Occurrences

Avadānaśataka
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Toḍalatantra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 8, 3.1 atha bhagavāṃs tasyā eva rātrer atyayāt pūrvāhṇe nivāsya pātracīvaram ādāya yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrāntaḥ /
Mahābhārata
MBh, 5, 47, 70.2 anena dagdhā varṣapūgān vināthā vārāṇasī nagarī saṃbabhūva //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 2.2 avimuktāvimuktatvāt puṇyā vārāṇasī purī //
BKŚS, 21, 27.2 vārāṇasī mahācaurais tīrthadhvāṅkṣair adhiṣṭhitā //
Kūrmapurāṇa
KūPur, 1, 29, 22.1 paraṃ guhyatamaṃ kṣetraṃ mama vārāṇasī purī /
KūPur, 1, 29, 58.2 purī vārāṇasī tebhyaḥ sthānebhyo hyadhikā śubhā //
KūPur, 1, 29, 62.1 varaṇāyāstathā cāsyā madhye vārāṇasī purī /
KūPur, 2, 42, 17.2 nāmnā vārāṇasī divyā koṭikoṭyayutādhikā //
Liṅgapurāṇa
LiPur, 1, 92, 1.2 evaṃ vārāṇasī puṇyā yadi sūta mahāmate /
LiPur, 1, 92, 38.2 idaṃ guhyatamaṃ kṣetraṃ sadā vārāṇasī mama /
Matsyapurāṇa
MPur, 22, 7.1 tathā vārāṇasī puṇyā pitṝṇāṃ vallabhā sadā /
Trikāṇḍaśeṣa
TriKŚ, 2, 16.1 vārāṇasī tīrtharājī viśālojjayinī same /
Viṣṇupurāṇa
ViPur, 5, 34, 3.3 narāvatāre kṛṣṇena dagdhā vārāṇasī yathā //
Garuḍapurāṇa
GarPur, 1, 66, 6.2 vārāṇasī prayāgaśca kurukṣetraṃ ca sūkaram //
GarPur, 1, 81, 3.2 vārāṇasī paraṃ tīrthaṃ viśveśo yatra keśavaḥ //
Kathāsaritsāgara
KSS, 5, 2, 210.2 yataḥ saṃprati gantavyā purī vārāṇasī mayā //
Mātṛkābhedatantra
MBhT, 4, 14.1 vārāṇasī kāmarūpaṃ haridvāraṃ prayāgakam /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 33.1 vārāṇasī bhruvormadhye jvalantī locanatraye /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 52, 4.2 vārāṇasīti vikhyātā gaṅgātīram upāśritā //
SkPur (Rkh), Revākhaṇḍa, 60, 4.1 vārāṇasī ca kedāraṃ prayāgam rudranandanam /