Occurrences

Baudhāyanadharmasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṭikanikayātrā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rasārṇava
Spandakārikānirṇaya
Ānandakanda
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 7.0 pakṣiṇas tittirikapotakapiñjalavārdhrāṇasamayūravāraṇā vāraṇavarjāḥ pañca viṣkirāḥ //
BaudhDhS, 1, 12, 7.0 pakṣiṇas tittirikapotakapiñjalavārdhrāṇasamayūravāraṇā vāraṇavarjāḥ pañca viṣkirāḥ //
Ṛgveda
ṚV, 1, 140, 2.2 anyasyāsā jihvayā jenyo vṛṣā ny anyena vanino mṛṣṭa vāraṇaḥ //
ṚV, 8, 33, 8.1 dānā mṛgo na vāraṇaḥ purutrā carathaṃ dadhe /
ṚV, 10, 40, 4.1 yuvām mṛgeva vāraṇā mṛgaṇyavo doṣā vastor haviṣā ni hvayāmahe /
Arthaśāstra
ArthaŚ, 2, 18, 13.1 khaḍgamahiṣavāraṇaviṣāṇadāruveṇumūlāni tsaravaḥ //
ArthaŚ, 14, 4, 2.1 śleṣmātakakapitthadantidantaśaṭhagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvāthayuktam candanasālāvṛkīlohitayuktaṃ nejanodakaṃ rājopabhogyānāṃ guhyaprakṣālanaṃ strīṇām senāyāśca viṣapratīkāraḥ //
ArthaŚ, 14, 4, 4.1 sṛgālavinnāmadanasinduvāritavaraṇavāraṇavalīmūlakaṣāyāṇām anyatamasya samastānāṃ vā kṣīrayuktaṃ pānaṃ madanadoṣaharam //
Buddhacarita
BCar, 1, 60.2 sorṇabhruvaṃ vāraṇavastikośaṃ savismayaṃ rājasutaṃ dadarśa //
BCar, 8, 72.2 janasya tejārtaraveṇa cāhataścacāla vajradhvanineva vāraṇaḥ //
BCar, 10, 21.1 tataḥ śucau vāraṇakarṇanīle śilātale saṃniṣasāda rājā /
BCar, 13, 21.2 lambasrajo vāraṇalambakarṇāścarmāmbarāścaiva nirambarāśca //
Mahābhārata
MBh, 1, 56, 32.24 rathāśvavāraṇendrāṇāṃ kalpanā yuddhakauśalam /
MBh, 1, 63, 7.1 śakropamam amitraghnaṃ paravāraṇavāraṇam /
MBh, 1, 63, 10.3 taṃ devarājapratimaṃ mattavāraṇadhūrgatam /
MBh, 1, 64, 12.4 sevitaṃ vanam atyarthaṃ mattavāraṇakiṃnaraiḥ //
MBh, 1, 64, 22.2 mattavāraṇaśārdūlabhujagendraniṣevitām /
MBh, 1, 92, 24.3 pīnaskandho mahābāhur mattavāraṇavikramaḥ /
MBh, 1, 94, 4.1 kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 1, 134, 18.3 purocanam imaṃ dagdhvā gamyate vāraṇāvatān /
MBh, 1, 141, 23.2 mattāviva susaṃrabdhau vāraṇau ṣaṣṭihāyanau /
MBh, 1, 178, 9.1 dṛṣṭvā hi tān mattagajendrarūpān pañcābhipadmān iva vāraṇendrān /
MBh, 1, 178, 17.23 kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 1, 178, 17.24 mattavāraṇatāmrākṣo mattavāraṇavegavān /
MBh, 1, 178, 17.24 mattavāraṇatāmrākṣo mattavāraṇavegavān /
MBh, 1, 180, 13.1 vegenāpatatastāṃstu prabhinnān iva vāraṇān /
MBh, 1, 185, 3.3 śyāmo yuvā vāraṇamattagāmī kṛtvā mahat karma suduṣkaraṃ tat /
MBh, 1, 192, 7.196 tān nivṛttān nirānandān hatavāraṇavājinaḥ /
MBh, 1, 199, 46.13 mattavāraṇasampūrṇaṃ gobhir uṣṭraiḥ kharair ajaiḥ /
MBh, 1, 214, 17.10 dvīpigomāyusiṃharkṣavarāharuruvāraṇaiḥ /
MBh, 1, 219, 28.2 ruruvur vāraṇāścaiva tathaiva mṛgapakṣiṇaḥ /
MBh, 3, 25, 26.2 babhau nivāsopagatair mahātmabhir mahāgirir vāraṇayūthapair iva //
MBh, 3, 71, 6.1 prāsādasthāś ca śikhinaḥ śālāsthāś caiva vāraṇāḥ /
MBh, 3, 71, 7.1 te śrutvā rathanirghoṣaṃ vāraṇāḥ śikhinas tathā /
MBh, 3, 71, 12.1 yadi māṃ siṃhavikrānto mattavāraṇavāraṇaḥ /
MBh, 3, 98, 15.1 kareṇubhir vāraṇaiś ca prabhinnakaraṭāmukhaiḥ /
MBh, 3, 146, 27.1 digvāraṇaviṣāṇāgrair ghṛṣṭopalaśilātalam /
MBh, 3, 146, 31.1 mattavāraṇavikrānto mattavāraṇavegavān /
MBh, 3, 146, 31.1 mattavāraṇavikrānto mattavāraṇavegavān /
MBh, 3, 146, 31.2 mattavāraṇatāmrākṣo mattavāraṇavāraṇaḥ //
MBh, 3, 146, 31.2 mattavāraṇatāmrākṣo mattavāraṇavāraṇaḥ //
MBh, 3, 146, 45.2 ruruvāraṇasaṃghāś ca mahiṣāś ca jalāśrayāḥ //
MBh, 3, 146, 62.1 sa lāṅgūlaravas tasya mattavāraṇanisvanam /
MBh, 3, 150, 19.2 mattavāraṇayūthāni paṅkaklinnāni bhārata /
MBh, 3, 157, 27.1 lohitākṣaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 3, 157, 29.1 kesarīva yathotsiktaḥ prabhinna iva vāraṇaḥ /
MBh, 3, 157, 30.1 taṃ mṛgendram ivāyāntaṃ prabhinnam iva vāraṇam /
MBh, 3, 157, 56.1 tam āpatantaṃ vegena prabhinnam iva vāraṇam /
MBh, 3, 161, 15.1 bhrātur niyogāt tu yudhiṣṭhirasya vanād asau vāraṇamattagāmī /
MBh, 3, 176, 4.1 siṃhāḥ kesariṇo vyāghrā mahiṣā vāraṇās tathā /
MBh, 3, 238, 13.2 vāraṇāhvayam āsādya kiṃ vakṣyāmi janādhipam //
MBh, 4, 10, 2.1 bahūṃśca dīrghāṃśca vikīrya mūrdhajān mahābhujo vāraṇamattavikramaḥ /
MBh, 4, 10, 5.1 sarvopapannaḥ puruṣo manoramaḥ śyāmo yuvā vāraṇayūthapopamaḥ /
MBh, 4, 12, 20.2 mattāviva mahākāyau vāraṇau ṣaṣṭihāyanau //
MBh, 4, 12, 21.2 vinadantam abhikrośañ śārdūla iva vāraṇam //
MBh, 4, 34, 12.1 yo 'sau bṛhadvāraṇābho yuvā supriyadarśanaḥ /
MBh, 4, 38, 21.1 vāraṇā yasya sauvarṇāḥ pṛṣṭhe bhāsanti daṃśitāḥ /
MBh, 4, 54, 9.2 vāraṇeneva mattena matto vāraṇayūthapaḥ //
MBh, 4, 54, 9.2 vāraṇeneva mattena matto vāraṇayūthapaḥ //
MBh, 4, 63, 25.1 ghaṇṭāpaṇavakaḥ śīghraṃ mattam āruhya vāraṇam /
MBh, 5, 19, 30.2 vāraṇā vāṭadhānaṃ ca yāmunaścaiva parvataḥ //
MBh, 5, 50, 11.2 bālye 'pi tena yudhyanto vāraṇeneva marditāḥ //
MBh, 5, 50, 13.1 grasamānam anīkāni naravāraṇavājinām /
MBh, 5, 88, 11.1 ye sma vāraṇaśabdena hayānāṃ heṣitena ca /
MBh, 5, 97, 15.2 prasūtāḥ supratīkasya vaṃśe vāraṇasattamāḥ //
MBh, 5, 141, 13.2 vājināṃ vāraṇānāṃ ca manuṣyāṇāṃ ca keśava //
MBh, 5, 149, 24.1 abhedyaḥ sarvaśastrāṇāṃ prabhinna iva vāraṇaḥ /
MBh, 5, 149, 48.2 hayavāraṇaśabdaśca nemighoṣaśca sarvaśaḥ /
MBh, 6, 5, 13.1 siṃhavyāghravarāhāśca mahiṣā vāraṇāstathā /
MBh, 6, 15, 66.1 yaccharīrair upastīrṇāṃ naravāraṇavājinām /
MBh, 6, 17, 15.1 śvetaiśchatraiḥ patākābhir dhvajavāraṇavājibhiḥ /
MBh, 6, 17, 36.1 tejasā dīpyamānastu vāraṇottamam āsthitaḥ /
MBh, 6, 18, 2.1 śaṅkhadundubhinirghoṣair vāraṇānāṃ ca bṛṃhitaiḥ /
MBh, 6, 19, 30.1 vāraṇā daśasāhasrāḥ prabhinnakaraṭāmukhāḥ /
MBh, 6, 22, 13.2 vṛkodaraṃ vāraṇarājadarpaṃ yodhāstvadīyā bhayavignasattvāḥ //
MBh, 6, 42, 9.1 śaṅkhadundubhinirghoṣaṃ vāraṇānāṃ ca bṛṃhitam /
MBh, 6, 43, 77.1 evaṃ dvaṃdvasahasrāṇi rathavāraṇavājinām /
MBh, 6, 43, 83.1 tatra tatraiva dṛśyante rathavāraṇapattayaḥ /
MBh, 6, 44, 7.2 satomarapatākaiśca vāraṇāḥ paravāraṇaiḥ //
MBh, 6, 44, 7.2 satomarapatākaiśca vāraṇāḥ paravāraṇaiḥ //
MBh, 6, 44, 11.2 ṛṣṭitomaranārācair nirviddhā varavāraṇāḥ //
MBh, 6, 44, 25.1 pāṭyamāneṣu kumbheṣu pārśveṣvapi ca vāraṇāḥ /
MBh, 6, 44, 26.1 sāśvārohān hayān kecid unmathya varavāraṇāḥ /
MBh, 6, 44, 43.2 prārthayānā nipatitāḥ saṃkṣuṇṇā varavāraṇaiḥ /
MBh, 6, 45, 36.1 tasya vāraṇarājasya javenāpatato rathī /
MBh, 6, 45, 40.2 vāraṇendrasya vikramya cichedātha mahākaram //
MBh, 6, 45, 41.1 bhinnamarmā śaravrātaiśchinnahastaḥ sa vāraṇaḥ /
MBh, 6, 45, 46.1 tam āpatantaṃ samprekṣya mattavāraṇavikramam /
MBh, 6, 46, 53.1 pakṣakoṭiprapakṣeṣu pakṣānteṣu ca vāraṇāḥ /
MBh, 6, 46, 56.2 śvetacchatrāṇyaśobhanta vāraṇeṣu ratheṣu ca //
MBh, 6, 48, 20.1 tam āpatantaṃ vegena prabhinnam iva vāraṇam /
MBh, 6, 50, 34.2 sāsir vegād avaplutya dantābhyāṃ vāraṇottamam //
MBh, 6, 50, 47.2 viyodhāḥ svānyanīkāni jaghnur bhārata vāraṇāḥ /
MBh, 6, 50, 51.1 chinnagātrāvarakarair nihataiścāpi vāraṇaiḥ /
MBh, 6, 55, 75.2 kirīṭinaṃ saṃparivāryamāṇaṃ śiner naptā vāraṇayūthapaiśca //
MBh, 6, 55, 87.2 madāndham ājau samudīrṇadarpaḥ siṃho jighāṃsann iva vāraṇendram //
MBh, 6, 56, 5.1 sā vāhinī śāṃtanavena rājñā mahārathair vāraṇavājibhiśca /
MBh, 6, 57, 15.1 sa vāraṇarathaughānāṃ sahasrair bahubhir vṛtaḥ /
MBh, 6, 57, 27.1 dīpyantam iva śastrārcyā mattavāraṇavikramam /
MBh, 6, 58, 37.1 pṛṣṭhaṃ bhīmasya rakṣantaḥ śaravarṣeṇa vāraṇān /
MBh, 6, 58, 47.1 bhagnadantān bhagnakaṭān bhagnasakthāṃśca vāraṇān /
MBh, 6, 58, 61.1 mahāvāta ivābhrāṇi vidhamitvā sa vāraṇān /
MBh, 6, 60, 43.1 sa codito madasrāvī bhagadattena vāraṇaḥ /
MBh, 6, 67, 17.1 rathibhir vāraṇair aśvaiḥ padātaiśca samīritam /
MBh, 6, 67, 33.2 ekena balinā rājan vāraṇena hatā rathāḥ //
MBh, 6, 67, 36.1 saṃnipāte balaughānāṃ preṣitair varavāraṇaiḥ /
MBh, 6, 67, 39.1 ratheṣu ca rathān yuddhe saṃsaktān varavāraṇāḥ /
MBh, 6, 87, 16.1 bhinnakumbhān virudhirān bhinnagātrāṃśca vāraṇān /
MBh, 6, 88, 8.3 udyatāṃ tāṃ mahāśaktiṃ tasmiṃścikṣepa vāraṇe //
MBh, 6, 88, 11.1 duryodhano 'pi samprekṣya pātitaṃ varavāraṇam /
MBh, 6, 89, 27.1 viśiraskair manuṣyaiśca chinnagātraiśca vāraṇaiḥ /
MBh, 6, 89, 31.1 preṣitāśca mahāmātrair vāraṇāḥ paravāraṇāḥ /
MBh, 6, 89, 31.2 abhighnanti viṣāṇāgrair vāraṇān eva saṃyuge //
MBh, 6, 89, 35.1 pārśvaistu dāritair anye vāraṇair varavāraṇāḥ /
MBh, 6, 89, 35.1 pārśvaistu dāritair anye vāraṇair varavāraṇāḥ /
MBh, 6, 91, 42.2 samāsthito 'bhidudrāva bhagadattasya vāraṇam //
MBh, 6, 96, 34.1 tāṃ pramṛdya tataḥ senāṃ padminīṃ vāraṇo yathā /
MBh, 6, 104, 28.1 taṃ vināśaṃ manuṣyendra naravāraṇavājinām /
MBh, 6, 108, 1.2 atha vīro maheṣvāso mattavāraṇavikramaḥ /
MBh, 6, 108, 1.3 samādāya mahaccāpaṃ mattavāraṇavāraṇam //
MBh, 6, 111, 36.1 śaṅkhadundubhighoṣaiśca vāraṇānāṃ ca bṛṃhitaiḥ /
MBh, 6, 113, 48.1 te varāśvarathavrātair vāraṇaiḥ sapadātibhiḥ /
MBh, 6, 114, 10.1 bhīmaghoṣair mahāvegair vairivāraṇabhedibhiḥ /
MBh, 7, 7, 23.1 padātiṣu rathāśveṣu vāraṇeṣu ca sarvaśaḥ /
MBh, 7, 19, 36.1 tat prakīrṇapatākānāṃ rathavāraṇavājinām /
MBh, 7, 19, 37.2 rathāṃśca rathino jaghnur vāraṇā varavāraṇān //
MBh, 7, 19, 37.2 rathāṃśca rathino jaghnur vāraṇā varavāraṇān //
MBh, 7, 19, 41.1 vikṣaradbhir nadadbhiśca nipatadbhiśca vāraṇaiḥ /
MBh, 7, 19, 42.2 vāraṇānāṃ ravo jajñe meghānām iva saṃplave //
MBh, 7, 19, 45.1 pratīpaṃ hriyamāṇāśca vāraṇā varavāraṇaiḥ /
MBh, 7, 19, 45.1 pratīpaṃ hriyamāṇāśca vāraṇā varavāraṇaiḥ /
MBh, 7, 19, 55.1 pramathya ca viṣāṇāgraiḥ samutkṣipya ca vāraṇaiḥ /
MBh, 7, 24, 59.1 evaṃ dvaṃdvaśatānyāsan rathavāraṇavājinām /
MBh, 7, 31, 15.1 apare 'pyaparāñ jaghnur vāraṇāḥ patitānnarān /
MBh, 7, 40, 19.1 nihataiḥ kṣatriyair aśvair vāraṇaiśca viśāṃ pate /
MBh, 7, 65, 25.2 muhūrtānnipatantyanye vāraṇā vasudhātale //
MBh, 7, 65, 30.1 nihatair vāraṇair aśvaiḥ kṣatriyaiśca nipātitaiḥ /
MBh, 7, 68, 66.1 rathānīkāvagāḍhaśca vāraṇāśvaśatair vṛtaḥ /
MBh, 7, 73, 20.1 sravadbhiḥ śoṇitaṃ gātraiḥ prasrutāviva vāraṇau /
MBh, 7, 82, 11.2 mahāvane tīvramadau vāraṇāviva yūthapau //
MBh, 7, 83, 28.1 tena pāṇḍavasainyānāṃ mṛditā yudhi vāraṇāḥ /
MBh, 7, 111, 27.1 vāraṇāviva saṃsaktau raṅgamadhye virejatuḥ /
MBh, 7, 111, 27.2 tudantau viśikhaistīkṣṇair mattavāraṇavikramau //
MBh, 7, 113, 9.1 vāraṇaiḥ patitai rājan vājibhiśca naraiḥ saha /
MBh, 7, 113, 16.1 vāraṇāśvamanuṣyāṇāṃ rudhiraughasamudbhavā /
MBh, 7, 114, 93.1 vidārya dehānnārācair naravāraṇavājinām /
MBh, 7, 117, 28.2 parasparam ayudhyetāṃ vāraṇāviva yūthapau //
MBh, 7, 120, 35.1 hayavāraṇamukhyāśca prāpatanta sahasraśaḥ /
MBh, 7, 120, 89.1 sa tān udīrṇān sarathāśvavāraṇān padātisaṃghāṃśca mahādhanurdharaḥ /
MBh, 7, 128, 5.1 vāraṇāśca mahārāja samāsādya parasparam /
MBh, 7, 142, 42.2 kirañ śaragaṇān rājannaravāraṇavājiṣu //
MBh, 7, 144, 36.1 dīpyamānāḥ pradīpāśca rathavāraṇavājiṣu /
MBh, 7, 146, 27.1 tānyarjunaḥ sahasrāṇi rathavāraṇavājinām /
MBh, 7, 151, 19.2 gadī bhuśuṇḍī musalī halī ca śarāsanī vāraṇatulyavarṣmā //
MBh, 7, 161, 24.1 āhvayantaṃ parānīkaṃ prabhinnam iva vāraṇam /
MBh, 7, 162, 19.3 kulasattvabalopetā vājino vāraṇopamāḥ //
MBh, 8, 4, 48.2 rathavrajāś ca nihatā hatāś ca varavāraṇāḥ //
MBh, 8, 7, 37.1 hayaheṣitaśabdāś ca vāraṇānāṃ ca bṛṃhitam /
MBh, 8, 7, 42.1 tataḥ pravavṛte yuddhaṃ naravāraṇavājinām /
MBh, 8, 8, 17.1 baddhāsayaḥ pāśahastā vāraṇaprativāraṇāḥ /
MBh, 8, 14, 45.2 vāraṇānāṃ paristomān suyuktāmbarakambalān //
MBh, 8, 17, 103.1 bhinnakumbhā virudhirāś chinnahastāś ca vāraṇāḥ /
MBh, 8, 19, 46.1 narā naraiḥ samājagmur vāraṇā varavāraṇaiḥ /
MBh, 8, 19, 46.1 narā naraiḥ samājagmur vāraṇā varavāraṇaiḥ /
MBh, 8, 19, 72.1 rathair bhagnair mahārāja vāraṇaiś ca nipātitaiḥ /
MBh, 8, 51, 2.2 vināśasyātighorasya naravāraṇavājinām //
MBh, 8, 55, 16.1 tato 'rjunaḥ sahasrāṇi rathavāraṇavājinām /
MBh, 8, 58, 11.1 dhanaṃjayaśarābhyastaiḥ stīrṇā bhūr varavāraṇaiḥ /
MBh, 8, 59, 7.1 tad āyastam amuktāstram udīrṇavaravāraṇam /
MBh, 8, 59, 19.2 yat sādino vāraṇāṃś ca rathāṃś caiko 'jayad yudhi //
MBh, 8, 63, 81.2 vāraṇeneva mattena puṣpitaṃ jagatīruham //
MBh, 9, 8, 11.1 pādātān avamṛdnanto rathavāraṇavājinaḥ /
MBh, 9, 27, 18.1 tena śabdena vitrastāḥ sarve sahayavāraṇāḥ /
MBh, 9, 44, 95.2 vāraṇendranibhāścānye bhīmā rājan sahasraśaḥ //
MBh, 9, 56, 7.2 balinau vāraṇau yadvad vāśitārthe madotkaṭau //
MBh, 12, 14, 3.2 siṃhaśārdūlasadṛśair vāraṇair iva yūthapam //
MBh, 12, 29, 54.1 śyāmo yuvā lohitākṣo mattavāraṇavikramaḥ /
MBh, 12, 29, 66.2 sahasraṃ vāraṇān haimān dakṣiṇām atyakālayat //
MBh, 12, 102, 15.2 vāraṇā iva saṃmattāste bhavanti durāsadāḥ //
MBh, 12, 220, 10.1 caturdantaṃ sudāntaṃ ca vāraṇendraṃ śriyā vṛtam /
MBh, 12, 289, 23.1 tad eva ca yathā sroto viṣṭambhayati vāraṇaḥ /
MBh, 13, 14, 33.1 ruruvāraṇaśārdūlasiṃhadvīpisamākulam /
MBh, 13, 61, 86.1 śaṅkhaṃ bhadrāsanaṃ chatraṃ varāśvā varavāraṇāḥ /
MBh, 13, 84, 35.1 ityuktvā niḥsṛto 'śvatthād agnir vāraṇasūcitaḥ /
MBh, 14, 63, 11.1 mattānāṃ vāraṇendrāṇāṃ niveśaṃ ca yathāvidhi /
MBh, 14, 64, 16.1 vāraṇāśca mahārāja sahasraśatasaṃmitāḥ /
MBh, 14, 74, 9.1 sa vāraṇaṃ nagaprakhyaṃ prabhinnakaraṭāmukham /
MBh, 14, 74, 10.1 vikṣarantaṃ yathā meghaṃ paravāraṇavāraṇam /
MBh, 14, 74, 12.2 bhūmiṣṭho vāraṇagataṃ yodhayāmāsa bhārata //
MBh, 14, 74, 18.1 tataḥ sa punar āruhya vāraṇapravaraṃ raṇe /
MBh, 14, 75, 5.2 preṣayāmāsa kauravya vāraṇaṃ pāṇḍavaṃ prati //
MBh, 14, 75, 10.1 tam āpatantaṃ samprekṣya vajradattasya vāraṇam /
MBh, 14, 75, 12.1 tatastaṃ vāraṇaṃ kruddhaḥ śarajālena pāṇḍavaḥ /
MBh, 14, 75, 17.2 nārācam agnisaṃkāśaṃ prāhiṇod vāraṇaṃ prati //
MBh, 14, 75, 18.1 sa tena vāraṇo rājanmarmaṇyabhihato bhṛśam /
MBh, 14, 76, 7.1 te kirantaḥ śarāṃstīkṣṇān vāraṇendranivāraṇān /
MBh, 15, 32, 7.1 yastveṣa pārśve 'sya mahādhanuṣmāñ śyāmo yuvā vāraṇayūthapābhaḥ /
MBh, 15, 47, 21.2 praviveśa punar dhīmān nagaraṃ vāraṇāhvayam //
Manusmṛti
ManuS, 3, 10.1 avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm /
Rāmāyaṇa
Rām, Bā, 5, 13.2 vājivāraṇasampūrṇāṃ gobhir uṣṭraiḥ kharais tathā //
Rām, Bā, 23, 13.2 siṃhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam //
Rām, Ay, 1, 23.1 ārohe vinaye caiva yukto vāraṇavājinām /
Rām, Ay, 24, 17.1 ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ mṛgāyutaṃ vānaravāraṇair yutam /
Rām, Ay, 49, 15.1 vihṛtya te barhiṇapūganādite śubhe vane vāraṇavānarāyute /
Rām, Ay, 57, 16.2 acakṣurviṣaye ghoṣaṃ vāraṇasyeva nardataḥ //
Rām, Ay, 85, 7.1 vājimukhyā manuṣyāś ca mattāś ca varavāraṇāḥ /
Rām, Ay, 87, 5.1 turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ /
Rām, Ay, 87, 9.2 vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ //
Rām, Ay, 93, 41.1 tān pārthivān vāraṇayūthapābhān samāgatāṃs tatra mahaty araṇye /
Rām, Ay, 106, 2.1 biḍālolūkacaritām ālīnanaravāraṇām /
Rām, Ār, 49, 29.2 adhirūḍho gajāroho yathā syād duṣṭavāraṇam //
Rām, Ār, 58, 21.2 tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa //
Rām, Ki, 27, 28.2 vibhānti rūpāṇi balāhakānāṃ raṇodyatānām iva vāraṇānām //
Rām, Ki, 29, 26.1 ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa /
Rām, Su, 3, 36.2 vāraṇaiśca caturdantaiḥ śvetābhranicayopamaiḥ //
Rām, Su, 37, 48.2 vānarān vāraṇendrābhān kṣipraṃ drakṣyasi saṃgatān //
Rām, Su, 55, 31.1 apare tu hanūmantaṃ vānarā vāraṇopamam /
Rām, Yu, 3, 21.2 vājivāraṇasampūrṇā laṅkā paramadurjayā //
Rām, Yu, 30, 17.1 ṛkṣāḥ siṃhā varāhāśca mahiṣā vāraṇā mṛgāḥ /
Rām, Yu, 32, 12.2 laṅkāṃ tām abhyavartanta mahāvāraṇasaṃnibhāḥ //
Rām, Yu, 34, 2.2 sampravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām //
Rām, Yu, 48, 47.1 vāraṇānāṃ sahasraṃ tu śarīre 'sya pradhāvitam /
Rām, Yu, 57, 56.1 rathena ca rathaṃ cāpi vāraṇena ca vāraṇam /
Rām, Yu, 57, 56.1 rathena ca rathaṃ cāpi vāraṇena ca vāraṇam /
Rām, Yu, 58, 2.1 ārūḍho meghasaṃkāśaṃ vāraṇendraṃ mahodaraḥ /
Rām, Yu, 58, 13.2 petatur locane tasya vinanāda sa vāraṇaḥ //
Rām, Yu, 116, 47.1 evam uktā mahātmāno vānarā vāraṇopamāḥ /
Rām, Utt, 6, 40.1 syandanair vāraṇendraiśca hayaiśca girisaṃnibhaiḥ /
Saundarānanda
SaundĀ, 2, 50.2 ṣaḍdantaṃ vāraṇaṃ śvetamairāvatamivaujasā //
SaundĀ, 12, 34.1 nārthī yadyagninā vā syācchraddadhyāttaṃ na vāraṇau /
SaundĀ, 15, 14.2 hanti pāṃsubhirātmānaṃ sa snāta iva vāraṇaḥ //
Amarakośa
AKośa, 2, 501.1 mataṅgajo gajo nāgaḥ kuñjaro vāraṇaḥ karī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 50.2 varāhamahiṣanyaṅkurururohitavāraṇāḥ //
AHS, Utt., 25, 62.2 dagdho vāraṇadanto 'ntardhūmaṃ tailaṃ rasāñjanam //
Bhallaṭaśataka
BhallŚ, 1, 19.2 itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyāpy asā antaḥśūnyakaro niṣeyata iti bhrātaḥ ka eṣa grahaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 118.2 vanavāraṇasaṃkṣobhasaṃghaṭṭitanadāmbhasam //
BKŚS, 5, 146.1 niśceṣṭam āśramaṃ dṛṣṭvā mūkakeśarivāraṇam /
Daśakumāracarita
DKCar, 1, 1, 71.1 tasminneva kṣaṇe vanyo vāraṇaḥ kaścidadṛśyata /
DKCar, 2, 2, 153.1 tato niṣpatya kvacinmuṣitakaṃ nidhāya samuccalantau nāgarikasaṃpāte mārgapārśvaśāyinaṃ kaṃcin mattavāraṇam uparipuruṣam ākṛṣyādhyārohāva //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 4, 15.0 atha mayopetya sarabhasamākruṣṭo ruṣṭaśca yantā hanta mṛto 'si kuñjarāpasada iti niśitena vāraṇena vāraṇaṃ muhurmuhurabhighnanniryāṇabhāge kathamapi madabhimukhamakarot //
DKCar, 2, 4, 15.0 atha mayopetya sarabhasamākruṣṭo ruṣṭaśca yantā hanta mṛto 'si kuñjarāpasada iti niśitena vāraṇena vāraṇaṃ muhurmuhurabhighnanniryāṇabhāge kathamapi madabhimukhamakarot //
Harivaṃśa
HV, 4, 8.1 vāraṇānāṃ ca rājānam airāvatam athādiśat /
Kirātārjunīya
Kir, 7, 34.2 saṃpṛktaṃ vanakarināṃ madāmbusekair nāceme himam api vāri vāraṇena //
Kir, 7, 38.1 niḥśeṣaṃ praśamitareṇu vāraṇānāṃ srotobhir madajalam ujhatām ajasram /
Kir, 8, 22.1 varorubhir vāraṇahastapīvaraiś cirāya khinnān navapallavaśriyaḥ /
Kir, 13, 20.1 atha dīpitavārivāhavartmā ravavitrāsitavāraṇād avāryaḥ /
Kir, 14, 29.1 jayāravakṣveḍitanādamūrchitaḥ śarāsanajyātalavāraṇadhvaniḥ /
Kir, 14, 35.1 tataḥ sadarpaṃ pratanuṃ tapasyayā madasrutikṣāmam ivaikavāraṇam /
Kir, 16, 13.1 mahībhṛtā pakṣavateva bhinnā vigāhya madhyaṃ paravāraṇena /
Kumārasaṃbhava
KumSaṃ, 5, 70.1 iyaṃ ca te 'nyā purato viḍambanā yad ūḍhayā vāraṇarājahāryayā /
KumSaṃ, 8, 24.1 vāraṇadhvanitabhītayā tayā kaṇṭhasaktaghanabāhubandhanaḥ /
Liṅgapurāṇa
LiPur, 1, 72, 64.2 devanāthagaṇavṛndasaṃvṛto vāraṇena ca tathāgnisaṃbhavaḥ //
LiPur, 1, 80, 47.1 tamāhurvaradaṃ devaṃ vāraṇendrasamaprabham /
Matsyapurāṇa
MPur, 11, 51.1 śyāmagaureṇa varṇena haṃsavāraṇagāminī /
MPur, 48, 98.2 yajñe vibhāṇḍakāccāsya vāraṇaḥ śatruvāraṇaḥ //
MPur, 101, 61.1 caturthyāṃ naktabhugdadyādabdānte hemavāraṇam /
MPur, 136, 41.2 iti coccārayanvācaṃ vāraṇā raṇadhūrgatāḥ //
MPur, 175, 4.1 tato rathairviprayuktairvāraṇaiśca pracoditaiḥ /
Suśrutasaṃhitā
Su, Sū., 3, 9.2 vāraṇo yuktasenīya āturakramabhūmikau //
Su, Sū., 28, 18.2 śaktidhvajarathāḥ kuntavājivāraṇagovṛṣāḥ //
Su, Sū., 29, 27.1 māṃsodakumbhātapatravipravāraṇagovṛṣāḥ /
Su, Sū., 29, 78.1 mahāprāsādasaphalavṛkṣavāraṇaparvatān /
Su, Utt., 50, 23.2 kṣaudraṃ sitāṃ vāraṇakeśaraṃ ca pibedrasenekṣumadhūkajena //
Viṣṇupurāṇa
ViPur, 1, 9, 10.1 madāndhakāritākṣo 'sau gandhākṛṣṭena vāraṇaḥ /
ViPur, 1, 9, 18.2 mahendro vāraṇaskandhād avatīrya tvarānvitaḥ /
ViPur, 1, 11, 18.1 rājāsanaṃ tathā chatraṃ varāśvā varavāraṇāḥ /
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 5, 11, 5.1 ahamapyadriśṛṅgābhaṃ tuṅgamāruhya vāraṇam /
Śatakatraya
ŚTr, 1, 17.2 abhinavamadalekhāśyāmagaṇḍasthalānāṃ na bhavati bisatantur vāraṇaṃ vāraṇānām //
ŚTr, 1, 88.1 netā yasya bṛhaspatiḥ praharaṇaṃ vajraṃ surāḥ sainikāḥ svargo durgam anugrahaḥ kila harer airāvato vāraṇaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 27.1 tadviṣṭapravaranarapratāpahīnā nīśauryā varavāraṇāśvayodhamukhāḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 216.2 vāraṇas taralī kumbhikarañjas tīravṛkṣakaḥ //
AṣṭNigh, 1, 343.2 kalabho vāraṇo dantī mātaṃgo dvirado dvipaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 19.1 vāraṇendraṃ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ /
BhāgPur, 4, 7, 35.2 ayaṃ tvatkathāmṛṣṭapīyūṣanadyāṃ manovāraṇaḥ kleśadāvāgnidagdhaḥ /
BhāgPur, 4, 7, 46.1 tvaṃ purā gāṃ rasāyā mahāsūkaro daṃṣṭrayā padminīṃ vāraṇendro yathā /
BhāgPur, 8, 8, 4.1 tata airāvato nāma vāraṇendro vinirgataḥ /
Bhāratamañjarī
BhāMañj, 7, 438.2 athāntaraṃ samāsādya dārayanvaravāraṇān //
Bījanighaṇṭu
BījaN, 1, 26.1 vyomavaktro dhūmadhvajo vāraṇaḥ pralayāgnikaḥ /
BījaN, 1, 37.1 krodhīśo vāraṇaś caṇḍaḥ śaṅkā tūnmattabhairavaḥ /
Garuḍapurāṇa
GarPur, 1, 69, 5.2 utpadyate vāraṇakumbhamadhyād āpītavarṇaṃ prabhayā vihīnam //
GarPur, 1, 110, 15.1 vājivāraṇalauhānāṃ kāṣṭhapāṣāṇavāsasām /
Gītagovinda
GītGov, 12, 32.1 sarasaghane jaghane mama śambaradāraṇavāraṇakandare /
Hitopadeśa
Hitop, 2, 29.3 uddaṇḍadhavalachatraṃ vājivāraṇavāhinī //
Hitop, 2, 40.2 vājivāraṇalohānāṃ kāṣṭhapāṣāṇavāsasām /
Kathāsaritsāgara
KSS, 1, 6, 110.2 asicyata sa tābhiśca vaśābhiriva vāraṇaḥ //
KSS, 3, 5, 68.1 virejur vāraṇāś cāsya sitaśravaṇacāmarāḥ /
KSS, 6, 1, 172.1 tad ahaṃ vāraṇād asmād rakṣyāmyaśaraṇām imām /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 473.2 avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm /
Rasendracintāmaṇi
RCint, 8, 215.2 nityaṃ śatastriyo gacchenmattavāraṇavikramaḥ //
Rasārṇava
RArṇ, 2, 44.1 tanmadhye devadeveśi mattavāraṇasaṃyutam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 8.1 kṣutādyante bhaye śoke gahvare vāraṇadrute /
Ānandakanda
ĀK, 1, 2, 32.2 manojñāṃ devadeveśi mattavāraṇasaṃyutām //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 20.2 ājanmapāpakṛtanirdahanaikavahnir dāridryaduḥkhagajavāraṇasiṃharūpaḥ iti //
MuA zu RHT, 3, 2.2, 7.0 kiṃ kṛtvā lakṣmīkarirājakaustubhādīni avadhīrya avahelanaṃ vidhāya lakṣmīrharipriyā karirāja airāvata indravāraṇaḥ kaustubho harermaṇiḥ ityādīni caturdaśaratnāni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 7.1 dhanadasya hṛtaṃ cittaṃ hṛtaḥ śakrasya vāraṇaḥ /
Sātvatatantra
SātT, 2, 22.1 turye 'ntare sarasi vāraṇarājarājaṃ grāheṇa tīvrabalinā parikarṣayantam /