Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Hitopadeśa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 1, 10.1 sutas te soma upa yāhi yajñaṃ matsvā madaṃ puruvāraṃ maghāya /
Atharvaveda (Paippalāda)
AVP, 5, 27, 3.2 tāvatī nirṛtir viśvavārā viśvasya yā jāyamānasya veda //
Atharvaveda (Śaunaka)
AVŚ, 5, 27, 3.1 madhvā yajñam nakṣati praiṇāno narāśaṃso agniḥ sukṛd devaḥ savitā viśvavāraḥ //
AVŚ, 7, 15, 1.1 tāṃ savitaḥ satyasavāṃ sucitrām āhaṃ vṛṇe sumatiṃ viśvavārām /
AVŚ, 7, 20, 4.2 tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram //
AVŚ, 7, 47, 1.2 sā no rayiṃ viśvavāraṃ ni yacchād dadātu vīram śatadāyam ukthyam //
AVŚ, 7, 79, 1.2 tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram //
AVŚ, 9, 3, 1.2 śālāyā viśvavārāyā naddhāni vi cṛtāmasi //
AVŚ, 9, 3, 2.1 yat te naddhaṃ viśvavāre pāśo granthiś ca yaḥ kṛtaḥ /
AVŚ, 9, 3, 4.2 pakṣāṇāṃ viśvavāre te naddhāni vi cṛtāmasi //
AVŚ, 12, 3, 11.2 sā no devy adite viśvavāra irya iva gopā abhirakṣa pakvam //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 6, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
MS, 2, 12, 6, 3.1 narāśaṃso agniḥ sukṛd devaḥ savitā viśvavāraḥ /
MS, 2, 13, 8, 2.2 tvaṃ potā viśvavāra pracetā yakṣi veṣi ca vāryam //
MS, 2, 13, 10, 11.2 brahmadviṣas tamasā devaśatrūn abhivahantī viśvavārā vyavāṭ //
MS, 3, 16, 2, 5.1 etā u vaḥ subhagā viśvavārā vi pakṣobhiḥ śrayamāṇā ud ātaiḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 18, 4.2 asme prayandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 10.10 samaktubhir ajyate viśvavāraḥ //
Taittirīyasaṃhitā
TS, 3, 4, 2, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 7.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
VSM, 7, 14.2 sā prathamā saṃskṛtir viśvavārā sa prathamo varuṇo mitro agniḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 3.1 devayuvaṃ viśvavārāmiti /
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 4, 1, 3, 18.2 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyaṃ vāyave tveti //
Ṛgveda
ṚV, 1, 96, 4.1 sa mātariśvā puruvārapuṣṭir vidad gātuṃ tanayāya svarvit /
ṚV, 1, 113, 19.2 praśastikṛd brahmaṇe no vy ucchā no jane janaya viśvavāre //
ṚV, 1, 119, 10.1 yuvam pedave puruvāram aśvinā spṛdhāṃ śvetaṃ tarutāraṃ duvasyathaḥ /
ṚV, 1, 123, 12.1 aśvāvatīr gomatīr viśvavārā yatamānā raśmibhiḥ sūryasya /
ṚV, 1, 128, 6.3 viśvasmā it sukṛte vāram ṛṇvaty agnir dvārā vy ṛṇvati //
ṚV, 1, 139, 10.1 hotā yakṣad vanino vanta vāryam bṛhaspatir yajati vena ukṣabhiḥ puruvārebhir ukṣabhiḥ /
ṚV, 1, 151, 5.1 mahī atra mahinā vāram ṛṇvatho 'reṇavas tuja ā sadman dhenavaḥ /
ṚV, 1, 167, 8.2 uta cyavante acyutā dhruvāṇi vāvṛdha īm maruto dātivāraḥ //
ṚV, 2, 2, 2.2 diva ived aratir mānuṣā yugā kṣapo bhāsi puruvāra saṃyataḥ //
ṚV, 2, 40, 4.2 tāv asmabhyam puruvāram purukṣuṃ rāyas poṣaṃ vi ṣyatāṃ nābhim asme //
ṚV, 3, 4, 3.1 pra dīdhitir viśvavārā jigāti hotāram iḍaḥ prathamaṃ yajadhyai /
ṚV, 3, 17, 1.1 samidhyamānaḥ prathamānu dharmā sam aktubhir ajyate viśvavāraḥ /
ṚV, 3, 36, 10.1 asme pra yandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ /
ṚV, 3, 51, 9.1 aptūrye maruta āpir eṣo 'mandann indram anu dātivārāḥ /
ṚV, 3, 57, 4.2 imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ //
ṚV, 3, 61, 1.2 purāṇī devi yuvatiḥ purandhir anu vrataṃ carasi viśvavāre //
ṚV, 4, 2, 20.2 ucchocasva kṛṇuhi vasyaso no maho rāyaḥ puruvāra pra yandhi //
ṚV, 4, 5, 15.2 ruśad vasānaḥ sudṛśīkarūpaḥ kṣitir na rāyā puruvāro adyaut //
ṚV, 4, 21, 5.2 ṛñjasānaḥ puruvāra ukthair endraṃ kṛṇvīta sadaneṣu hotā //
ṚV, 4, 39, 2.1 mahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ /
ṚV, 5, 4, 7.2 asme rayiṃ viśvavāraṃ sam invāsme viśvāni draviṇāni dhehi //
ṚV, 5, 16, 2.2 vi havyam agnir ānuṣag bhago na vāram ṛṇvati //
ṚV, 5, 28, 1.2 eti prācī viśvavārā namobhir devāṁ īᄆānā haviṣā ghṛtācī //
ṚV, 5, 44, 11.1 śyena āsām aditiḥ kakṣyo mado viśvavārasya yajatasya māyinaḥ /
ṚV, 5, 58, 2.1 tveṣaṃ gaṇaṃ tavasaṃ khādihastaṃ dhunivratam māyinaṃ dātivāram /
ṚV, 5, 80, 3.2 patho radantī suvitāya devī puruṣṭutā viśvavārā vi bhāti //
ṚV, 6, 1, 13.2 purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve //
ṚV, 6, 3, 2.1 īje yajñebhiḥ śaśame śamībhir ṛdhadvārāyāgnaye dadāśa /
ṚV, 6, 5, 1.2 ya invati draviṇāni pracetā viśvavārāṇi puruvāro adhruk //
ṚV, 6, 5, 1.2 ya invati draviṇāni pracetā viśvavārāṇi puruvāro adhruk //
ṚV, 6, 13, 4.2 viśvaṃ sa deva prati vāram agne dhatte dhānyam patyate vasavyaiḥ //
ṚV, 6, 15, 7.2 vipraṃ hotāram puruvāram adruhaṃ kaviṃ sumnair īmahe jātavedasam //
ṚV, 6, 22, 11.1 sa no niyudbhiḥ puruhūta vedho viśvavārābhir ā gahi prayajyo /
ṚV, 6, 23, 10.2 asad yathā jaritra uta sūrir indro rāyo viśvavārasya dātā //
ṚV, 7, 7, 3.2 ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ //
ṚV, 7, 7, 5.2 dyauś ca yam pṛthivī vāvṛdhāte ā yaṃ hotā yajati viśvavāram //
ṚV, 7, 7, 6.1 ete dyumnebhir viśvam ātiranta mantraṃ ye vāraṃ naryā atakṣan /
ṚV, 7, 10, 4.2 ādityebhir aditiṃ viśvajanyām bṛhaspatim ṛkvabhir viśvavāram //
ṚV, 7, 16, 5.2 tvam potā viśvavāra pracetā yakṣi veṣi ca vāryam //
ṚV, 7, 77, 5.2 iṣaṃ ca no dadhatī viśvavāre gomad aśvāvad rathavac ca rādhaḥ //
ṚV, 7, 84, 4.1 asme indrāvaruṇā viśvavāraṃ rayiṃ dhattaṃ vasumantam purukṣum /
ṚV, 7, 91, 6.1 yā vāṃ śataṃ niyuto yāḥ sahasram indravāyū viśvavārāḥ sacante /
ṚV, 7, 92, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
ṚV, 7, 97, 4.1 sa ā no yoniṃ sadatu preṣṭho bṛhaspatir viśvavāro yo asti /
ṚV, 8, 46, 9.1 yo duṣṭaro viśvavāra śravāyyo vājeṣv asti tarutā /
ṚV, 8, 58, 3.1 jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadam bhūrivāram /
ṚV, 8, 71, 3.2 rayiṃ dehi viśvavāram //
ṚV, 9, 88, 3.2 viśvavāro draviṇodā iva tman pūṣeva dhījavano 'si soma //
ṚV, 9, 91, 5.1 sa pratnavan navyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ /
ṚV, 9, 93, 2.1 sam mātṛbhir na śiśur vāvaśāno vṛṣā dadhanve puruvāro adbhiḥ /
ṚV, 9, 96, 24.2 harir ānītaḥ puruvāro apsv acikradat kalaśe devayūnām //
ṚV, 9, 97, 26.2 āyajyavaḥ sumatiṃ viśvavārā hotāro na diviyajo mandratamāḥ //
ṚV, 9, 110, 6.2 vāraṃ na devaḥ savitā vy ūrṇute //
ṚV, 10, 47, 2.2 carkṛtyaṃ śaṃsyam bhūrivāram asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 99, 5.1 sa rudrebhir aśastavāra ṛbhvā hitvī gayam āreavadya āgāt /
ṚV, 10, 149, 4.2 patir iva jāyām abhi no ny etu dhartā divaḥ savitā viśvavāraḥ //
ṚV, 10, 150, 3.1 tvām u jātavedasaṃ viśvavāraṃ gṛṇe dhiyā /
Ṛgvedakhilāni
ṚVKh, 3, 22, 7.2 viśvavārā varivobhā vareṇyā tā no 'vataṃ matimantā mahivratā //
Hitopadeśa
Hitop, 4, 141.14 nītivāravilāsinīva satataṃ vakṣaḥsthale saṃsthitā vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 16.0 ghṛtavatīm adhvaryo srucam āsyasva devayuvaṃ viśvavārām īḍāmahai devān īḍe 'nyān namasyāma namasyān yajāma yajñiyān iti sruvāv ādāpya pañca prayājān yajati //