Occurrences

Kāṭhakagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnākara
Tantrāloka
Śivapurāṇa
Haribhaktivilāsa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakagṛhyasūtra
KāṭhGS, 3, 8.0 pratiṣṭhe stho devate mā mā hiṃsiṣṭam iti vārāhyā upānahau pratimuñcate //
Vārāhaśrautasūtra
VārŚS, 3, 3, 3, 11.2 namo mātre pṛthivyā iti vārāhī upānahā abhyavarohati //
Āpastambaśrautasūtra
ĀpŚS, 18, 17, 12.1 paśūnāṃ manyur asīti vārāhī upānahāv upamucya namo mātra ity avarokṣyan pṛthivīm abhimantryāvaruhya maṇīn pratimuñcate /
ĀpŚS, 18, 22, 1.1 daṇḍo vārāhī upānahāv ity eke //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 19.1 atha vārāhyā upānahā upamuñcate /
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
Carakasaṃhitā
Ca, Sū., 13, 83.1 lāvataittiramāyūrahāṃsavārāhakaukkuṭāḥ /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Mahābhārata
MBh, 2, 4, 5.2 bhakṣyair mūlaiḥ phalaiścaiva māṃsair vārāhahāriṇaiḥ /
MBh, 3, 40, 8.1 vārāhaṃ rūpam āsthāya tarkayantam ivārjunam /
MBh, 3, 81, 15.2 viṣṇur vārāharūpeṇa pūrvaṃ yatra sthito 'bhavat /
MBh, 3, 100, 19.2 vārāhaṃ rūpam āsthāya jagadarthe samuddhṛtā //
MBh, 3, 187, 11.1 vārāhaṃ rūpam āsthāya mayeyaṃ jagatī purā /
MBh, 7, 42, 3.2 tasyābhyaśobhayat ketur vārāho rājato mahān //
MBh, 8, 30, 32.1 vārāhaṃ kaukkuṭaṃ māṃsaṃ gavyaṃ gārdabham auṣṭrakam /
MBh, 12, 202, 15.1 tato viṣṇur mahātejā vārāhaṃ rūpam āśritaḥ /
MBh, 12, 202, 28.1 etasminn antare viṣṇur vārāhaṃ rūpam āsthitaḥ /
MBh, 12, 326, 72.2 ānayiṣyāmi svaṃ sthānaṃ vārāhaṃ rūpam āsthitaḥ //
MBh, 12, 330, 28.1 tathaivāsaṃ trikakudo vārāhaṃ rūpam āsthitaḥ /
MBh, 12, 333, 11.3 govinda ujjahārāśu vārāhaṃ rūpam āśritaḥ //
MBh, 12, 337, 36.1 vārāhaṃ nārasiṃhaṃ ca vāmanaṃ mānuṣaṃ tathā /
MBh, 13, 88, 6.2 vārāheṇa tu ṣaṇmāsān sapta vai śākunena tu //
MBh, 13, 91, 40.1 grāmyaṃ vārāhamāṃsaṃ ca yaccaivāprokṣitaṃ bhavet /
Rāmāyaṇa
Rām, Ay, 85, 62.1 ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 23.1 mātsyakaukkuṭavārāhair māṃsair vā sājyasaindhavām /
AHS, Utt., 21, 1.3 mātsyamāhiṣavārāhapiśitāmakamūlakam /
AHS, Utt., 22, 86.2 hatvāsye sarvagadān janayati gārdhrīṃ dṛśaṃ śrutiṃ ca vārāhīm //
Harivaṃśa
HV, 30, 11.1 yaḥ purāṇe purāṇātmā vārāhaṃ vapur āsthitaḥ /
Kūrmapurāṇa
KūPur, 1, 6, 8.1 jalakrīḍāsu ruciraṃ vārāhaṃ rūpam āsthitaḥ /
KūPur, 1, 15, 76.2 sarvadevamayaṃ śubhraṃ vārāhaṃ vapurādadhe //
Liṅgapurāṇa
LiPur, 1, 2, 15.2 kalpeṣu kalpe vārāhe vārāhatvaṃ hares tathā //
LiPur, 1, 4, 61.1 pūrvavatsthāpayāmāsa vārāhaṃ rūpamāsthitaḥ /
LiPur, 1, 17, 38.1 vārāhamahamapyāśu haṃsatvaṃ prāptavānsurāḥ /
LiPur, 1, 17, 43.1 vārāhamasitaṃ rūpamāsthāya gatavānadhaḥ /
LiPur, 1, 38, 7.2 pūrvavatsthāpayāmāsa vārāhaṃ rūpamāsthitaḥ //
LiPur, 1, 70, 125.2 jalakrīḍānusadṛśaṃ vārāhaṃ rūpamāviśat //
LiPur, 1, 94, 1.3 viṣṇunā sūdito viṣṇur vārāhatvaṃ kathaṃ gataḥ //
LiPur, 1, 94, 27.1 vārāharūpamanaghaṃ cacāla ca dharā punaḥ /
LiPur, 1, 95, 25.1 vārāhīṃ caiva tāṃ saiṃhīmāsthāyehavyavasthitaḥ /
LiPur, 1, 96, 19.2 bibharṣi kūrmarūpeṇa vārāheṇoddhṛtā mahī //
LiPur, 1, 96, 48.1 vārāhavigrahaste 'dya sākrośaṃ tārakāriṇā /
Matsyapurāṇa
MPur, 68, 6.1 bhaviṣyati ca vārāho yatra kalpastapodhana /
Narasiṃhapurāṇa
NarasiṃPur, 1, 15.2 śaunakasya mahāsattre vārāhākhyā tu saṃhitā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 16, 2.0 yasya māhiṣavārāhādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyarahitatvāt //
Suśrutasaṃhitā
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 46, 102.2 śramānilaharaṃ snigdhaṃ vārāhaṃ balavardhanam //
Su, Cik., 38, 86.1 vārāhamāhiṣaurabhrabaiḍālaiṇeyakaukkuṭam /
Viṣṇupurāṇa
ViPur, 1, 4, 8.2 matsyakūrmādikāṃ tadvad vārāhaṃ vapur āsthitaḥ //
ViPur, 2, 1, 42.2 vārāhe tu mune kalpe pūrvamanvantarādhipaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 2.2 vārāham āsthito rūpam ujjahāra vasuṃdharām //
Yājñavalkyasmṛti
YāSmṛ, 1, 259.1 aiṇarauravavārāhaśāśair māṃsair yathākramam /
Garuḍapurāṇa
GarPur, 1, 4, 13.1 daṃṣṭūyoddharati jñātvā vārāhīm āsthitastanūm /
GarPur, 1, 99, 38.1 aiṇarauravavārāhaśāśamāṃsair yathākramam /
Kathāsaritsāgara
KSS, 5, 3, 181.1 sa cāmiṣārthī vārāhaṃ rūpaṃ kṛtvā bahir gataḥ /
Rasaratnākara
RRĀ, Ras.kh., 7, 3.2 viṣeṇa tanmukhaṃ ruddhvā sthūlavārāhamāṃsake //
Tantrāloka
TĀ, 8, 84.2 saumyagāndharvavārāhāḥ kanyākhyaṃ cāsamudrataḥ //
TĀ, 8, 241.2 brāhmyaiśī skandajā hārī vārāhyaindrī saviccikā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 28.2 vārāhamāśritya vapuḥ pradhānam ārādhito viṣṇur anantavīryyaḥ //
Haribhaktivilāsa
HBhVil, 2, 237.2 vārāhayāgaṃ kārttikyāṃ kadā drakṣyāmahe dhare //
HBhVil, 5, 327.2 vārāhaṃ śaktiliṅge ca cakre ca viṣame smṛte /
Rasasaṃketakalikā
RSK, 4, 12.1 vārāhacchāgamātsyāśvamāyūraṃ pittapañcakam /
RSK, 4, 102.1 hayavego mayūrākṣo vārāhaśrutireva ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 41.1 vārāhamīśānavaro 'pyato 'sau rūpaṃ samāsthāya jagadvidhātā /
SkPur (Rkh), Revākhaṇḍa, 83, 39.1 siṃhacitrakaśobhāḍhye mṛgavārāhasaṃkule /
SkPur (Rkh), Revākhaṇḍa, 132, 2.1 tatra devo jagaddhātā vārāhaṃ rūpam āsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 2.2 vārāhaṃ rūpamāsthāya narmadāyāṃ vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 10.2 vārāhaṃ rūpamāsthāya devadevo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 3.3 vārāhatvaṃ gataḥ kena pañcamaḥ kena saṃjñitaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 10.2 vārāhaṃ rūpamāsthāya sarvayajñamayaṃ vibhuḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 36.1 vārāhaṃ rūpamāsthāya uddhṛtā dharaṇī vibho /