Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 5, 13.2 vājivāraṇasampūrṇāṃ gobhir uṣṭraiḥ kharais tathā //
Rām, Bā, 23, 13.2 siṃhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam //
Rām, Ay, 1, 23.1 ārohe vinaye caiva yukto vāraṇavājinām /
Rām, Ay, 24, 17.1 ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ mṛgāyutaṃ vānaravāraṇair yutam /
Rām, Ay, 49, 15.1 vihṛtya te barhiṇapūganādite śubhe vane vāraṇavānarāyute /
Rām, Ay, 57, 16.2 acakṣurviṣaye ghoṣaṃ vāraṇasyeva nardataḥ //
Rām, Ay, 85, 7.1 vājimukhyā manuṣyāś ca mattāś ca varavāraṇāḥ /
Rām, Ay, 87, 5.1 turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ /
Rām, Ay, 87, 9.2 vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ //
Rām, Ay, 93, 41.1 tān pārthivān vāraṇayūthapābhān samāgatāṃs tatra mahaty araṇye /
Rām, Ay, 106, 2.1 biḍālolūkacaritām ālīnanaravāraṇām /
Rām, Ār, 49, 29.2 adhirūḍho gajāroho yathā syād duṣṭavāraṇam //
Rām, Ār, 58, 21.2 tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa //
Rām, Ki, 27, 28.2 vibhānti rūpāṇi balāhakānāṃ raṇodyatānām iva vāraṇānām //
Rām, Ki, 29, 26.1 ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa /
Rām, Su, 3, 36.2 vāraṇaiśca caturdantaiḥ śvetābhranicayopamaiḥ //
Rām, Su, 37, 48.2 vānarān vāraṇendrābhān kṣipraṃ drakṣyasi saṃgatān //
Rām, Su, 55, 31.1 apare tu hanūmantaṃ vānarā vāraṇopamam /
Rām, Yu, 3, 21.2 vājivāraṇasampūrṇā laṅkā paramadurjayā //
Rām, Yu, 30, 17.1 ṛkṣāḥ siṃhā varāhāśca mahiṣā vāraṇā mṛgāḥ /
Rām, Yu, 32, 12.2 laṅkāṃ tām abhyavartanta mahāvāraṇasaṃnibhāḥ //
Rām, Yu, 34, 2.2 sampravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām //
Rām, Yu, 48, 47.1 vāraṇānāṃ sahasraṃ tu śarīre 'sya pradhāvitam /
Rām, Yu, 57, 56.1 rathena ca rathaṃ cāpi vāraṇena ca vāraṇam /
Rām, Yu, 57, 56.1 rathena ca rathaṃ cāpi vāraṇena ca vāraṇam /
Rām, Yu, 58, 2.1 ārūḍho meghasaṃkāśaṃ vāraṇendraṃ mahodaraḥ /
Rām, Yu, 58, 13.2 petatur locane tasya vinanāda sa vāraṇaḥ //
Rām, Yu, 116, 47.1 evam uktā mahātmāno vānarā vāraṇopamāḥ /
Rām, Utt, 6, 40.1 syandanair vāraṇendraiśca hayaiśca girisaṃnibhaiḥ /