Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Nibandhasaṃgraha
Skandapurāṇa
Toḍalatantra
Śukasaptati
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Avadānaśataka
AvŚat, 8, 3.1 atha bhagavāṃs tasyā eva rātrer atyayāt pūrvāhṇe nivāsya pātracīvaram ādāya yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrāntaḥ /
AvŚat, 8, 3.2 anupūrveṇa cārikāṃ caran vārāṇasīm anuprāpto vārāṇasyāṃ viharati ṛṣipatane mṛgadāve /
AvŚat, 8, 3.2 anupūrveṇa cārikāṃ caran vārāṇasīm anuprāpto vārāṇasyāṃ viharati ṛṣipatane mṛgadāve /
AvŚat, 21, 2.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam /
Lalitavistara
LalVis, 3, 13.1 tena khalu punarbhikṣavaḥ samayena vārāṇasyāṃ ṛṣipatane mṛgadāve pañca pratyekabuddhaśatāni viharanti sma /
Mahābhārata
MBh, 1, 96, 4.2 jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati //
MBh, 3, 82, 69.1 tato vārāṇasīṃ gatvā arcayitvā vṛṣadhvajam /
MBh, 5, 47, 70.2 anena dagdhā varṣapūgān vināthā vārāṇasī nagarī saṃbabhūva //
MBh, 5, 49, 38.1 yaḥ sa kāśipatī rājā vārāṇasyāṃ mahārathaḥ /
MBh, 7, 9, 56.1 yaḥ putraṃ kāśirājasya vārāṇasyāṃ mahāratham /
MBh, 12, 27, 9.1 sametaṃ pārthivaṃ kṣatraṃ vārāṇasyāṃ nadīsutaḥ /
MBh, 12, 253, 8.1 tulādhāro vaṇigdharmā vārāṇasyāṃ mahāyaśāḥ /
MBh, 12, 253, 11.2 vārāṇasyāṃ tulādhāraṃ samāsādyābravīd vacaḥ //
MBh, 12, 253, 43.1 vārāṇasyāṃ mahāprājñastulādhāraḥ pratiṣṭhitaḥ /
MBh, 12, 253, 45.1 kālena mahatāgacchat sa tu vārāṇasīṃ purīm /
MBh, 13, 18, 24.3 yatnenālpena balinā vārāṇasyāṃ yudhiṣṭhira //
MBh, 13, 31, 16.2 vārāṇasīṃ mahātejā nirmame śakraśāsanāt //
MBh, 13, 121, 3.2 vārāṇasyām upātiṣṭhanmaitreyaṃ svairiṇīkule //
MBh, 14, 6, 22.3 vārāṇasīṃ tu nagarīm abhīkṣṇam upasevate //
MBh, 14, 6, 27.3 abhyanujñāya rājarṣir yayau vārāṇasīṃ purīm //
Rāmāyaṇa
Rām, Utt, 37, 3.1 tad bhavān adya kāśeyīṃ purīṃ vārāṇasīṃ vraja /
Saṅghabhedavastu
SBhedaV, 1, 158.0 ajitaṃjayasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā vārāṇasyāṃ triṣaṣṭī rājasahasrāṇy abhūvan teṣām apaścimako duṣprasaho nāma rājābhūt //
SBhedaV, 1, 170.0 tamonudasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśatarājaśatam abhūt teṣām apaścimako mahendraseno nāma rājābhūt //
SBhedaV, 1, 174.0 mahīmukhasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ rājaśatasahasram abhūt teṣām apaścimako mahīpatir nāma rājābhūt //
SBhedaV, 1, 179.0 ambarīṣasya gautamā rājñaḥ nāgasaṃpālaḥ putraḥ nāgasaṃpālasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśataṃ rājaśatam abhūt teṣām apaścimako kṛkir nāma rājābhūt //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 124.2 vārāṇasyāṃ mṛtāṅgāni gaṅgāmbhasi nimajjaya //
BKŚS, 5, 230.2 vārāṇasyām avighnena bhavān āvartatām iti //
BKŚS, 5, 233.2 bhṛtyaṃ vārāṇasīṃ yāntam anujānīta mām iti //
BKŚS, 5, 234.2 dūtaiḥ sa pratidūtaiś ca saha vārāṇasīṃ gataḥ //
BKŚS, 5, 258.1 viśvilo 'pi muhūrtena vārāṇasyāḥ parāgataḥ /
BKŚS, 21, 2.2 avimuktāvimuktatvāt puṇyā vārāṇasī purī //
BKŚS, 21, 5.2 sākrandāt saṃbhavagrāmāt prati vārāṇasīm agām //
BKŚS, 21, 21.2 gaṅgābharaṇam ākhyātāṃ prāpaṃ vārāṇasīṃ tataḥ //
BKŚS, 21, 27.2 vārāṇasī mahācaurais tīrthadhvāṅkṣair adhiṣṭhitā //
BKŚS, 21, 67.1 śvaḥ prasthātāsmahe tasmāt prātar vārāṇasīṃ prati /
BKŚS, 21, 142.1 tena vārāṇasīṃ gatvā tīrthopāsanahetukam /
BKŚS, 21, 143.2 tato vārāṇasīṃ prāpad amuñcann eva jāhnavīm //
BKŚS, 22, 223.1 tena vārāṇasīṃ gantum aham icchāmi saṃprati /
BKŚS, 22, 235.1 atha vārāṇasīṃ gatvā yajñaguptāya sā dadau /
BKŚS, 22, 240.1 caturaḥ pañca vā māsān vārāṇasyāṃ vihṛtya tau /
BKŚS, 23, 75.1 vārāṇasīpraveśeṣu pratīhārāya pṛcchate /
BKŚS, 25, 44.1 vārāṇasyāṃ tataḥ pitrā svasuḥ sumanaso gṛhe /
BKŚS, 26, 17.1 yac ca vakṣyasi sarvasyāṃ vārāṇasyām ayaṃ pumān /
BKŚS, 28, 1.1 evaṃ vārāṇasīstaṃ māṃ dāramitrair upāsitam /
Daśakumāracarita
DKCar, 2, 4, 1.0 deva so 'ham apy ebhir eva suhṛdbhirekakarmormimālinemibhūmivalayaṃ paribhramannupāsaraṃ kadācitkāśīpurīṃ vārāṇasīm //
DKCar, 2, 4, 28.0 avāryadurnayaścāhamapasṛtya diṅmukheṣu bhramanyadṛcchayāsyāṃ vārāṇasyāṃ pramadavane madanadamanārādhanāya nirgatya sahasakhībhiḥ kandukenānukrīḍamānāṃ kāśībhartuścaṇḍasiṃhasya kanyāṃ kāntimatīṃ nāma cakame //
DKCar, 2, 4, 38.0 sāhaṃ kadācidagastyapatnīṃ lopāmudrāṃ namaskṛtyāpāvartamānā malayagireḥ paretāvāse vārāṇasyāḥ kamapi dārakaṃ rudantamadrākṣam //
Divyāvadāna
Divyāv, 1, 484.0 tena khalu samayena vārāṇasyāṃ dvau jāyāpatikau //
Divyāv, 1, 498.0 uttarāpathāt sārthavāhaḥ paṇyamādāya vārāṇasīmanuprāptaḥ //
Divyāv, 2, 677.0 buddho bhagavān vārāṇasīṃ nagarīmupaniśritya viharati //
Divyāv, 3, 109.2 elāpatraśca gāndhāre śaṅkho vārāṇasīpure //
Divyāv, 5, 22.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 5, 24.0 vārāṇasyāmanyatamo brāhmaṇaḥ kaviḥ //
Divyāv, 8, 95.0 tacchṛṇuta bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam //
Divyāv, 8, 97.0 tena khalu samayena vārāṇasyāṃ priyaseno nāma sārthavāhaḥ prativasati āḍhyo mahādhano mahābhogo vaiśravaṇadhanapratispardhī //
Divyāv, 8, 138.0 tato 'nupūrveṇa ratnadvīpaṃ gatvā ratnasaṃgrahaṃ kṛtvā svastikṣemābhyāṃ mahāsamudrāduttīrya sthalajairvahitrairbhāṇḍamāropya vārāṇasyabhimukhaḥ samprasthitaḥ //
Divyāv, 8, 488.0 anyadeva vayaṃ sanmārgaṃ vyapadekṣyāmaḥ kṣipraṃ vārāṇasīgamanāya //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 505.0 svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 508.0 atha supriyo mahāsārthavāho bālāhasyāśvarājasya pṛṣṭhamadhiruhya yathānuśiṣṭo 'lpaiśca kṣaṇalavamuhūrtairvārāṇasīmanuprāptaḥ //
Divyāv, 8, 521.0 aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājaḥ supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṃsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti //
Divyāv, 10, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam //
Divyāv, 10, 6.1 tena khalu samayena vārāṇasyāṃ naimittikairdvādaśavarṣikā anāvṛṣṭirvyākṛtā //
Divyāv, 10, 15.1 tato rājñā brahmadattena vārāṇasyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam śṛṇvantu bhavanto vārāṇasīnivāsinaḥ paurāḥ //
Divyāv, 10, 15.1 tato rājñā brahmadattena vārāṇasyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam śṛṇvantu bhavanto vārāṇasīnivāsinaḥ paurāḥ //
Divyāv, 10, 20.1 tasmiṃśca samaye vārāṇasyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaparivāraḥ //
Divyāv, 10, 30.1 yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caran vārāṇasīmanuprāptaḥ //
Divyāv, 10, 31.1 sa pūrvāhṇe nivāsya pātracīvaramādāya vārāṇasīṃ piṇḍāya praviṣṭaḥ //
Divyāv, 10, 64.1 tato gṛhapatinā ghaṇṭāvaghoṣaṇaṃ kāritaṃ vārāṇasyām yo bhavanto 'nnenārthī sa āgacchatu iti //
Divyāv, 10, 65.1 vārāṇasyāmuccaśabdo mahāśabdo jātaḥ //
Harivaṃśa
HV, 23, 58.1 etasminn eva kāle tu purīṃ vārāṇasīṃ nṛpaḥ /
HV, 23, 68.2 ramyāṃ niveśayāmāsa purīṃ vārāṇasīṃ nṛpaḥ //
Kūrmapurāṇa
KūPur, 1, 22, 41.1 gaccha vārāṇasīṃ divyāmīśvarādhyuṣitāṃ purīm /
KūPur, 1, 22, 43.2 vārāṇasyāṃ haraṃ dṛṣṭvā pāpānmukto 'bhavat tataḥ //
KūPur, 1, 27, 8.2 tato gacchāmi devasya vārāṇasīṃ mahāpurīm //
KūPur, 1, 27, 10.1 nānyat paśyāmi jantūnāṃ muktvā vārāṇasīṃ purīm /
KūPur, 1, 29, 1.2 prāpya vārāṇasīṃ divyāṃ kṛṣṇadvaipāyano muniḥ /
KūPur, 1, 29, 2.2 prāpya vārāṇasīṃ divyāmupaspṛśya mahāmuniḥ /
KūPur, 1, 29, 22.1 paraṃ guhyatamaṃ kṣetraṃ mama vārāṇasī purī /
KūPur, 1, 29, 35.2 aśmanā caraṇau hatvā vārāṇasyāṃ vasennaraḥ //
KūPur, 1, 29, 47.2 na yāsyanti paraṃ mokṣaṃ vārāṇasyāṃ yathā mṛtāḥ //
KūPur, 1, 29, 48.1 vārāṇasyāṃ viśeṣeṇa gaṅgā tripathagāminī /
KūPur, 1, 29, 49.2 vratāni sarvamevaitad vārāṇasyāṃ sudurlabham //
KūPur, 1, 29, 50.2 vāyubhakṣaśca satataṃ vārāṇasyāṃ sthito naraḥ //
KūPur, 1, 29, 51.2 vārāṇasīṃ samāsādya punāti sakalaṃ naraḥ //
KūPur, 1, 29, 52.1 vārāṇasyāṃ mahādevaṃ ye'rcayanti stuvanti vai /
KūPur, 1, 29, 54.1 ye bhaktā devadeveśe vārāṇasyāṃ vasanti vai /
KūPur, 1, 29, 58.2 purī vārāṇasī tebhyaḥ sthānebhyo hyadhikā śubhā //
KūPur, 1, 29, 60.2 ekena janmanā devi vārāṇasyāṃ tadāpnuyāt //
KūPur, 1, 29, 61.2 yathāvimuktam āditye vārāṇasyāṃ vyavasthitam //
KūPur, 1, 29, 62.1 varaṇāyāstathā cāsyā madhye vārāṇasī purī /
KūPur, 1, 29, 63.1 vārāṇasyāḥ paraṃ sthānaṃ na bhūtaṃ na bhaviṣyati /
KūPur, 1, 29, 65.2 vārāṇasīṃ samāsādya te yānti paramāṃ gatim //
KūPur, 1, 29, 66.2 vārāṇasyāṃ mahādevājjñānaṃ labdhvā vimucyate //
KūPur, 1, 29, 76.1 tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ /
KūPur, 1, 29, 78.3 sahaiva śiṣyapravarairvārāṇasyāṃ cacāra ha //
KūPur, 1, 30, 4.2 sevitaṃ sūribhirnityaṃ vārāṇasyāṃ vimokṣadam //
KūPur, 1, 30, 13.1 etāni guhyaliṅgāni vārāṇasyāṃ dvijottamāḥ /
KūPur, 1, 30, 26.1 gāyanti siddhāḥ kila gītakāni ye vārāṇasyāṃ nivasanti viprāḥ /
KūPur, 1, 30, 28.1 ārādhayanti prabhumīśitāraṃ vārāṇasīmadhyagatā munīndrāḥ /
KūPur, 1, 31, 13.1 kāmakrodhādayo doṣā vārāṇasīnivāsinām /
KūPur, 1, 31, 23.2 viśveśvaro vārāṇasyāṃ dṛṣṭaḥ spṛṣṭo namaskṛtaḥ //
KūPur, 1, 33, 23.2 vāsaṃ ca tatra niyato vārāṇasyāṃ cakāra saḥ //
KūPur, 1, 33, 33.2 tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ //
KūPur, 2, 11, 101.1 vased vā ā maraṇād vipro vārāṇasyāṃ samāhitaḥ /
KūPur, 2, 20, 32.2 vārāṇasyāṃ viśeṣeṇa yatra devaḥ svayaṃ haraḥ //
KūPur, 2, 31, 70.1 yāvad vārāṇasīṃ divyāṃ purīmeṣa gamiṣyati /
KūPur, 2, 31, 96.1 vrajasva bhagavan divyāṃ purīṃ vārāṇasīṃ śubhām /
KūPur, 2, 31, 101.2 bheje mahādevapurīṃ vārāṇasīmiti śrutām //
KūPur, 2, 42, 17.2 nāmnā vārāṇasī divyā koṭikoṭyayutādhikā //
KūPur, 2, 44, 106.1 anugraho 'tha pārthasya vārāṇasīgatistataḥ /
KūPur, 2, 44, 107.1 vārāṇasyāśca māhātmyaṃ tīrthānāṃ caiva varṇanam /
Liṅgapurāṇa
LiPur, 1, 2, 17.2 vārāṇasyāś ca māhātmyaṃ kṣetramāhātmyavarṇanam //
LiPur, 1, 10, 38.1 devyai devena madhuraṃ vārāṇasyāṃ purā dvijāḥ /
LiPur, 1, 10, 39.1 rudrāṇī rudramāhedaṃ labdhvā vārāṇasīṃ purīm /
LiPur, 1, 24, 104.1 tadāpyahaṃ bhaviṣyāmi vārāṇasyāṃ mahāmuniḥ /
LiPur, 1, 29, 30.1 avimukteśvaraṃ prāpya vārāṇasyāṃ janārdanaḥ /
LiPur, 1, 77, 38.2 vārāṇasyāṃ tathāpyevamavimukte viśeṣataḥ //
LiPur, 1, 77, 41.1 vārāṇasyāṃ mṛto janturna jātu jantutāṃ vrajet /
LiPur, 1, 91, 73.2 avimukteśvaraṃ gatvā vārāṇasyāṃ tu śodhanam //
LiPur, 1, 92, 1.2 evaṃ vārāṇasī puṇyā yadi sūta mahāmate /
LiPur, 1, 92, 3.2 vakṣye saṃkṣepataḥ samyak vārāṇasyāḥ suśobhanam /
LiPur, 1, 92, 6.1 vārāṇasīmanuprāpya darśayāmāsa śaṅkaraḥ /
LiPur, 1, 92, 7.1 vārāṇasīkurukṣetraśrīparvatamahālaye /
LiPur, 1, 92, 38.2 idaṃ guhyatamaṃ kṣetraṃ sadā vārāṇasī mama /
LiPur, 1, 92, 124.1 ubhayoḥ pakṣayordevi vārāṇasyāmupāsyate /
LiPur, 1, 92, 125.2 pṛthivyāṃ sarvatīrthāni vārāṇasyāṃ tu jāhnavīm //
LiPur, 1, 92, 139.1 tāni sarvāṇyaśeṣāṇi vārāṇasyāṃ viśanti mām /
LiPur, 1, 92, 183.1 tatphalaṃ samavāpnoti vārāṇasyāṃ yathā mṛtaḥ /
LiPur, 1, 92, 185.2 niśamya vacanaṃ devī gatvā vārāṇasīṃ purīm /
LiPur, 1, 103, 71.2 purīṃ vārāṇasīṃ divyāmājagāma mahādyutiḥ //
LiPur, 1, 103, 75.2 anyatra tu kṛtaṃ pāpaṃ vārāṇasyāṃ vyapohati //
LiPur, 1, 103, 76.1 vārāṇasyāṃ kṛtaṃ pāpaṃ paiśācyanarakāvaham /
Matsyapurāṇa
MPur, 13, 26.1 vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī /
MPur, 22, 7.1 tathā vārāṇasī puṇyā pitṝṇāṃ vallabhā sadā /
MPur, 43, 11.1 vārāṇasyām abhūdrājā kathitaṃ pūrvameva tu /
MPur, 103, 13.1 vārāṇasyāṃ mārkaṇḍeyastena jñāto yudhiṣṭhiraḥ /
Tantrākhyāyikā
TAkhy, 2, 14.1 tato 'haṃ gaṅgādvāraprayāgavārāṇasyādiṣv anukūlapratikūlaṃ jāhnavīm anu paryaṭan kiṃ bahunā kṛtsnaṃ mahīmaṇḍalaṃ samudraparyantam avalokitavān //
Trikāṇḍaśeṣa
TriKŚ, 2, 16.1 vārāṇasī tīrtharājī viśālojjayinī same /
Viṣṇupurāṇa
ViPur, 5, 34, 3.3 narāvatāre kṛṣṇena dagdhā vārāṇasī yathā //
ViPur, 5, 34, 39.1 kṛtyā vārāṇasīm eva praviveśa tvarānvitā /
ViPur, 5, 34, 41.2 kṛtyāgarbhām aśeṣāṃ tāṃ tadā vārāṇasīṃ purīm //
Viṣṇusmṛti
ViSmṛ, 85, 32.1 vārāṇasyāṃ viśeṣataḥ //
Śatakatraya
ŚTr, 3, 68.2 kanthākañcukinaḥ praviśya bhavanadvārāṇi vārāṇasīrathyāpaṅktiṣu pāṇipātrapatitāṃ bhikṣām apekṣāmahe //
ŚTr, 3, 92.1 kadā vārāṇasyām amarataṭinīrodhasi vasan vasānaḥ kaupīnaṃ śirasi nidadhāno 'ñjalipuṭam /
Bhāratamañjarī
BhāMañj, 13, 956.1 iti śrutvā samanviṣya gatvā vārāṇasīṃ muniḥ /
BhāMañj, 13, 1703.1 vārāṇasyāṃ purā vyāso maitreyeṇa nimantritaḥ /
BhāMañj, 14, 24.1 svacchandacārī yogīndro vārāṇasyāṃ sa vartate /
BhāMañj, 14, 27.2 taduktaṃ vidadhe sarvaṃ gatvā vārāṇasīṃ svayam //
Garuḍapurāṇa
GarPur, 1, 52, 8.1 kapālamocane snātvā vārāṇasyāṃ tathaiva ca /
GarPur, 1, 66, 6.2 vārāṇasī prayāgaśca kurukṣetraṃ ca sūkaram //
GarPur, 1, 81, 3.2 vārāṇasī paraṃ tīrthaṃ viśveśo yatra keśavaḥ //
GarPur, 1, 84, 5.2 vārāṇasyāṃ kṛtaṃ śrāddhaṃ tīrthe śoṇanade tathā //
Hitopadeśa
Hitop, 2, 32.3 asti vārāṇasyāṃ karpūrapaṭako nāma rajakaḥ /
Kathāsaritsāgara
KSS, 1, 3, 27.1 vārāṇasyāmabhūtpūrvaṃ brahmadattābhidho nṛpaḥ /
KSS, 3, 5, 54.1 yas tveṣa brahmadattākhyo vārāṇasyāṃ mahīpatiḥ /
KSS, 3, 5, 61.1 yaugandharāyaṇaś cāgre cārān vārāṇasīṃ prati /
KSS, 3, 5, 74.2 yaugandharāyaṇādiṣṭāḥ prāpur vārāṇasīṃ purīm //
KSS, 3, 6, 3.1 vārāṇasīpatistveṣa brahmadatto durāśayaḥ /
KSS, 4, 3, 31.2 āsīd vikramacaṇḍākhyo vārāṇasyāṃ mahīpatiḥ //
KSS, 4, 3, 39.2 uttiṣṭha putra tām eva gaccha vārāṇasīṃ purīm //
KSS, 4, 3, 44.2 vārāṇasīṃ prati prāyāt prātaḥ siṃhaparākramaḥ //
KSS, 5, 1, 70.2 tato 'pi prāptavān asmi purīṃ vārāṇasīṃ kramāt //
KSS, 5, 1, 71.1 vārāṇasyāśca divasair nagaraṃ pauṇḍravardhanam /
KSS, 5, 2, 79.1 vārāṇasīṃ ca vāsāya sakuṭumbāḥ śrayāmahe /
KSS, 5, 2, 86.1 prāpya vārāṇasīṃ tāṃ ca tadbāhye caṇḍikāgṛhe /
KSS, 5, 2, 113.1 tathā vārāṇasīsaṃstho devīsaṃdarśanāgataḥ /
KSS, 5, 2, 118.1 tataḥ prabhṛti caitasyāṃ vārāṇasyām uvāsa saḥ /
KSS, 5, 2, 122.1 tenātra nikhilā mallā rājño vārāṇasīpateḥ /
KSS, 5, 2, 210.2 yataḥ saṃprati gantavyā purī vārāṇasī mayā //
KSS, 5, 2, 264.2 vārāṇasīṃ prayayatuḥ kṣaṇād gaganagāminau //
KSS, 5, 2, 294.1 so 'pyāścaryavaśaḥ pratāpamukuṭo vārāṇasībhūpatiḥ svasmin devakule dvitīyakalaśanyastaikahemāmbujaḥ /
Mātṛkābhedatantra
MBhT, 4, 14.1 vārāṇasī kāmarūpaṃ haridvāraṃ prayāgakam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 7.0 kiṃcinmāṃsaspṛg cakṣūrogo tu viśleṣaḥ vyādhibhedaṃ dūṣyaśoṇitagrahaṇe vārāṇasījanapadanṛpatiṃ ca eva //
Skandapurāṇa
SkPur, 2, 9.2 vārāṇasyāśca śūnyatvaṃ kṣetramāhātmyavarṇanam //
SkPur, 11, 5.1 vārāṇasīmahaṃ gacchannapaśyaṃ saṃsthitaṃ divi /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 33.1 vārāṇasī bhruvormadhye jvalantī locanatraye /
Śukasaptati
Śusa, 1, 3.9 sa ca pracchannapātakajñānādbhīto vismitaśca preṣitaśca tayā dharmavyādhapārśva vārāṇasīṃ nagarīṃ yayau /
Haribhaktivilāsa
HBhVil, 2, 233.2 devahūte kurukṣetre vārāṇasyāṃ viśeṣataḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 81.2 pūrvaṃ bhagavatā vārāṇasyāmṛṣipatane mṛgadāve dharmacakraṃ pravartitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 52, 4.2 vārāṇasīti vikhyātā gaṅgātīram upāśritā //
SkPur (Rkh), Revākhaṇḍa, 54, 1.3 kathaṃ yāmi gṛhaṃ tvadya vārāṇasyām ahaṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 4.1 vārāṇasī ca kedāraṃ prayāgam rudranandanam /
SkPur (Rkh), Revākhaṇḍa, 85, 1.3 brahmahatyāharaṃ tīrthaṃ vārāṇasyā samaṃ hi tat //
SkPur (Rkh), Revākhaṇḍa, 85, 2.3 vārāṇasyā samaṃ kasmād etat kathaya me prabho //
SkPur (Rkh), Revākhaṇḍa, 85, 52.2 somanāthaprabhāvo 'yaṃ vārāṇasyāḥ samaḥ smṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 69.1 ujjayinyāṃ mahākāle vārāṇasyāṃ tripuṣkare /
SkPur (Rkh), Revākhaṇḍa, 173, 6.1 tato vārāṇasīṃ prāptastasyāṃ tadapatacchiraḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 64.1 vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī /
SkPur (Rkh), Revākhaṇḍa, 232, 43.1 rudrāvarte gayāyāṃ ca vārāṇasyāṃ viśeṣataḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 166.2 vārāṇasīpradahano nāradekṣitavaibhavaḥ //