Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 8, 3.2 anupūrveṇa cārikāṃ caran vārāṇasīm anuprāpto vārāṇasyāṃ viharati ṛṣipatane mṛgadāve /
Mahābhārata
MBh, 1, 96, 4.2 jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati //
MBh, 3, 82, 69.1 tato vārāṇasīṃ gatvā arcayitvā vṛṣadhvajam /
MBh, 12, 253, 45.1 kālena mahatāgacchat sa tu vārāṇasīṃ purīm /
MBh, 13, 31, 16.2 vārāṇasīṃ mahātejā nirmame śakraśāsanāt //
MBh, 14, 6, 22.3 vārāṇasīṃ tu nagarīm abhīkṣṇam upasevate //
MBh, 14, 6, 27.3 abhyanujñāya rājarṣir yayau vārāṇasīṃ purīm //
Rāmāyaṇa
Rām, Utt, 37, 3.1 tad bhavān adya kāśeyīṃ purīṃ vārāṇasīṃ vraja /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 233.2 bhṛtyaṃ vārāṇasīṃ yāntam anujānīta mām iti //
BKŚS, 5, 234.2 dūtaiḥ sa pratidūtaiś ca saha vārāṇasīṃ gataḥ //
BKŚS, 21, 5.2 sākrandāt saṃbhavagrāmāt prati vārāṇasīm agām //
BKŚS, 21, 21.2 gaṅgābharaṇam ākhyātāṃ prāpaṃ vārāṇasīṃ tataḥ //
BKŚS, 21, 67.1 śvaḥ prasthātāsmahe tasmāt prātar vārāṇasīṃ prati /
BKŚS, 21, 142.1 tena vārāṇasīṃ gatvā tīrthopāsanahetukam /
BKŚS, 21, 143.2 tato vārāṇasīṃ prāpad amuñcann eva jāhnavīm //
BKŚS, 22, 223.1 tena vārāṇasīṃ gantum aham icchāmi saṃprati /
BKŚS, 22, 235.1 atha vārāṇasīṃ gatvā yajñaguptāya sā dadau /
Daśakumāracarita
DKCar, 2, 4, 1.0 deva so 'ham apy ebhir eva suhṛdbhirekakarmormimālinemibhūmivalayaṃ paribhramannupāsaraṃ kadācitkāśīpurīṃ vārāṇasīm //
Divyāvadāna
Divyāv, 1, 498.0 uttarāpathāt sārthavāhaḥ paṇyamādāya vārāṇasīmanuprāptaḥ //
Divyāv, 2, 677.0 buddho bhagavān vārāṇasīṃ nagarīmupaniśritya viharati //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 505.0 svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 508.0 atha supriyo mahāsārthavāho bālāhasyāśvarājasya pṛṣṭhamadhiruhya yathānuśiṣṭo 'lpaiśca kṣaṇalavamuhūrtairvārāṇasīmanuprāptaḥ //
Divyāv, 10, 30.1 yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caran vārāṇasīmanuprāptaḥ //
Divyāv, 10, 31.1 sa pūrvāhṇe nivāsya pātracīvaramādāya vārāṇasīṃ piṇḍāya praviṣṭaḥ //
Harivaṃśa
HV, 23, 58.1 etasminn eva kāle tu purīṃ vārāṇasīṃ nṛpaḥ /
HV, 23, 68.2 ramyāṃ niveśayāmāsa purīṃ vārāṇasīṃ nṛpaḥ //
Kūrmapurāṇa
KūPur, 1, 22, 41.1 gaccha vārāṇasīṃ divyāmīśvarādhyuṣitāṃ purīm /
KūPur, 1, 27, 8.2 tato gacchāmi devasya vārāṇasīṃ mahāpurīm //
KūPur, 1, 27, 10.1 nānyat paśyāmi jantūnāṃ muktvā vārāṇasīṃ purīm /
KūPur, 1, 29, 1.2 prāpya vārāṇasīṃ divyāṃ kṛṣṇadvaipāyano muniḥ /
KūPur, 1, 29, 2.2 prāpya vārāṇasīṃ divyāmupaspṛśya mahāmuniḥ /
KūPur, 1, 29, 51.2 vārāṇasīṃ samāsādya punāti sakalaṃ naraḥ //
KūPur, 1, 29, 65.2 vārāṇasīṃ samāsādya te yānti paramāṃ gatim //
KūPur, 2, 31, 70.1 yāvad vārāṇasīṃ divyāṃ purīmeṣa gamiṣyati /
KūPur, 2, 31, 96.1 vrajasva bhagavan divyāṃ purīṃ vārāṇasīṃ śubhām /
KūPur, 2, 31, 101.2 bheje mahādevapurīṃ vārāṇasīmiti śrutām //
Liṅgapurāṇa
LiPur, 1, 10, 39.1 rudrāṇī rudramāhedaṃ labdhvā vārāṇasīṃ purīm /
LiPur, 1, 92, 6.1 vārāṇasīmanuprāpya darśayāmāsa śaṅkaraḥ /
LiPur, 1, 92, 185.2 niśamya vacanaṃ devī gatvā vārāṇasīṃ purīm /
LiPur, 1, 103, 71.2 purīṃ vārāṇasīṃ divyāmājagāma mahādyutiḥ //
Viṣṇupurāṇa
ViPur, 5, 34, 39.1 kṛtyā vārāṇasīm eva praviveśa tvarānvitā /
ViPur, 5, 34, 41.2 kṛtyāgarbhām aśeṣāṃ tāṃ tadā vārāṇasīṃ purīm //
Bhāratamañjarī
BhāMañj, 13, 956.1 iti śrutvā samanviṣya gatvā vārāṇasīṃ muniḥ /
BhāMañj, 14, 27.2 taduktaṃ vidadhe sarvaṃ gatvā vārāṇasīṃ svayam //
Kathāsaritsāgara
KSS, 3, 5, 61.1 yaugandharāyaṇaś cāgre cārān vārāṇasīṃ prati /
KSS, 3, 5, 74.2 yaugandharāyaṇādiṣṭāḥ prāpur vārāṇasīṃ purīm //
KSS, 4, 3, 39.2 uttiṣṭha putra tām eva gaccha vārāṇasīṃ purīm //
KSS, 4, 3, 44.2 vārāṇasīṃ prati prāyāt prātaḥ siṃhaparākramaḥ //
KSS, 5, 1, 70.2 tato 'pi prāptavān asmi purīṃ vārāṇasīṃ kramāt //
KSS, 5, 2, 79.1 vārāṇasīṃ ca vāsāya sakuṭumbāḥ śrayāmahe /
KSS, 5, 2, 86.1 prāpya vārāṇasīṃ tāṃ ca tadbāhye caṇḍikāgṛhe /
KSS, 5, 2, 264.2 vārāṇasīṃ prayayatuḥ kṣaṇād gaganagāminau //
Skandapurāṇa
SkPur, 11, 5.1 vārāṇasīmahaṃ gacchannapaśyaṃ saṃsthitaṃ divi /
Śukasaptati
Śusa, 1, 3.9 sa ca pracchannapātakajñānādbhīto vismitaśca preṣitaśca tayā dharmavyādhapārśva vārāṇasīṃ nagarīṃ yayau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 173, 6.1 tato vārāṇasīṃ prāptastasyāṃ tadapatacchiraḥ /