrayam //
MBhT, 12, 10.2 yadi kuryāt tu mohena yajed vāradvayaṃ priye //
Rasahṛdayatantra
RHT, 2, 6.2 tasmād ebhir miśrair vārān saṃmūrchayetsapta //
RHT, 3, 8.1 tasminnāgaṃ śuddhaṃ pradrāvya niṣecayecchataṃ vārān /
RHT, 4, 16.2 vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param //
RHT, 9, 11.2 śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye //
RHT, 9, 14.1 śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ /
RHT, 9, 15.2 śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ //
RHT, 10, 12.2 evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam //
RHT, 18, 27.1 tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca /
RHT, 18, 29.2 vārāṃśca viṃśatirapi galitaṃ secayettadanu //
RHT, 18, 30.2 vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni //
RHT, 18, 43.2 krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ //
Rasamañjarī
RMañj, 1, 29.1 punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RMañj, 2, 46.2 jīrṇe gandhe punardeyaṃ ṣaḍbhir vāraiḥ samaṃ samam //
RMañj, 3, 47.1 kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ /
RMañj, 3, 51.2 mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ //
RMañj, 3, 93.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
RMañj, 5, 38.2 trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare //
RMañj, 5, 51.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
RMañj, 5, 57.2 taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale //
RMañj, 5, 59.1 trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ /
RMañj, 5, 70.1 dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān /
RMañj, 6, 89.2 jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau //
RMañj, 6, 127.2 bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ //
RMañj, 6, 163.1 etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet /
RMañj, 6, 218.2 viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //
RMañj, 6, 292.1 trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet /
RMañj, 6, 344.2 pibecca cullikān yāvat tāvadvārānvirecayet //
Rasaprakāśasudhākara
RPSudh, 2, 29.1 ekaviṃśativārāṇi tataḥ khalve nidhāpayet /
RPSudh, 2, 46.2 gojihvikārasenaiva saptavāraṃ pralepayet //
RPSudh, 2, 67.2 lepayetsaptavārāṇi bhūgarte golakaṃ nyaset //
RPSudh, 2, 90.1 anenaiva prakāreṇa trivāraṃ pācayed dhruvam /
RPSudh, 3, 55.2 pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram //
RPSudh, 4, 19.1 puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham /
RPSudh, 4, 30.2 tato dvādaśavārāṇi puṭānyatra pradāpayet //
RPSudh, 4, 66.1 śaśaraktena liptaṃ hi saptavāreṇa tāpitam /
RPSudh, 4, 69.1 khalve ca vipacettadvat pañcavāram ataḥ param /
RPSudh, 4, 69.2 varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu //
RPSudh, 4, 80.3 takramadhye trivāraṃ hi miśraṃ baṃgaṃ viśudhyati //
RPSudh, 4, 98.3 evaṃ kṛte trivāreṇa nāgabhasma prajāyate //
RPSudh, 4, 108.2 pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt //
RPSudh, 4, 112.1 taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati /
RPSudh, 5, 18.1 punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu /
RPSudh, 5, 19.1 puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam /
RPSudh, 5, 20.2 śatavāreṇa mriyate nātra kāryā vicāraṇā //
RPSudh, 5, 32.1 bharjitaṃ daśavārāṇi lohakharparakeṇa vai /
RPSudh, 5, 33.2 tato viṃśativārāṇi puṭecchūkarasaṃjñakaiḥ //
RPSudh, 5, 36.1 yadi cet śatavārāṇi pācayettīvravahninā /
RPSudh, 5, 46.2 madhutailavasājyeṣu daśavārāṇi ḍhālayet //
RPSudh, 5, 49.1 bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ /
RPSudh, 5, 50.3 puṭayeddaśavārāṇi mriyate cābhrasattvakam //
RPSudh, 5, 55.2 trivāreṇa viśudhyanti rājāvartādayo rasāḥ //
RPSudh, 5, 56.2 saptavāreṇa puṭito rājāvartto mariṣyati //
RPSudh, 5, 86.2 anenaiva prakāreṇa dvitrivāreṇa gālayet //
RPSudh, 5, 122.2 nirmalatvamavāpnoti saptavāraṃ nimajjitaḥ //
RPSudh, 5, 129.1 anenaiva prakāreṇa trivāraṃ hi kṛte sati /
RPSudh, 6, 19.1 bhāvitā saptavāreṇa viśudhyati na saṃśayaḥ /
RPSudh, 6, 91.2 trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ //
RPSudh, 7, 28.1 subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca /
RPSudh, 7, 29.1 dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca /
RPSudh, 7, 30.2 vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena //
RPSudh, 7, 34.2 viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau /
RPSudh, 8, 11.2 arkavajripayasā subhāvayet saptavāramatha dantikāśṛtaiḥ //
RPSudh, 8, 22.1 arkakṣīrairbhāvayecca trivāraṃ kṛtvā cūrṇaṃ kārayedgolakaṃ tat /
RPSudh, 11, 25.2 evaṃ kṛte dvistrivāraṃ tāpyasatvaṃ grasedrasaḥ //
RPSudh, 11, 29.2 mandavahnau ca prapuṭet dvitrivāraṃ prayatnataḥ //
RPSudh, 11, 54.2 tena tāmreṇa rasakaṃ saptavāraṃ ca vāhayet //
RPSudh, 11, 56.2 tāpyasatvena saṃyuktaṃ śatavāraṃ punaḥ punaḥ /
RPSudh, 11, 123.2 amle varge saptavāraṃ praḍhālya paścādyojyaṃ tulyabhāge ca rūpye /
Rasaratnasamuccaya
RRS, 2, 16.1 prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam /
RRS, 2, 18.2 puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //
RRS, 2, 19.2 ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu //
RRS, 2, 20.2 prapuṭet saptavārāṇi pūrvaproktavidhānataḥ /
RRS, 2, 22.2 puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ /
RRS, 2, 23.2 puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /
RRS, 2, 25.2 bhavedviṃśativāreṇa sindūrasadṛśaprabham //
RRS, 2, 35.1 samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam /
RRS, 2, 36.2 mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam //
RRS, 2, 37.2 bharjayetsaptavārāṇi cullīsaṃsthitakharpare //
RRS, 2, 38.1 agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet /
RRS, 2, 38.1 agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet /
RRS, 2, 39.2 puṭedviṃśativāreṇa vārāheṇa puṭena hi //
RRS, 2, 40.1 punarviṃśativārāṇi triphalotthakaṣāyataḥ /
RRS, 2, 42.1 evaṃ cecchatavārāṇi puṭapākena sādhitam /
RRS, 2, 49.1 prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ /
RRS, 2, 49.1 prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ /
RRS, 2, 82.1 saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /
RRS, 2, 124.1 snehavargeṇa saṃsiktaṃ saptavāramadūṣitam /
RRS, 2, 147.1 kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /
RRS, 2, 153.3 evaṃ tricaturairvāraiḥ sarvaṃ sattvaṃ viniḥsaret //
RRS, 3, 27.2 śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam //
RRS, 3, 69.1 gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ /
RRS, 3, 78.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe //
RRS, 3, 89.2 balinālipya yatnena trivāraṃ pariśoṣya ca //
RRS, 3, 161.2 dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ //
RRS, 3, 163.2 puṭanātsaptavāreṇa rājāvarto mṛto bhavet //
RRS, 4, 36.1 vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam /
RRS, 4, 37.1 puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /
RRS, 4, 37.2 dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet /
RRS, 4, 37.3 anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //
RRS, 4, 39.1 aṣṭavāraṃ puṭetsamyagviśuṣkaiśca vanotpalaiḥ /
RRS, 4, 39.2 śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /
RRS, 4, 41.1 viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam /
RRS, 4, 42.1 saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu /
RRS, 5, 31.2 tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave //
RRS, 5, 35.3 puṭeddvādaśavārāṇi bhasmībhavati rūpyakam //
RRS, 5, 36.2 triṃśadvāreṇa tattāraṃ bhasmasājjāyatetarām //
RRS, 5, 50.2 dhmātvā sauvīrakakṣepādviśudhyatyaṣṭavārataḥ //
RRS, 5, 101.1 śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /
RRS, 5, 103.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
RRS, 5, 107.2 piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param //
RRS, 5, 108.2 puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu //
RRS, 5, 118.2 puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /
RRS, 5, 124.2 puṭettriṃśativārāṇi nirutthaṃ bhasma jāyate //
RRS, 5, 126.2 bahuvāraṃ vinikṣiptaṃ mriyate nātra saṃśayaḥ //
RRS, 5, 144.2 triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet //
RRS, 5, 150.2 secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ /
RRS, 5, 156.2 viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ //
RRS, 5, 172.2 drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase /
RRS, 5, 179.1 hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /
RRS, 5, 186.1 triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /
RRS, 5, 197.2 pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //
RRS, 8, 19.1 mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /
RRS, 8, 20.1 nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
RRS, 8, 101.1 bhavetpaṭhitavāro'yamadhyāyo rasavādinām /
RRS, 9, 29.1 suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ /
RRS, 9, 29.1 suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ /
RRS, 11, 35.1 miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet /
RRS, 11, 112.1 agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ /
RRS, 12, 72.2 trayoviṃśativārāṇi vimardya ca viśoṣya ca //
RRS, 12, 101.1 saptavārāṇi tad yojyam ārdrakasvarasena tu /
RRS, 12, 118.2 vyādhivṛddhau prayogo'sya dvau vārau vaidyasaṃmataḥ //
RRS, 12, 138.1 vallaṃ vāratrayaṃ deyaṃ pānārthaṃ vāri śītalam /
RRS, 13, 30.1 śatavāraṃ dhamedevaṃ mardayitvāmlavetasaiḥ /
RRS, 13, 40.1 ekaviṃśativārāṇi śoṣayitvā vicūrṇayet /
RRS, 15, 35.2 trivāraṃ mārkavadrāvairdrāvayitvā viśoṣayet /
RRS, 15, 42.2 vicūrṇya saptavāraṃ hi viṣatinduphalodbhavaiḥ //
RRS, 15, 63.1 aṣṭāṃśasasyakopetaṃ puṭedvāratrayaṃ tataḥ /
RRS, 15, 63.2 trivāraṃ nṛpavartena luṅgasvarasayoginā //
RRS, 15, 64.1 caturvāraṃ ca varṣābhūvāsāmatsyākṣikārasaiḥ /
RRS, 15, 64.2 guggulutriphalākvāthaistriṃśadvārāṇi yatnataḥ //
RRS, 15, 65.2 puṭetpañcāśataṃ vārānmardayecca puṭe puṭe //
RRS, 15, 67.1 daśavāraṃ tathā samyak tāraṃ śuddhaṃ manohvayā /
RRS, 15, 67.2 tathā viṃśativārāṇi balinā mīnadṛgrasaiḥ //
RRS, 15, 68.1 daśavārāṇi tāpyena kṛṣṇagoghṛtayoginā /
RRS, 15, 69.1 rasagandhotthakajjalyā daśavāraṃ puṭetpunaḥ /
RRS, 16, 82.2 bhāvayetsaptavārāṇi pañcakolakaṣāyataḥ //
RRS, 16, 83.1 aralutvagrasenāpi daśavārāṇi bhāvayet /
RRS, 16, 107.1 vimardya gandhopalaṭaṃkaṇena saṃbhāvya vārānatha saptajātyāḥ /
RRS, 22, 9.2 saptavāraṃ viśoṣyātha karaṇḍāntarvinikṣipet //
Rasaratnākara
RRĀ, R.kh., 2, 31.2 saptavāraṃ prayatnena śodhyaṃ peṣyaṃ punaḥ punaḥ //
RRĀ, R.kh., 3, 28.1 ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ /
RRĀ, R.kh., 4, 4.1 jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam /
RRĀ, R.kh., 6, 18.2 puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ //
RRĀ, R.kh., 6, 20.1 evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet /
RRĀ, R.kh., 7, 4.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ //
RRĀ, R.kh., 7, 37.1 saptavāraṃ prayatnena śuddhimāyāti niścitam /
RRĀ, R.kh., 7, 47.1 trivāraṃ dhamanād eva sattvaṃ patati nirmalam /
RRĀ, R.kh., 7, 50.1 vāratrayaṃ tato viddhimūlaṃ piṣṭvā tu miśritam /
RRĀ, R.kh., 8, 21.2 ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham //
RRĀ, R.kh., 8, 34.2 tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet //
RRĀ, R.kh., 8, 48.1 vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt /
RRĀ, R.kh., 8, 49.2 ṣaḍvāram amlapiṣṭena nirguṇḍyāstu viśuddhaye //
RRĀ, R.kh., 8, 75.2 liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye //
RRĀ, R.kh., 9, 5.1 śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam /
RRĀ, R.kh., 9, 7.1 kṛtvā patrāṇi taptāni saptavārāṇi secayet /
RRĀ, R.kh., 9, 65.2 secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ //
RRĀ, R.kh., 10, 14.1 saptavāraṃ tato gharme lepayetkāṃsyabhājanam /
RRĀ, R.kh., 10, 61.2 nimbudrave pittaṃ vāratrayaṃ vibhāvya prakṣālya saṃśoṣya gṛhṇīyāditi /
RRĀ, R.kh., 10, 74.0 dagdhahīrakaṃ yojyaṃ nikṣipyāgnau dhmāpayitvā nirguṇḍīrasena saptavārān nirvāpya prakṣālya ca gṛhṇīyāt //
RRĀ, R.kh., 10, 82.1 śaṃkhanābhiṃ tathāmlena saptavāraṃ hi bhāvayet /
RRĀ, Ras.kh., 2, 54.2 ṣaḍvāraṃ cāṅkulītailair bhāvayitvātha bhakṣayet //
RRĀ, Ras.kh., 3, 112.2 pūrvavatkramayogena puṭed vārāṃścaturdaśa //
RRĀ, Ras.kh., 3, 113.2 mūṣāmadhye dhamann evaṃ saptavāraṃ samaṃ kṣipet //
RRĀ, Ras.kh., 3, 126.1 ityevaṃ saptavārāṃstu drutaṃ sūtaṃ samaṃ samam /
RRĀ, Ras.kh., 6, 72.2 ekaviṃśativārān vai śoṣyaṃ peṣyaṃ punaḥ punaḥ //
RRĀ, Ras.kh., 8, 121.2 tasya kuryāt prayatnena trivāraṃ tu pradakṣiṇam //
RRĀ, Ras.kh., 8, 131.2 madhvājyābhyāṃ sutaptaṃ tatsaptavāraṃ punaḥ punaḥ //
RRĀ, V.kh., 2, 28.1 samuddhṛtya punastadvat saptavārānmṛto bhavet /
RRĀ, V.kh., 2, 41.1 punarmardyaṃ punaḥ pācyaṃ daśavāraṃ ca pūrvavat /
RRĀ, V.kh., 2, 43.1 punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RRĀ, V.kh., 2, 44.2 punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RRĀ, V.kh., 3, 31.2 tālamatkuṇayogena saptavāraṃ punardhamet //
RRĀ, V.kh., 3, 35.2 kṣiptvā trisaptavārāṇi mriyate nātra saṃśayaḥ //
RRĀ, V.kh., 3, 43.2 dhāmitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet //
RRĀ, V.kh., 3, 45.2 taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet //
RRĀ, V.kh., 3, 78.1 etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ /
RRĀ, V.kh., 3, 81.1 trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /
RRĀ, V.kh., 3, 83.1 śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye /
RRĀ, V.kh., 4, 24.1 ātape trīṇi vārāṇi tato jāraṇamārabhet /
RRĀ, V.kh., 4, 40.2 puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ //
RRĀ, V.kh., 4, 66.2 ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte //
RRĀ, V.kh., 4, 76.2 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 80.2 evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 89.2 ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 104.2 dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 115.2 ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 134.2 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 145.2 evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 162.1 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte /
RRĀ, V.kh., 5, 5.2 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //
RRĀ, V.kh., 5, 19.1 bhāvayetsaptavārāṇi rājāvartaṃ sucūrṇitam /
RRĀ, V.kh., 5, 22.2 trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 5, 29.2 evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 5, 42.2 evaṃ vārāṃścatuḥṣaṣṭis tataḥ śuṣkaṃ vicūrṇayet //
RRĀ, V.kh., 5, 49.2 nirguṇḍikārasenaiva pañcāśadvāraḍhālanam //
RRĀ, V.kh., 5, 50.1 kuṣmāṇḍasya rasenaiva saptavāraṃ tu ḍhālanam /
RRĀ, V.kh., 5, 50.2 niśāyuktena takreṇa saptavāraṃ tu ḍhālanam /
RRĀ, V.kh., 5, 55.2 evaṃ vāradvaye kṣipte vardhate varṇakadvayam //
RRĀ, V.kh., 6, 1.2 tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam /
RRĀ, V.kh., 6, 8.1 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 6, 16.1 secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet /
RRĀ, V.kh., 6, 51.2 ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte //
RRĀ, V.kh., 6, 63.1 śatavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 6, 63.2 śatavāraṃ prayatnena tena patrāṇi lepayet //
RRĀ, V.kh., 6, 67.1 mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa /
RRĀ, V.kh., 6, 91.1 mūṣāyāṃ dhāmyamānaṃ tacchatavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 6, 99.1 ruddhvā gajapuṭe pacyādevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 7, 46.2 ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 7, 52.1 ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa /
RRĀ, V.kh., 7, 63.2 ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam //
RRĀ, V.kh., 7, 99.1 punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 7, 100.1 rañjayecchatavārāṇi bhavetkuṃkumasannibham /
RRĀ, V.kh., 7, 103.2 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 7, 104.1 taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 7, 110.2 śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā //
RRĀ, V.kh., 7, 125.2 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 8, 8.1 putrajīvotthatailena saptavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 8, 11.1 patrādilepasekaṃ ca saptavārāṇi secayet /
RRĀ, V.kh., 8, 18.0 datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 21.2 evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 24.2 ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet //
RRĀ, V.kh., 8, 40.2 vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 8, 61.1 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 8, 62.2 rañjayetsaptavārāṇi sūkṣmacūrṇaṃ tu kārayet //
RRĀ, V.kh., 8, 131.2 aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte /
RRĀ, V.kh., 9, 39.2 yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 9, 107.2 daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham //
RRĀ, V.kh., 9, 111.1 mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa /
RRĀ, V.kh., 10, 11.2 punarmardyaṃ punaḥ pācyaṃ yāvadvārāṃścaturdaśa //
RRĀ, V.kh., 10, 15.1 dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 10, 20.2 pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham //
RRĀ, V.kh., 10, 32.1 puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /
RRĀ, V.kh., 10, 64.1 gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet /
RRĀ, V.kh., 10, 77.2 ekaviṃśativāraṃ tu biḍo'yaṃ sattvajāraṇe //
RRĀ, V.kh., 10, 81.0 śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe //
RRĀ, V.kh., 10, 83.2 śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe //
RRĀ, V.kh., 12, 39.1 ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam /
RRĀ, V.kh., 12, 41.2 ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ //
RRĀ, V.kh., 12, 44.2 kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 12, 50.1 śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet /
RRĀ, V.kh., 13, 16.2 dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 13, 17.2 kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet //
RRĀ, V.kh., 13, 18.0 mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet //
RRĀ, V.kh., 13, 72.2 śatavāraṃ prayatnena mitrapaṃcakasaṃyutam /
RRĀ, V.kh., 13, 99.2 palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam //
RRĀ, V.kh., 13, 100.1 anena kāṃjikenaiva śatavāraṃ vibhāvayet /
RRĀ, V.kh., 13, 102.2 tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet //
RRĀ, V.kh., 13, 103.2 anena cāraṇāvastu śatavārāṇi bhāvayet //
RRĀ, V.kh., 14, 25.1 ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam /
RRĀ, V.kh., 14, 103.2 amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ //
RRĀ, V.kh., 15, 4.2 jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ /
RRĀ, V.kh., 15, 10.1 drutaṃ ca vāpayettaṃ tu saptavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 15, 20.1 bhāvitaṃ saptavārāṇi śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 15, 25.0 daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca //
RRĀ, V.kh., 15, 26.2 viṃśavāraṃ prayatnena tena kalkena lepayet //
RRĀ, V.kh., 16, 46.2 ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ //
RRĀ, V.kh., 17, 32.0 dvitrivāraprayogeṇa drutirbhavati nirmalā //
RRĀ, V.kh., 17, 34.2 daśavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ //
RRĀ, V.kh., 17, 36.2 śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ prayatnataḥ //
RRĀ, V.kh., 17, 43.2 trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet //
RRĀ, V.kh., 18, 70.1 punaḥ sāryaṃ punarjāryam evaṃ vāratraye kṛte /
RRĀ, V.kh., 18, 72.1 tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam /
RRĀ, V.kh., 18, 94.2 ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā //
RRĀ, V.kh., 20, 13.2 utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet //
RRĀ, V.kh., 20, 22.1 aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte /
RRĀ, V.kh., 20, 86.2 śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet //
RRĀ, V.kh., 20, 102.2 vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham //
RRĀ, V.kh., 20, 107.2 drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet //
RRĀ, V.kh., 20, 108.2 dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet //
Rasendracintāmaṇi
RCint, 2, 13.2 vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //
RCint, 2, 13.2 vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //
RCint, 3, 66.3 śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe //
RCint, 3, 75.1 gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet /
RCint, 3, 77.2 ekaviṃśativāraṃ tu viḍo'yaṃ sattvajāraṇe //
RCint, 3, 120.2 puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /
RCint, 4, 19.2 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ //
RCint, 4, 37.2 pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam //
RCint, 5, 10.2 anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ //
RCint, 5, 13.2 trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam //
RCint, 6, 10.3 vārān dvādaśa tacchudhyellepāttāpācca secanāt //
RCint, 6, 15.1 kṛtvā patrāṇi taptāni saptavārānniṣecayet /
RCint, 6, 22.1 gandhair ekadvitrivārān pacyante phaladarśanāt /
RCint, 6, 24.2 lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet /
RCint, 6, 24.3 punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye //
RCint, 6, 45.2 āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam //
RCint, 6, 69.2 secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ //
RCint, 7, 117.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
RCint, 8, 32.2 dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //
RCint, 8, 81.2 durnāmārir ayaṃ nāmnā dṛṣṭo vārān sahasraśaḥ /
RCint, 8, 141.2 pratyekamekamebhirmilitairvā tricaturān vārān //
RCint, 8, 193.1 kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /
RCint, 8, 255.2 eteṣāṃ bhāvayeddrāvaiḥ saptavārān pṛthak pṛthak //
Rasendracūḍāmaṇi
RCūM, 4, 18.1 tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /
RCūM, 4, 18.2 śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam //
RCūM, 4, 18.2 śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam //
RCūM, 4, 19.2 sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham //
RCūM, 4, 22.1 mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /
RCūM, 4, 23.1 nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
RCūM, 4, 45.2 tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate //
RCūM, 4, 48.1 pacedgajapuṭairenaṃ vārāṇāṃ khalu viṃśatiḥ /
RCūM, 4, 49.1 nīlajyotirdravaiḥ samyag daśavārāṇi ḍhālayet /
RCūM, 10, 16.1 prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam /
RCūM, 10, 18.2 puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //
RCūM, 10, 19.2 ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu //
RCūM, 10, 20.2 prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ //
RCūM, 10, 23.1 bharjayetsaptavārāṇi cullīsaṃsthitakharpare /
RCūM, 10, 23.2 agnivarṇaṃ bhavedyāvad vāraṃ vāraṃ ca cūrṇayet //
RCūM, 10, 23.2 agnivarṇaṃ bhavedyāvad vāraṃ vāraṃ ca cūrṇayet //
RCūM, 10, 25.1 puṭedviṃśativārāṇi vārāhena puṭena hi /
RCūM, 10, 25.2 punarviṃśativārāṇi triphalotthakaṣāyataḥ //
RCūM, 10, 27.2 evaṃ cecchatavārāṇi puṭapākena sādhitam //
RCūM, 10, 29.2 puṭettacchatavārāṇi mriyate nātra saṃśayaḥ //
RCūM, 10, 31.1 puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /
RCūM, 10, 33.2 bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam //
RCūM, 10, 34.2 niścandrikaṃ bhaved vārais triṃśadbhirguṇavattaram //
RCūM, 10, 45.2 samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ //
RCūM, 10, 47.1 mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam /
RCūM, 10, 51.2 prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ //
RCūM, 10, 51.2 prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ //
RCūM, 10, 57.2 dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ //
RCūM, 10, 115.1 kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /
RCūM, 10, 122.1 evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret /
RCūM, 10, 137.1 saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /
RCūM, 10, 141.2 duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //
RCūM, 10, 144.2 vyoṣabāhlīkatoyena vārāṇāmekaviṃśatim //
RCūM, 11, 47.1 balinālipya yatnena trivāraṃ pariśoṣayet /
RCūM, 11, 113.2 trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //
RCūM, 12, 30.1 vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam /
RCūM, 12, 31.1 puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /
RCūM, 12, 31.2 dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet //
RCūM, 12, 32.1 anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /
RCūM, 12, 33.2 aṣṭavāraṃ puṭet samyagviśuṣkair vanakotpalaiḥ //
RCūM, 12, 34.1 śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /
RCūM, 12, 36.1 viliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam /
RCūM, 12, 37.1 saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu /
RCūM, 13, 2.2 puṭedvanagiriṇḍaiśca pañcavārāṇi yatnataḥ //
RCūM, 13, 8.1 jīvedvarṣaśataṃ caiva trivārakṛtabhojanaḥ /
RCūM, 13, 11.1 puṭed viṃśativārāṇi vidrāvya paṭagālitam /
RCūM, 13, 25.1 vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca /
RCūM, 13, 31.2 puṭedviṃśativārāṇi puṭaiḥ kukkuṭasaṃjñakaiḥ //
RCūM, 13, 32.2 saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet //
RCūM, 13, 37.2 tulyena balinā sārdhaṃ daśavāraṃ puṭet khalu //
RCūM, 13, 44.2 puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ //
RCūM, 13, 44.2 puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ //
RCūM, 13, 45.1 sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ /
RCūM, 13, 48.1 mardayitvā tu taṃ golaṃ puṭedvārāṇi viṃśatim /
RCūM, 13, 54.2 ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim //
RCūM, 13, 58.2 puṭitvā daśavāraiśca jātaṃ bhasma palonmitam //
RCūM, 14, 21.1 puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate /
RCūM, 14, 36.1 puṭed dvādaśavārāṇi bhasmībhavati rūpyakam /
RCūM, 14, 37.1 triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām /
RCūM, 14, 47.1 dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ /
RCūM, 14, 53.1 dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /
RCūM, 14, 53.2 vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ //
RCūM, 14, 59.1 balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /
RCūM, 14, 96.1 śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /
RCūM, 14, 100.1 piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param /
RCūM, 14, 101.1 puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu /
RCūM, 14, 106.1 puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /
RCūM, 14, 112.2 puṭed viṃśativāreṇa nirutthaṃ jāyate dhruvam //
RCūM, 14, 117.2 viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate //
RCūM, 14, 134.2 viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //
RCūM, 14, 147.2 drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase //
RCūM, 14, 154.1 hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /
RCūM, 14, 157.1 triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /
RCūM, 14, 166.2 pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //
RCūM, 14, 205.2 bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet //
RCūM, 14, 220.1 tenāśu recitastriṃśadvārāṇi tadanantaram /
RCūM, 14, 221.2 sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu //
RCūM, 15, 31.1 svedamardanamūrcchābhiḥ saptavārordhvapātanaiḥ /
RCūM, 15, 32.1 svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam /
RCūM, 15, 44.2 tribhirvāraistyajatyeva girijām ātmakañcukām //
RCūM, 15, 71.1 daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /
RCūM, 15, 71.1 daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /
RCūM, 16, 13.2 dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam //
RCūM, 16, 44.1 pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /
RCūM, 16, 46.2 hinasti sakalān rogān saptavāreṇa rogiṇam //
RCūM, 16, 61.1 grāsastu saptamo deyo vāradvitayayogataḥ /
RCūM, 16, 69.1 prakarotyekavāreṇa naraṃ sarvāṅgasundaram /
Rasendrasārasaṃgraha
RSS, 1, 23.2 pratyekaṃ pratyahaṃ dattvā saptavāraṃ vimardayet //
RSS, 1, 30.3 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ viśuddhaye //
RSS, 1, 32.2 yāvacca śuṣkatāṃ yāti saptavāraṃ vicakṣaṇaḥ //
RSS, 1, 53.1 uttānaṃ cāruśarāvaṃ tatra triṃśadvāraṃ jalaṃ deyam /
RSS, 1, 164.1 kuñjarākhye puṭe dagdhvā saptavārān punaḥ punaḥ /
RSS, 1, 195.1 kharparaḥ parisaṃtaptaḥ saptavārānnimajjitaḥ /
RSS, 1, 219.1 tathaiva dolikāyantre dvivāraṃ pācayetsudhīḥ /
RSS, 1, 228.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
RSS, 1, 229.2 saptavāramajāmūtrair bhāvitaṃ śuddhimeti hi //
RSS, 1, 280.0 trivārān śuddhim āyātaḥ sacchidre haṇḍikāntare //
RSS, 1, 298.1 kṛtvā ca taptapatrāṇi saptavāraṃ niṣecayet /
RSS, 1, 304.2 saptasaptavidhaireva saptavārānviśodhayet //
RSS, 1, 354.1 dagdhvākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitam aṣṭavārān /
RSS, 1, 359.2 pratyekaṃ saptavārāṃśca taptataptāni kṛtsnaśaḥ //
Rasādhyāya
RAdhy, 1, 49.1 evam etatkrameṇaitat saptavārāṃs tu mūrchayet /
RAdhy, 1, 55.1 saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam /
RAdhy, 1, 57.1 evaṃ pātanayantreṇa saptavāraṃ tu pātayet /
RAdhy, 1, 290.1 vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ /
RAdhy, 1, 290.1 vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ /
RAdhy, 1, 291.1 ekaviṃśativāraiśca bhūmau kurkuṭakaiḥ puṭaiḥ /
RAdhy, 1, 301.1 yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ /
RAdhy, 1, 307.2 evamitthaṃvidhiḥ kāryo vārānekacaturdaśa //
RAdhy, 1, 341.2 dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam //
RAdhy, 1, 341.2 dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam //
RAdhy, 1, 394.1 vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ /
RAdhy, 1, 394.1 vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 7.0 evaṃ saptavāraṃ rasapātane kṛte kuṇṭhatvajaḍatvādayaḥ sūkṣmadoṣā yānti //
RAdhyṬ zu RAdhy, 69.2, 1.0 pūrvasmin yoge pātanasaṃskārārthaṃ tāmrātsūtaḥ sūtāc ca tāmraṃ pṛthak saptavārakṛtam //
RAdhyṬ zu RAdhy, 69.2, 9.0 evaṃ punaḥ punaḥ saptavāraṃ sūtotthāpane kṛte raso vyāpako bhavati //
RAdhyṬ zu RAdhy, 76.2, 5.0 evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate //
RAdhyṬ zu RAdhy, 89.2, 9.0 evaṃ saptavāraṃ saptadinaiḥ saptadinaiḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 92.2, 6.0 evaṃ saptabhir dinaiḥ saptavāraṃ saṃskṛto'sau nirodhako nāma raso mahābubhukṣayā pīḍito jihvāṃ lelihyamānaḥ kumpito grāhyaḥ //
RAdhyṬ zu RAdhy, 110.2, 3.0 evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati //
RAdhyṬ zu RAdhy, 166.2, 6.0 tadā punar dvitīyavāraṃ chagaṇakhaṇḍakapūrṇaḥ puṭo deyaḥ //
RAdhyṬ zu RAdhy, 287.2, 1.3 evaṃ navanavavāraṃ navanavair bījapūraiḥ sa eva hīrakaḥ pacanīyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
RAdhyṬ zu RAdhy, 287.2, 3.0 evaṃ navavāraṃ navanavo rājabadarīśākhākisalayaiḥ sa eva hīrakaḥ pacanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 6.0 evaṃ navavāraṃ navanavair nesahiṅgukhoṭaiḥ sa eva hīrakaḥ pacanīyaḥ //
RAdhyṬ zu RAdhy, 291.2, 3.0 evaṃ punaḥ punarekaviṃśativārān mahiṣīkarṇamalena veṣṭayitvā sūraṇakṣudrakaṃ teṣu ca kṣiptvā bhūmau kurkuṭapuṭān dattvānnapathyahīrakāḥ sādhanīyāḥ //
RAdhyṬ zu RAdhy, 303.2, 6.0 evaṃ navanavaiḥ karparaiḥ saptavāraṃ hīrakāḥ pacanīyāḥ //
RAdhyṬ zu RAdhy, 303.2, 7.0 tataścātra prathamavāre hīrakāstādṛśā eva bhavanti //
RAdhyṬ zu RAdhy, 303.2, 8.0 dvitīyavāre loṣulās tṛtīyavāre nistejasaḥ //
RAdhyṬ zu RAdhy, 303.2, 8.0 dvitīyavāre loṣulās tṛtīyavāre nistejasaḥ //
RAdhyṬ zu RAdhy, 303.2, 9.0 caturthavāre vartulāḥ pañcamavāre kartaryā chinnāḥ chidyante //
RAdhyṬ zu RAdhy, 303.2, 9.0 caturthavāre vartulāḥ pañcamavāre kartaryā chinnāḥ chidyante //
RAdhyṬ zu RAdhy, 303.2, 10.0 ṣaṣṭhavāre hastamarditāḥ bhajyante //
RAdhyṬ zu RAdhy, 303.2, 11.0 saptamavāre bhasmarūpāstataśca tadbhasma kumpe kṣiptvā mocyam //
RAdhyṬ zu RAdhy, 308.2, 5.0 evaṃ navanavauṣadhaiś caturdaśavārān hīrakānpacet tataḥ sukhena vajrāṇi bhasmībhavanti tacca bhasma kumpe kṣepyam //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 478.2, 20.1 eva pañcāmṛtena pañcavāraṃ guṭikāṃ svedayitvā /
Rasārṇava
RArṇ, 7, 68.2 siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak //
RArṇ, 7, 73.2 śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ //
RArṇ, 7, 74.2 kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ //
RArṇ, 7, 80.1 gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ /
RArṇ, 7, 104.2 tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ //
RArṇ, 7, 134.1 gālayenmāhiṣe mūtre ṣaḍvārānsuravandite /
RArṇ, 10, 49.1 saptavāraṃ kākamācyā gatadoṣaṃ vimardayet /
RArṇ, 10, 49.2 pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ //
RArṇ, 11, 21.2 niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi //
RArṇ, 11, 35.2 navavāraṃ tato devi lohapātre tu jārayet //
RArṇ, 11, 38.1 somavallīrasenaiva saptavāraṃ ca dāpayet /
RArṇ, 11, 166.2 āvartyāvartya bhujagaṃ sapta vārān niṣecayet //
RArṇ, 11, 176.3 evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet //
RArṇ, 11, 182.1 bhāvayedviṃśatiṃ vārān yavaciñcārasena tu /
RArṇ, 12, 8.2 bhāvayet saptavāraṃ tu dvipadyāśca rasena tu //
RArṇ, 12, 13.1 niśācararase bhāvyaṃ saptavāraṃ tu tālakam /
RArṇ, 12, 24.1 niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /
RArṇ, 12, 45.1 tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam /
RArṇ, 12, 47.1 narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam /
RArṇ, 12, 50.1 narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /
RArṇ, 12, 55.2 daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate //
RArṇ, 12, 118.1 kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane /
RArṇ, 12, 139.2 ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati //
RArṇ, 12, 158.1 ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu /
RArṇ, 12, 223.4 viṣatoyena medhāvī saptavārāṃśca bhāvayet //
RArṇ, 12, 225.1 mūṣākhye veṇuyantre ca trivāramapi bhāvayet /
RArṇ, 12, 231.2 niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam //
RArṇ, 12, 248.2 mardayettena toyena saptavāraṃ tu svedayet //
RArṇ, 12, 272.1 dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /
RArṇ, 14, 49.2 rañjayet saptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam //
RArṇ, 14, 64.2 rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham //
RArṇ, 14, 157.2 anena kramayogeṇa saptavārāṃśca dāpayet /
RArṇ, 15, 84.2 bhāvayecchatavārāṃstu jīvabhasma tu gacchati //
RArṇ, 15, 86.2 sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ //
RArṇ, 15, 90.1 bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /
RArṇ, 15, 92.2 bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā //
RArṇ, 15, 162.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
RArṇ, 15, 162.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
RArṇ, 16, 33.2 rañjayet trīṇi vārāṇi śobhanaṃ hema jāyate //
RArṇ, 16, 43.2 tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //
RArṇ, 16, 44.1 tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ /
RArṇ, 16, 49.1 rañjayet trīṇi vārāṇi jāyate hema śobhanam /
RArṇ, 16, 49.2 tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ //
RArṇ, 16, 51.2 rañjayet trīṇi vārāṇi tārāriṣṭaṃ tu jāyate /
RArṇ, 16, 51.3 tenaiva rañjayeddhema saptavārāṇi pārvati //
RArṇ, 16, 57.1 anena kramayogeṇa caturvāraṃ tu rañjayet /
RArṇ, 16, 64.2 krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet //
RArṇ, 16, 68.2 punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //
RArṇ, 16, 76.1 anena kramayogeṇa trīṇi vārāṇi kārayet /
RArṇ, 16, 102.2 mardanaṃ svedanaṃ kuryāttrivārānevameva ca //
RArṇ, 16, 106.2 anenaiva prakāreṇa saptavāraṃ tu kārayet //
RArṇ, 17, 34.2 trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //
RArṇ, 17, 35.2 trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //
RArṇ, 17, 43.2 evaṃ vāratrayeṇaiva rañjayettāramuttamam //
RArṇ, 17, 57.2 kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet //
RArṇ, 17, 61.1 dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ /
RArṇ, 17, 71.2 rañjayet trīṇi vārāṇi jāyate hema śobhanam //
RArṇ, 17, 78.1 śākapattrarasenaiva saptavāraṃ niṣecayet /
RArṇ, 17, 80.0 evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam //
RArṇ, 17, 82.2 bhujaṃgaṃ kanakaṃ kuryācchatavāraṃ niṣecanāt //
RArṇ, 17, 84.2 secanācchatavāreṇa nāgaṃ rañjayati priye //
RArṇ, 17, 85.2 bhāvayet saptavārāṃśca cāmīkararasena tu //
RArṇ, 17, 90.1 śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ /
RArṇ, 17, 94.1 tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet /
RArṇ, 17, 104.2 ekaviṃśativārāṇi vaṅgaśodhanamuttamam //
RArṇ, 17, 109.2 kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet //
RArṇ, 18, 13.1 athavā bhasmatāṃ prāptaṃ ṣaḍvāraṃ kalkayogataḥ /
RArṇ, 18, 80.2 lihyādevaṃ saptavāraṃ kṣīrāhāro jitendriyaḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
Tantrāloka
TĀ, 6, 66.2 ketuḥ sūrye vidhau rāhurbhaumādervārabhāginaḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 43.1 mūlena darbhayā bhūmau trivāraṃ nikṣipet sudhīḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 43.2 tajjalena saptavāram ātmābhiṣekamācaret //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 45.1 vahnibījaṃ binduyuktaṃ trivāraṃ japamācaret /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 53.1 gāyatrīṃ prapaṭhed dhīmān trivāraṃ jalamutkṣipet /
ToḍalT, Navamaḥ paṭalaḥ, 10.2 catuṣpattre cāṣṭavāraṃ ṣaṭpattre dvādaśaṃ japet //
ToḍalT, Navamaḥ paṭalaḥ, 11.2 ṣoḍaśe daśasaṃkhyaṃ tu caturvāraṃ śruvo'ṣṭakam //
Ānandakanda
ĀK, 1, 2, 43.1 tattvaṃ ca śodhayāmīti trivāraṃ vidhivatpibet /
ĀK, 1, 2, 43.2 dhyāyedvaradagāyatrīṃ trivāraṃ prajapetpriye //
ĀK, 1, 2, 78.1 trivāraṃ ghātayedbhūmau prāṇāyāmo bhavetpunaḥ /
ĀK, 1, 3, 8.2 āditya iti vāreṣu rasadīkṣā suśobhanā //
ĀK, 1, 3, 31.1 aṅkuśīmūlamantraṃ ca trivāraṃ ca samuccaret /
ĀK, 1, 4, 47.1 ityadhaḥpātanaṃ kuryātsaptavāraṃ punaḥ punaḥ /
ĀK, 1, 4, 49.1 caṇḍāgninā pacedevaṃ saptavāraṃ punaḥ punaḥ /
ĀK, 1, 4, 86.1 triṃśadvāraṃ punaḥ kuryāditthaṃ vahnimukho rasaḥ /
ĀK, 1, 4, 88.1 triḥ saptavāraṃ samyakca randhritaṃ veṇunālake /
ĀK, 1, 4, 105.1 caturvāraṃ puṭedevaṃ mardayecca punastathā /
ĀK, 1, 4, 107.1 caturvāraṃ pacedevaṃ mardayecca punastathā /
ĀK, 1, 4, 111.1 vārāṃścaturdaśaivaṃ syāttato rambhārkapīlukāḥ /
ĀK, 1, 4, 128.1 drutaṃ nāgaṃ śataṃ vārānkṣipettasminpunaḥ punaḥ /
ĀK, 1, 4, 177.1 evaṃ kṛtvā caturvāraṃ tatsatvaṃ rasajāraṇe /
ĀK, 1, 4, 180.1 evaṃ kuryāccaturvāraṃ tatsatvaṃ grasate rasaḥ /
ĀK, 1, 4, 182.1 kṣiptvā kṣiptvā caturvāraṃ tatsatvaṃ grasate rasaḥ /
ĀK, 1, 4, 184.2 dhamedevaṃ saptavāraṃ secanaṃ ca punaḥ punaḥ //
ĀK, 1, 4, 238.2 kṣiptvā kṣiptvā dhamettīvraṃ saptavāraṃ milatyalam //
ĀK, 1, 4, 239.1 evaṃ tṛtīyavāraṃ ca kuryādevaṃ caturthakam /
ĀK, 1, 4, 256.1 śatavārāndrute hemni vāhayecca punaḥ punaḥ /
ĀK, 1, 4, 262.1 kṣiptvā puṭed aṣṭavāraṃ tattāmraṃ hemni vāhayet /
ĀK, 1, 4, 303.1 pañcavāraṃ prakurvīta bhasma tajjāyate priye /
ĀK, 1, 4, 317.1 pañcavāraṃ punastacca vāhayedrajate drute /
ĀK, 1, 4, 333.1 śatavāraṃ gavāṃ mūtraiḥ śigrumūlarasaistathā /
ĀK, 1, 4, 359.2 evaṃ kuryādaṣṭavāram ayaṃ siddhabiḍaḥ smṛtaḥ //
ĀK, 1, 4, 402.1 punaḥ punardviṣaḍvāramasya tulyaṃ ca nāgajam /
ĀK, 1, 4, 403.1 liptvā liptvā dhametsaptavāraṃ tadvāhayettataḥ /
ĀK, 1, 4, 444.1 evaṃ dvisaptavāreṇa nāgaṃ syādraktavarṇakam /
ĀK, 1, 4, 451.2 peṣayecchoṣayet saptavāraṃ taccūrṇayetkṣipet //
ĀK, 1, 4, 457.2 daśavāraṃ bhaved etad bījaṃ sūtendrarañjakam //
ĀK, 1, 4, 458.2 viṃśadvāraṃ prayatnena tena kalkena lepayet //
ĀK, 1, 4, 464.1 pakvabījasya vārāṃstrīn tadbījaṃ rañjitaṃ śubham /
ĀK, 1, 4, 489.1 evaṃ dvitīyavāre tu kṛte sūto'nusāritaḥ /
ĀK, 1, 4, 489.2 tathā tṛtīyavāre tu rasaḥ syāt pratisāritaḥ //
ĀK, 1, 9, 4.1 kṛtvaivaṃ daśavāraṃ taṃ pātyaṃ pātanayantrake /
ĀK, 1, 9, 46.1 rasaistrisaptavārāṇi mardayedbhāvayetkramāt /
ĀK, 1, 9, 53.2 ekaviṃśativāraṃ taṃ mardayedbhāvayetpriye //
ĀK, 1, 9, 100.1 kuryāttrivāraṃ śuddhaḥ syātpārado doṣavarjitaḥ /
ĀK, 1, 9, 150.1 triḥ saptavāraṃ chāyāyāṃ prātarguñjonmitaṃ lihet /
ĀK, 1, 9, 170.2 varābhṛṅgarasair ekaviṃśatiṃ vāramātape //
ĀK, 1, 15, 108.1 garbhayantre'thavā kṣālyaṃ pañcāśadvāramambunā /
ĀK, 1, 15, 172.1 triḥ saptavāraṃ deveśi tataḥ kṣaudraghṛtāplutām /
ĀK, 1, 15, 324.1 trivāraṃ bindavo dattāḥ parasmai paramātmane /
ĀK, 1, 23, 28.2 kṛtvaitaṃ daśavāraṃ taṃ pātyaṃ pātanayantrake //
ĀK, 1, 23, 51.2 pacedevaṃ cāṣṭavāramevaṃ mūṣāpralepanam //
ĀK, 1, 23, 60.2 pacedyantre trisaṃghaṭṭe hyaṣṭavāramiti priye //
ĀK, 1, 23, 67.2 bhūdhare ca puṭedevamaṣṭavāraṃ punaḥ punaḥ //
ĀK, 1, 23, 72.1 evaṃ kṛte saptavāraṃ raso bhasmatvam āpnuyāt /
ĀK, 1, 23, 135.1 alpamalpaṃ pūrvagandhaṃ vāraṃ vāraṃ vinikṣipet /
ĀK, 1, 23, 135.1 alpamalpaṃ pūrvagandhaṃ vāraṃ vāraṃ vinikṣipet /
ĀK, 1, 23, 140.1 śuddhagandhaṃ cūrṇayitvā trivāraṃ kāñjikena ca /
ĀK, 1, 23, 140.2 jambīrāmlaistrivāraṃ ca haṃsapādīrasena ca //
ĀK, 1, 23, 146.1 evaṃ kuryāttrivāraṃ ca gandhapiṣṭir bhaved dhruvam /
ĀK, 1, 23, 162.2 puṭayetpūrvavaddevi daśavāramiti kramāt //
ĀK, 1, 23, 169.1 aṣṭavāraṃ pacedyantre bhūdhare kaukkuṭe puṭe /
ĀK, 1, 23, 199.2 chagaṇairekavṛddhyā tu triṃśadvāraṃ puṭaiḥ pacet //
ĀK, 1, 23, 215.1 jīrṇe gandhaṃ punardeyaṃ ṣaḍbhirvāraiḥ samaṃ samam /
ĀK, 1, 23, 250.1 bhāvayetsaptavāraṃ tu dvipadyāśca rasena tu /
ĀK, 1, 23, 251.2 niśācararasairbhāvyaṃ saptavāraṃ tu tālakam //
ĀK, 1, 23, 278.2 tatkṣaṇātkāñcanaṃ divyaṃ saptavārā niṣecitam //
ĀK, 1, 23, 279.2 narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam //
ĀK, 1, 23, 282.1 narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /
ĀK, 1, 23, 282.2 narasārarasenaiva rasendraṃ saptavārataḥ //
ĀK, 1, 23, 327.1 ekavāraṃ kandakalke mūkamūṣāgataṃ rasam /
ĀK, 1, 23, 362.1 ekaviṃśativāreṇa śuddhaṃ śulbaṃ bhaviṣyati /
ĀK, 1, 23, 377.2 ekaviṃśativārāṇi bhāvyaṃ dhātrīrasena ca //
ĀK, 1, 23, 439.1 viṣatoyena medhāvī saptavārāṇi bhāvayet /
ĀK, 1, 23, 440.2 mūṣāsthaṃ veṇuyantre ca trīṇi vārāṇi bhāvayet //
ĀK, 1, 23, 640.1 rañjayetsaptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam /
ĀK, 1, 23, 655.1 rañjayetsaptavārāṇi bhavetkuṅkumasannibhaḥ /
ĀK, 1, 23, 671.1 taccaturdaśavārāṃstu puṭayedbhasmayettataḥ /
ĀK, 1, 23, 735.2 anena kramayogena saptavārāṃśca dāpayet //
ĀK, 1, 24, 74.1 bhāvayecchatavārāṇi jīvabhasma tu gacchati /
ĀK, 1, 24, 76.2 saptavārāṃstu deveśi chāyāśuṣkaṃ punaḥpunaḥ //
ĀK, 1, 24, 80.1 bhāvayetsaptavārāṃstu strīrajena tu saptadhā /
ĀK, 1, 24, 82.2 bhāvayetsaptavārāṇi strīpuṣpeṇa ca saptadhā //
ĀK, 1, 24, 153.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
ĀK, 1, 24, 153.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
ĀK, 1, 25, 16.1 tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /
ĀK, 1, 25, 17.1 sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham /
ĀK, 1, 25, 20.1 mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /
ĀK, 1, 25, 21.1 nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
ĀK, 1, 25, 43.2 tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate //
ĀK, 1, 25, 46.1 pacedgajapuṭairevaṃ vārāṇāṃ khalu viṃśatiḥ /
ĀK, 1, 25, 47.1 nīlajyotirdravaiḥ samyagdaśavārāṇi ḍhālayet /
ĀK, 1, 25, 76.2 nāgaṃ vā vaṅgaṃ vā pradrāvya niṣecayecchataṃ vārān //
ĀK, 1, 26, 104.2 suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ //
ĀK, 1, 26, 104.2 suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ //
ĀK, 2, 1, 31.1 evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam /
ĀK, 2, 1, 36.1 trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /
ĀK, 2, 1, 55.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre'tha māhiṣe //
ĀK, 2, 1, 158.1 viṃśadvāraṃ tato dugdhe puṭanistabdham abhrakam /
ĀK, 2, 1, 159.1 puṭaṃ triḥ saptavārāṇi kuryādevaṃ punaḥ punaḥ /
ĀK, 2, 1, 164.1 dhānyaṃ tatraiva ṣaḍvāramamlaiḥ siñcyātpunaḥ punaḥ /
ĀK, 2, 1, 190.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
ĀK, 2, 1, 224.1 evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet /
ĀK, 2, 1, 230.1 evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet /
ĀK, 2, 1, 314.2 gopittena śataṃ vārānsaurāṣṭrīṃ bhāvayettataḥ //
ĀK, 2, 1, 357.2 saptavāraṃ prayatnena śuddhimāyāti niścayam //
ĀK, 2, 2, 19.2 kramānniṣecayet taptaṃ saptavāraṃ dravair dravaiḥ //
ĀK, 2, 2, 21.2 saptavāraṃ tataḥ karmayogyaṃ hema bhaved dhruvam //
ĀK, 2, 3, 11.2 tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave //
ĀK, 2, 3, 22.2 puṭeddvādaśavārāṇi bhasmībhavati rūpyakam //
ĀK, 2, 3, 23.2 triṃśadvāreṇa tattāraṃ nirutthaṃ bhasma jāyate //
ĀK, 2, 4, 10.1 pañcadoṣavinirmuktaṃ saptavāreṇa jāyate /
ĀK, 2, 4, 11.1 dhmātvā sauvīrake kṣepādviśudhyatyaṣṭavārataḥ /
ĀK, 2, 4, 15.1 balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /
ĀK, 2, 4, 17.1 vārān dvādaśataḥ śuddhaṃ lepāttāpācca secanāt /
ĀK, 2, 4, 18.2 ṣaḍvāram amlatakrāntar nirguṇḍyāśca viśuddhaye //
ĀK, 2, 4, 38.2 saptavārāṃśca tanmūlacūrṇamarke pravāpayet //
ĀK, 2, 5, 18.1 trivāraṃ cāgninā devi doṣaṃ naisargikaṃ tyajet /
ĀK, 2, 5, 19.2 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet //
ĀK, 2, 6, 5.2 viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //
ĀK, 2, 6, 22.1 liptvā drāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye /
ĀK, 2, 7, 38.2 trivāramevaṃ kurvīta tatkiṭṭaiḥ sattvapātane //
ĀK, 2, 7, 47.1 trivāramevaṃ kurvīta tatkiṭṭaṃ sattvapātanam /
ĀK, 2, 7, 49.2 dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet //
ĀK, 2, 7, 50.2 kalkayettatra saṃtaptaṃ saptavāraṃ niṣecayet //
ĀK, 2, 7, 100.2 secayedakṣapātrāntaḥ ṣaḍvāraṃ ca punaḥ punaḥ //
ĀK, 2, 8, 79.2 samuddhṛtya punastadvatsaptavārairmṛto bhavet //
ĀK, 2, 8, 96.1 tālakaṃ matkuṇāyoge saptavāraṃ punardhamet /
ĀK, 2, 8, 100.1 kṣipettrisaptavārāṇi mriyate nātra saṃśayaḥ /
ĀK, 2, 8, 108.1 dhmāpitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet /
ĀK, 2, 8, 110.1 taptaṃ taptaṃ ca tadvajraṃ śatavārairmṛtaṃ bhavet /
ĀK, 2, 8, 111.2 secayettāpayedekaviṃśadvārānmṛtaṃ bhavet //
ĀK, 2, 8, 200.1 dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ /
ĀK, 2, 8, 201.1 puṭanāt saptavāreṇa rājāvarto mṛto bhavet /
Āryāsaptaśatī
Āsapt, 2, 46.2 patiśayanavārapālijvarauṣadhaṃ vahati sā mālām //
Āsapt, 2, 56.1 avinihitaṃ vinihitam iva yuvasu svaccheṣu vāravāmadṛśaḥ /
Āsapt, 2, 320.2 nirmokaṃ ca bhujaṅgī muñcati puruṣaṃ ca vāravadhūḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 1.0 gṛṣṭim ekavāraprasūtām //
Śyainikaśāstra
Śyainikaśāstra, 5, 8.1 prakalpayedimāṃ mātrāṃ dvivāraṃ teṣu yojayet /
Śyainikaśāstra, 5, 24.1 na ca tebhyaḥ suśītāmbu vāravāraṃ pradarśayet /
Śyainikaśāstra, 5, 24.1 na ca tebhyaḥ suśītāmbu vāravāraṃ pradarśayet /
Śyainikaśāstra, 6, 33.1 yatraikavāraṃ patitaḥ pakṣī kuryānna cotplutim /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 63.1 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ /
ŚdhSaṃh, 2, 11, 100.1 secayet taptataptaṃ ca saptavāraṃ punaḥ punaḥ /
ŚdhSaṃh, 2, 12, 16.1 saptavāraṃ prayatnena śuddhimāyāti niścitam /
ŚdhSaṃh, 2, 12, 205.2 triṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //
ŚdhSaṃh, 2, 12, 210.2 pratyekena kramādbhāvyaṃ saptavāraṃ pṛthakpṛthak //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 6.0 svarṇamānasamaḥ kalka evamityamunā prakāreṇa velātrayaṃ trivāramityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 37.1, 8.0 natu pratyekapuṭe vāraṃvāraṃ pralepanam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 37.1, 8.0 natu pratyekapuṭe vāraṃvāraṃ pralepanam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 37.1, 9.0 pralepanaṃ tvekavāramekapuṭaṃ pratītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 7.0 evaṃ saptavāraṃ yāvat puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 14.2 trivāraṃ dhmāpayedevaṃ satvaṃ patati nirmalam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 5.0 taptaṃ ca bahudhā iti ko'rthaḥ saptavāraṃ yāvatkuryādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 8.0 evaṃ caturdaśavāraṃ yāvat kuryāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 20.0 godugdhair ityādibahuvacanāntaiḥ kṛtvā bahuvāraṃ bhāvayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 11.0 evaṃ saptavāraṃ kuryāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 12.0 punaḥ punariti grahaṇenātra saptavāraṃ niyataṃ kiṃtu yāvat śīryate tāvannirvāpayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 14.0 evaṃ saptavāraṃ kuryāt triphalākvāthasya dviguṇitātra //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 51.3 utthāpya mūrchayet paścāt trivāraṃ ca punaḥ punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 13.0 puṭaṣaṭkaṃ ca gomayāgninā natu śarāvasampuṭaṃ ṣaḍvāraṃ kāryaṃ tadekavārameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 13.0 puṭaṣaṭkaṃ ca gomayāgninā natu śarāvasampuṭaṃ ṣaḍvāraṃ kāryaṃ tadekavārameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 11.0 saptadhā bhāvayet iti pratyekaṃ saptavāram ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 9.0 tatsakalaṃ dravyaṃ vastragālitaṃ kṛtvā paścāddhattūrarasena saptavāraṃ bhāvayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 8.0 evaṃ ṣaḍvāraṃ yāvat puṭaṃ deyaṃ pratipuṭe tu jambīrarasaiḥ kṛtvā mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 20.0 tagarādibhiśca tadvāramekaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 16.0 vijayātra bhaṅgā saptadhā bhāvanā ekadravyeṇa kāryā anyeṣāṃ vakṣyamāṇānāṃ pṛthagekavāraṃ tatra dhātakī dhātakīkusumāni indrayavaṃ kuṭajabījaṃ rāsnā surabhī madhvatra lehane yāvattāvanmānaṃ deyam //
Bhāvaprakāśa
BhPr, 7, 3, 101.2 ekaviṃśativārais tanmriyate nātra saṃśayaḥ /
BhPr, 7, 3, 136.2 svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta //
BhPr, 7, 3, 160.1 sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet /
BhPr, 7, 3, 165.2 tasmād ebhir miśrair vārān saṃmūrchayetsapta //
BhPr, 7, 3, 193.2 tayā vāratrayaṃ samyak kācakūpīṃ pralepayet //
BhPr, 7, 3, 200.2 saptavārānprayatnena śuddhimāyāti niścitam //
BhPr, 7, 3, 212.2 punar mardyaṃ punaḥ pācyaṃ saptavārānpunaḥ punaḥ //
Dhanurveda
DhanV, 1, 13.2 etad vāratrayaṃ dhanyaṃ prārambhe śastrakarmaṇi //
Gheraṇḍasaṃhitā
GherS, 1, 21.1 nābhigranthiṃ merupṛṣṭhe śatavāraṃ ca kārayet /
GherS, 5, 54.1 anulomavilomena vāraṃ vāraṃ ca sādhayet /
GherS, 5, 54.1 anulomavilomena vāraṃ vāraṃ ca sādhayet /
GherS, 5, 76.1 evaṃ viṃśativāraṃ ca kṛtvā kuryācca kumbhakam /
GherS, 5, 77.1 trivāraṃ sādhayed enaṃ bhastrikākumbhakaṃ sudhīḥ /
GherS, 5, 97.1 pañcavāraṃ dine vṛddhir vāraikaṃ ca dine tathā /
GherS, 5, 97.1 pañcavāraṃ dine vṛddhir vāraikaṃ ca dine tathā /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 77.1 ravīndusaumyavāreṣu yadā darśo bhaviṣyati /
GokPurS, 11, 27.1 kārtikyāṃ somavāre tu tīrthe snātvā samāhitaḥ /
GokPurS, 12, 97.2 ekavāraṃ dvivāraṃ vā trivāram atha vā naraḥ //
GokPurS, 12, 97.2 ekavāraṃ dvivāraṃ vā trivāram atha vā naraḥ //
GokPurS, 12, 97.2 ekavāraṃ dvivāraṃ vā trivāram atha vā naraḥ //
Gorakṣaśataka
GorŚ, 1, 51.2 vāraṃ vāram apānam ūrdhvam anilaṃ proccārayet pūritaṃ muñcan prāṇam upaiti bodham atulaṃ śaktiprabodhān naraḥ //
GorŚ, 1, 51.2 vāraṃ vāram apānam ūrdhvam anilaṃ proccārayet pūritaṃ muñcan prāṇam upaiti bodham atulaṃ śaktiprabodhān naraḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 svarṇādidhātūnāṃ patrāṇi tailādau tridhā trivāram agnau pratāpayet taptvā taptvā niṣiñcayet nirvāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 10.2 turyāṃśaṃ tālakaṃ dattvā punarvāratrayaṃ pacet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 18.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 44.0 rogaviśeṣānebhirvāratrayaṃ puṭena sthālīpāke adhikataḥ puruṣasvabhāvaṃ buddhimānkathitamapi hemamauṣadham ucitam upādeyam anyadapi //
ŚGDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.3 trivāraṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjanam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 5.0 balā prasiddhā tadrasaiḥ saptavelaṃ saptavāraṃ bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 7.0 vijayā bhaṅgā kapitthaṃ prasiddhaṃ tairdhātakyādibhirvāraikaṃ bhāvayet //
Haribhaktivilāsa
HBhVil, 2, 30.3 na māsatithivārādiśodhanaṃ sūryaparvaṇi //
HBhVil, 2, 98.2 hutvā ca vyāhṛtīḥ paścāt trīn vārān juhuyāt punaḥ //
HBhVil, 2, 133.2 ṛṣyādiyuktaṃ vidhivan mantraṃ vāratrayaṃ vadet //
HBhVil, 2, 246.3 tadambhasābhiṣicyāṣṭa vārān mūlena ke karam //
HBhVil, 3, 213.3 ādityavāre śaure ca varjayed dantadhāvanam //
HBhVil, 3, 275.1 saptavārābhijaptena karasampuṭayojite /
HBhVil, 3, 324.2 adhaḥ kṣipet punaś caivam iti vāracatuṣṭayam //
HBhVil, 3, 334.1 tataś ca mūlamantreṇa vārān vai pañcaviṃśatim /
HBhVil, 4, 125.3 saṅkrāntau ravivāre ca snānamālakais tyajet //
HBhVil, 5, 93.2 nyased bhūyo 'pi tān vidvān evaṃ vāracatuṣṭayam //
HBhVil, 5, 128.2 vārau dvau caturaḥ ṣaṭ ca recapūrakakumbhakaḥ //
HBhVil, 5, 129.1 athavā recakādīṃs tān kuryād vārāṃs tu ṣoḍaśa /
HBhVil, 5, 158.2 vārāṃs trīn vyāpakatvena nyasec ca praṇavaṃ sakṛt //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 52.1 vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ nyañcan prāṇam upaiti bodham atulaṃ śaktiprabhāvān naraḥ /
HYP, Prathama upadeśaḥ, 52.1 vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ nyañcan prāṇam upaiti bodham atulaṃ śaktiprabhāvān naraḥ /
HYP, Dvitīya upadeśaḥ, 11.2 śanair aśītiparyantaṃ caturvāraṃ samabhyaset //
HYP, Tṛtīya upadeshaḥ, 63.2 vāraṃ vāraṃ yathā cordhvaṃ samāyāti samīraṇaḥ //
HYP, Tṛtīya upadeshaḥ, 63.2 vāraṃ vāraṃ yathā cordhvaṃ samāyāti samīraṇaḥ //
HYP, Tṛtīya upadeshaḥ, 106.2 mukhenācchādya tad vāraṃ prasuptā parameśvarī //
Kokilasaṃdeśa
KokSam, 1, 56.1 tasmin kāle balimahajuṣāṃ vāravāmālakānāṃ sthālīcakre stanataṭadhṛte sānurāge hṛdīva /
KokSam, 1, 62.2 lakṣmījāneḥ śayanasadanaṃ puṣpavāṭaṃ purāreḥ pākasthānaṃ nikhilamarutāṃ paśya vārānnidhānam //
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 18.0 tasmāddhetor ebhis tribhir gṛhakanyātriphalācitrakair miśritair ekīkṛtai rasaṃ sapta vārānmūrchayet vidhivanmūrchanaṃ kuryāt //
MuA zu RHT, 2, 6.2, 25.2 utthāpya mūrchayetpaścāt vāraṃvāraṃ raseśvaram /
MuA zu RHT, 2, 6.2, 25.2 utthāpya mūrchayetpaścāt vāraṃvāraṃ raseśvaram /
MuA zu RHT, 2, 8.2, 5.0 vāramityanukte granthāntare trisaptaikaviṃśativāraṃ pātanakarmaṇi kṛte sati samyak nāgavaṅgaśaṅkā naśyatīti bhāvaḥ //
MuA zu RHT, 2, 8.2, 5.0 vāramityanukte granthāntare trisaptaikaviṃśativāraṃ pātanakarmaṇi kṛte sati samyak nāgavaṅgaśaṅkā naśyatīti bhāvaḥ //
MuA zu RHT, 3, 5.2, 7.0 triḥsaptavāraṃ kartavyaṃ drāvaṇaṃ mūtrasaṃyutam //
MuA zu RHT, 3, 6.2, 8.0 nirmukhena bhāvanāśabdena śatavāraṃ jñātavyaṃ granthāntarasāmyāt //
MuA zu RHT, 3, 6.2, 10.2 somavallīrasenaiva sapta vārāṃśca bhāvayet //
MuA zu RHT, 3, 9.2, 17.0 kativārān śataṃ vārān pratiśatam ityarthaḥ //
MuA zu RHT, 3, 9.2, 17.0 kativārān śataṃ vārān pratiśatam ityarthaḥ //
MuA zu RHT, 3, 15.2, 7.3 bhāvayetsaptavāraṃ tu strīraktena ca saptadhā //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 4, 12.2, 5.1 punaranyā na cenmūrdhni dvistrirvārāṇi buddhimān /
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
MuA zu RHT, 5, 29.2, 2.0 vaikrāntabhasma vajrabhūmijaṃ rajas tadudbhavaṃ bhasma rakte raktagaṇe śatanirvyūḍhaṃ śatavāraṃ nirvāhitaṃ kuryāt //
MuA zu RHT, 5, 32.2, 2.0 śatanirvyūḍha iti śatavāraṃ nirvāhite raktagaṇe iti śeṣaḥ samaṃ tulyaṃ grasati rasa iti śeṣaḥ //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 49.2, 5.0 pūrvoktānāṃ sindūrīkṛtānām uparasānām adharāt ekaikaṃ ekaṃ ekaṃ pṛthaktvena śatavyūḍhaṃ śatavāraṃ vāhitaṃ bījavaraṃ jāyate kanake iti śeṣaḥ tadbījaṃ rasendrasya garbhe dravati caśabdāt kṣipraṃ śīghraṃ jarati ca //
MuA zu RHT, 7, 2.2, 5.0 punaḥ kiṃviśiṣṭaiḥ śigro rasaśatabhāvyaiḥ śigroḥ saubhāñjanasya rasena śatavāraṃ bhāvyāḥ ye biḍāstaiḥ evaṃ niṣpannairviḍairniścitaṃ jāraṇā syāditi bhāvaḥ //
MuA zu RHT, 7, 3.2, 5.0 balivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkālato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 11.2, 4.0 katibhirvāraiḥ subhāvitaṃ kuryāt saptabhiḥ saptasaṃkhyākaiḥ //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 9, 14.2, 4.0 kativāraṃ secanaiḥ munibhiḥ saptasaṃkhyākaiḥ tanmūlarajaḥ nirguṇḍīśiphācūrṇaṃ tatpravāpaiḥ galiteṣu nāgavaṅgaravighoṣeṣu rajo nikṣepaṇaiśca catvāraḥ śudhyantīti //
MuA zu RHT, 9, 15.2, 3.0 punastīkṣṇaṃ kadalīśikhirasabhāvitapuṭitaṃ vā rambhācitrakarasabhāvitaṃ gharmapuṭitaṃ tato vahnipuṭitaṃ ca sat tribhirvāraiḥ śudhyatītyarthaḥ //
MuA zu RHT, 10, 12.2, 2.0 punareraṇḍasnehena śataṃ śatavāraṃ bhāvitaṃ ca kuryāt //
MuA zu RHT, 10, 12.2, 3.0 tato vāraistribhireva dhmātaṃ sat haimaṃ svarṇamākṣikaṃ tasyedaṃ haimaṃ satvaṃ śulbasamaṃ tāmranibhaṃ bhavati rañjakaṃ rase rāgadāyī syātkanake'pi ca //
MuA zu RHT, 10, 13.2, 2.0 tāpyaṃ mākṣikaṃ kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam iti prathamaṃ rambhādraveṇa śatavāraṃ bhāvitaṃ paścāt madhvairaṇḍatailābhyāṃ saha paripakvaṃ samyak pācitaṃ sat satvaṃ muñcati //
MuA zu RHT, 10, 13.2, 3.0 kaiḥ kṛtvā trisaṃtāpaiḥ trivāraṃ dhamanaiḥ //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
MuA zu RHT, 15, 3.2, 3.0 kena ajajalaśataparibhāvitakapitindukacūrṇavāpamātreṇa ajaḥ chāgastasya jalena mūtreṇa śataṃ śatavāraṃ paribhāvitaṃ gharmapuṭitaṃ yatkapitindukacūrṇaṃ tasya vāpamātreṇa drute'bhrasattve vāpe //
MuA zu RHT, 15, 9.2, 2.0 suradālībhasmagalitaṃ suradālī devadālī tasyāḥ bhasma dāhasambhūtaṃ tena galitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojalaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ //
MuA zu RHT, 16, 34.2, 2.0 pratisāritaḥ sūto dviguṇabījena vāraikena sārito rasaḥ abjasaṃkhyāṃ vidhyati //
MuA zu RHT, 16, 34.2, 3.0 tu punar anusāritaḥ triguṇena bījena vāraikena sāritaḥ sūtaḥ kharvavedhī syāt kharvasaṃkhyāke dravyasaṃbandhaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 18, 12.2, 2.0 bhūpativartakacūrṇaṃ rājāvartarajaḥ bahuśo bahuvāraṃ śirīṣapuṣparasabhāvitaṃ kuryāt ityadhyāhāryam //
MuA zu RHT, 18, 17.2, 3.0 punaḥ pāte pāte vāraṃvāraṃ nikṣepe sati daśa daśa guṇotkarṣaṃ vidanti dhmāta ityadhyāhāraḥ //
MuA zu RHT, 18, 17.2, 3.0 punaḥ pāte pāte vāraṃvāraṃ nikṣepe sati daśa daśa guṇotkarṣaṃ vidanti dhmāta ityadhyāhāraḥ //
MuA zu RHT, 18, 18.2, 2.0 saḥ karañjatailapluto yogo bahuśo vāraṃvāraṃ kaṅguṇītailena secito yathā syāttathāyaṃ ati vilīnaḥ san mākṣikaravinivāpāṃ punaḥ kārya evaṃvidhaṃ ca kanakaṃ śatāṃśena śatavibhāgena vidhyati sitakanakam iti //
MuA zu RHT, 18, 18.2, 2.0 saḥ karañjatailapluto yogo bahuśo vāraṃvāraṃ kaṅguṇītailena secito yathā syāttathāyaṃ ati vilīnaḥ san mākṣikaravinivāpāṃ punaḥ kārya evaṃvidhaṃ ca kanakaṃ śatāṃśena śatavibhāgena vidhyati sitakanakam iti //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 18, 55.2, 7.0 tannirutthanāgacūrṇaṃ yāvatpītaṃ pītavarṇaṃ tāraṃ bhavet tāvadvāraṃ nirvyūḍhaṃ kuryāt //
MuA zu RHT, 18, 63.2, 9.0 tato varteḥ pātropari karaṇānantaraṃ dīpaṃ pratibodhya prajvālya tato vāraṃvāraṃ stokamalpaṃ tailaṃ dattvā yāvadyāmasya praharasya ardhaṃ syāttāvatpākaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 63.2, 9.0 tato varteḥ pātropari karaṇānantaraṃ dīpaṃ pratibodhya prajvālya tato vāraṃvāraṃ stokamalpaṃ tailaṃ dattvā yāvadyāmasya praharasya ardhaṃ syāttāvatpākaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 94.1 spandate caikamānena triṃśadvāraṃ yadā dharā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Rasakāmadhenu
RKDh, 1, 5, 13.1 navavāraṃ tato devi lohapātre tu jārayet /
RKDh, 1, 5, 15.2 somavallīrasenaiva saptavārāṃśca bhāvayet //
RKDh, 1, 5, 16.1 somavallīrasenaiva saptavārāṃśca dāpayet /
RKDh, 1, 5, 19.1 dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet /
RKDh, 1, 5, 20.1 kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet /
RKDh, 1, 5, 26.2 ekaviṃśativārāṃśca pratyekaṃ śoṣitaṃ ca tat //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 13.2, 3.0 bhūriśaḥ saptavārān ityarthaḥ //
RRSBoṬ zu RRS, 8, 13.2, 4.0 tīkṣṇalauhaṃ tāmraṃ ca agnisaṃtāpena dravīkṛtya gandhakacūrṇamiśritalakucarase nikṣiped ghanībhūtaṃ taddvayamuttolya punaḥ drāvayitvā pūrvarase nikṣiped evaṃ saptavārān //
RRSBoṬ zu RRS, 8, 20.2, 2.0 svarṇamākṣikeṇa saha māritaṃ tāmraṃ tathā sīsakaṃ ca pṛthak pṛthak daśavāraṃ samutthāpitaṃ kṛtvā tayoḥ pratyekaṃ catuṣpalaṃ ādāya ekīkuryāttataḥ tadubhayaṃ bhūyaḥ nīlāñjanena saha bhasmīkṛtya saptavāraṃ samutthāpayed evaṃ ca tayoḥ śulvanāga iti saṃjñā jāyate iti //
RRSBoṬ zu RRS, 8, 20.2, 2.0 svarṇamākṣikeṇa saha māritaṃ tāmraṃ tathā sīsakaṃ ca pṛthak pṛthak daśavāraṃ samutthāpitaṃ kṛtvā tayoḥ pratyekaṃ catuṣpalaṃ ādāya ekīkuryāttataḥ tadubhayaṃ bhūyaḥ nīlāñjanena saha bhasmīkṛtya saptavāraṃ samutthāpayed evaṃ ca tayoḥ śulvanāga iti saṃjñā jāyate iti //
RRSBoṬ zu RRS, 8, 41.2, 3.0 tīkṣṇalauhanīlāñjanasaṃyuktaṃ yat sīsakaṃ bahuvāraṃ dṛḍham ādhmātaṃ sat sukomalaṃ kṛṣṇavarṇaṃ drutadrāvaṃ ca syāt tat sīsakaṃ varanāgaṃ bodhyam //
RRSBoṬ zu RRS, 8, 55.2, 3.0 aṣṭanimeṣakam aṣṭavāram akṣṇor nimīlanonmīlanātmakaṃ kālaṃ viramya dravībhavanānantaram apekṣya //
RRSBoṬ zu RRS, 9, 30.2, 4.0 atra vāraṃ vāramiti padaṃ peṣayitvā tathā punaḥ punariti padaṃ mūṣālepamityanena yojanīyam //
RRSBoṬ zu RRS, 9, 30.2, 4.0 atra vāraṃ vāramiti padaṃ peṣayitvā tathā punaḥ punariti padaṃ mūṣālepamityanena yojanīyam //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 65.2, 2.0 sphaṭikīlepācchatavāraṃ tāmrapatraṃ lohapatraṃ prati vā liptā satī tatpaścāt caret pāradena prayojyakartrā cārayed bhakṣitāṃ kārayed ityarthaḥ //
RRSṬīkā zu RRS, 8, 12, 5.0 evaṃ saptavāraṃ daśavāraṃ votthāpitasvarṇatāraṃ ca krameṇa hemakṛṣṭī tārakṛṣṭī cābhidhīyate //
RRSṬīkā zu RRS, 8, 12, 5.0 evaṃ saptavāraṃ daśavāraṃ votthāpitasvarṇatāraṃ ca krameṇa hemakṛṣṭī tārakṛṣṭī cābhidhīyate //
RRSṬīkā zu RRS, 8, 16.2, 2.0 tīkṣṇalohena samabhāgena saṃyuktam ekīkṛtaṃ tāmraṃ bahuvāraṃ drutaṃ kṛtvā gandhakasahite lakucarase nirvāpayet //
RRSṬīkā zu RRS, 8, 20.2, 3.0 evaṃ daśavāraṃ kṛtvā tadvattāmravanmākṣikeṇaiva māritaṃ viśuddhaṃ nāgaṃ tadubhayaṃ mithaḥ samaṃ catuṣpalamitaṃ gṛhītvā punar nīlāñjanena samabhāgena māritaṃ pañcamitrasaṃskāreṇa punarutthāpitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 20.2, 4.0 evaṃ saptavāraṃ māraṇapūrvakotthāpanena saṃśuddham etaddravyadvaṃdvaṃ rasaśāstre śulbanāgamiti kīrtitam //
RRSṬīkā zu RRS, 8, 32.2, 23.0 sauvarṇaṃ rājataṃ patraṃ ca lavaṇakṣārāmlaravisnuhīkṣīrair liptaṃ dhmātaṃ paścānnirguṇḍīrase bahuvāraṃ niṣecitaṃ sacchudhyati //
RRSṬīkā zu RRS, 8, 32.2, 25.0 sarvo'pi lohaḥ pratapto mākṣīkadaradavāpena bahuvāraṃ kṛtena śudhyati //
RRSṬīkā zu RRS, 9, 35.3, 3.0 gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet //
RRSṬīkā zu RRS, 9, 35.3, 3.0 gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet //
RRSṬīkā zu RRS, 11, 71.2, 8.2 somavallīrasenaiva saptavārāṃśca bhāvayet //
Rasasaṃketakalikā
RSK, 2, 22.1 kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet /
RSK, 2, 22.1 kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet /
RSK, 5, 8.1 ekaviṃśativārāṃśca madhunākṣamitā vaṭī /
RSK, 5, 14.2 naraścaṭakavad gacchecchatavāraṃ sthirendriyaḥ //
Rasārṇavakalpa
RAK, 1, 78.2 tamatra saptavāraṃ tu dvipadyāśca rasena tu //
RAK, 1, 81.2 niśācararasairbhāvyaṃ saptavāraṃ tu tālakam //
RAK, 1, 87.1 niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /
RAK, 1, 111.2 saptavārena taddivyaṃ kāñcanaṃ kāruniścitam //
RAK, 1, 112.1 narasārarasair bhāvyaṃ rasakaṃ saptavārataḥ /
RAK, 1, 118.1 daśavāraṃ niṣiktaṃ tu bhasmākāraṃ tu jāyate /
RAK, 1, 258.1 niśācararasair bhāvyaṃ saptavāraṃ tu tālakam /
RAK, 1, 356.2 karṣamabhraṃ tu kṣīreṇa saptavāraṃ vibhāvayet //
RAK, 1, 368.2 vajrāṇyekaviṃśativārāṇi tataś cūrṇena dolāsvedanena vajrāṇi dravanti //
RAK, 1, 396.2 vāratrayaprayogena puṭapākena kāñcanam //
RAK, 1, 425.1 ekaviṃśativārāṇi gomūtre ca niṣecayet /
RAK, 1, 472.1 evaṃvidhaṃ saptavāraṃ śodhitaṃ ca niyojitam /
RAK, 1, 486.1 punarmardyaṃ punaḥ khedyaṃ saptavāraṃ punaḥ punaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 28.2 apyeva nāma ekavāramapi imaṃ dharmaparyāyaṃ saṃśrāvayed yaṃ śrutvā aprameyā asaṃkhyeyāḥ sattvāḥ kṣipramanuttarāyāṃ samyaksaṃbodhau pariniṣpadyeyuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 43.2 aparā nṛtyagīteṣu saṃsaktā vārayoṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 125.1 lakṣavāraṃ japeddevaṃ gandhamālyaiśca pūjayet /
SkPur (Rkh), Revākhaṇḍa, 172, 2.2 apsarogītanādena nṛtyantyo vārayoṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 28.1 śatamādityavārāṇāṃ snāyādaṣṭottaraṃ tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 21.2 ṣaṣṭhyāṃ vāre dainakare dvādaśādityadarśanāt //
Sātvatatantra
SātT, 7, 34.1 bhojanaṃ bhagavadvāre abhuktvā ca viṣādatā /
Uḍḍāmareśvaratantra
UḍḍT, 2, 25.2 śatavārābhijaptena anenaiva tu mantritaḥ //
UḍḍT, 2, 29.2 ekaviṃśativāraṃ hi mantreṇānena mantritām //
UḍḍT, 2, 33.2 ekaviṃśativāraṃ ca mantreṇānena mantritam //
UḍḍT, 2, 35.3 ekaviṃśativāraṃ hi mantritaṃ lavaṇaṃ kharam //
UḍḍT, 2, 37.2 mantritaṃ śatavāraṃ ca śatror vā yasya kasyacit //
UḍḍT, 2, 50.1 saptavāraṃ mantrayitvā mantreṇānena mantravit /
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /
UḍḍT, 8, 1.2 padmabījaṃ gavyapayasā saha yā narī pibati sā garbhavatī bhavati satyam eva ādityavāre nimantrayet candravāre bhakṣayet /
UḍḍT, 8, 1.2 padmabījaṃ gavyapayasā saha yā narī pibati sā garbhavatī bhavati satyam eva ādityavāre nimantrayet candravāre bhakṣayet /
UḍḍT, 9, 27.1 ravivāre ślokam imaṃ likhitvā śirasi nyaset /
UḍḍT, 9, 30.2 anenodakam ādāyālokya sahasravāraṃ parijapya anenaivāñjanena trirātreṇa siddhiḥ /
UḍḍT, 9, 32.4 tena anena mantreṇa saptavāraṃ jalaṃ prajapya kāminyai pānārthaṃ dātavyam /
UḍḍT, 9, 32.6 anena mantreṇa saptavārābhimantritaṃ yasya dīyate sa vaśyo bhavati /
UḍḍT, 12, 24.2 prātaḥ sahasravāraṃ tu prajaptena prapūjayet /
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 14, 1.2 anena mantreṇa bhojanakāle saptagrāsān saptavārābhimantritān bhuñjīta /
UḍḍT, 14, 16.2 imaṃ mantraṃ saptavāraṃ japtvādhikādhikaṃ kavitvaṃ ca karoti //
Yogaratnākara
YRā, Dh., 13.1 trivāraṃ vai gajapuṭe suvarṇaṃ bhasmatāṃ vrajet /
YRā, Dh., 22.2 nirvāpitamagastyasya rase vāratrayaṃ śuci //
YRā, Dh., 24.3 evaṃ rajatamāpnoti mṛtiṃ vāradvayena vai //
YRā, Dh., 26.2 dvitrivāramatha bhasmatāṃ vrajet pātakaugha iva śaṅkarasmṛteḥ //
YRā, Dh., 56.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
YRā, Dh., 91.2 secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ //
YRā, Dh., 96.2 viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //
YRā, Dh., 99.2 tālena puṭitaṃ bhasma trivāraṃ jāyate dhruvam //
YRā, Dh., 107.2 sacchidrahaṇḍikāsaṃsthastrivāraṃ śuddhimāpnuyāt //
YRā, Dh., 119.1 prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam /
YRā, Dh., 125.2 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ punaḥ punaḥ //
YRā, Dh., 129.2 mīnākṣībhṛṅgatoyaistriphalajalayutairmardayetsaptavāraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭātpañcatāṃ yāti meghaḥ //
YRā, Dh., 134.1 mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣajaiḥ /
YRā, Dh., 207.1 pratyekaṃ saptavāraṃ ca marditaḥ pārado bhavet /
YRā, Dh., 214.1 sūtaṃ kṛtena kvāthena vārān sapta vimardayet /
YRā, Dh., 298.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
YRā, Dh., 395.3 saptavārābhijaptaṃ tu pāyayed grastacetanam //
YRā, Dh., 396.2 trivāramevaṃ pānīyaṃ pātavyaṃ na pibedapi //
YRā, Dh., 397.3 trivāraṃ mantrapūrvaṃ tu nirviṣo bhavati kṣaṇāt //