Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Amarakośa
Kumārasaṃbhava

Atharvaveda (Śaunaka)
AVŚ, 8, 6, 5.1 yaḥ kṛṣṇaḥ keśy asura stambaja uta tuṇḍikaḥ /
AVŚ, 11, 2, 31.1 namas te ghoṣiṇībhyo namas te keśinībhyaḥ /
AVŚ, 12, 5, 48.0 kṣipraṃ vai tasyādahanaṃ parinṛtyanti keśinīr āghnānāḥ pāṇinorasi kurvāṇāḥ pāpam ailabam //
AVŚ, 14, 2, 59.1 yadīme keśino janā gṛhe te samanartiṣū rodena kṛṇvanto 'gham /
Gautamadharmasūtra
GautDhS, 2, 8, 28.1 ubhayatodatkeśyalomaikaśaphakalaviṅkaplavacakravākahaṃsāḥ //
Kauśikasūtra
KauśS, 10, 5, 30.0 jīvaṃ rudanti yadīme keśina iti juhoti //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 9, 2.1 ā tvā brahmayujā harī vahatām indra keśinā /
Vasiṣṭhadharmasūtra
VasDhS, 2, 28.1 grāmapaśūnām ekaśaphāḥ keśinaś ca sarve cāraṇyāḥ paśavo vayāṃsi daṃṣṭriṇaś ca //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 34.1 yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā /
Vārāhagṛhyasūtra
VārGS, 4, 5.2 ye keśinaḥ prathame sattram āsata yebhir āvṛtaṃ yadidaṃ virājati /
Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 42.1 anubandhyāyāṃ hutāyām agnicayavad dakṣiṇasyāṃ vediśroṇyām āsandyām āsīnasya ye keśinaḥ prathame sattram āsateti pravapati //
Āpastambaśrautasūtra
ĀpŚS, 18, 22, 10.1 ye keśinaḥ prathamāḥ sattram āsateti vapanapravādā mantrāḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
Ṛgveda
ṚV, 1, 10, 3.1 yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā /
ṚV, 1, 16, 4.1 upa naḥ sutam ā gahi haribhir indra keśibhiḥ /
ṚV, 1, 82, 6.1 yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ /
ṚV, 1, 140, 8.1 tam agruvaḥ keśinīḥ saṃ hi rebhira ūrdhvās tasthur mamruṣīḥ prāyave punaḥ /
ṚV, 1, 151, 6.1 ā vām ṛtāya keśinīr anūṣata mitra yatra varuṇa gātum arcathaḥ /
ṚV, 3, 6, 6.1 ṛtasya vā keśinā yogyābhir ghṛtasnuvā rohitā dhuri dhiṣva /
ṚV, 3, 41, 9.1 arvāñcaṃ tvā sukhe rathe vahatām indra keśinā /
ṚV, 8, 1, 24.2 brahmayujo haraya indra keśino vahantu somapītaye //
ṚV, 8, 14, 12.1 indram it keśinā harī somapeyāya vakṣataḥ /
ṚV, 8, 17, 2.1 ā tvā brahmayujā harī vahatām indra keśinā /
ṚV, 8, 97, 4.2 atas tvā gīrbhir dyugad indra keśibhiḥ sutāvāṁ ā vivāsati //
ṚV, 10, 102, 6.1 kakardave vṛṣabho yukta āsīd avāvacīt sārathir asya keśī /
ṚV, 10, 105, 2.2 ubhā rajī na keśinā patir dan //
ṚV, 10, 136, 1.1 keśy agniṃ keśī viṣaṃ keśī bibharti rodasī /
ṚV, 10, 136, 1.1 keśy agniṃ keśī viṣaṃ keśī bibharti rodasī /
ṚV, 10, 136, 1.1 keśy agniṃ keśī viṣaṃ keśī bibharti rodasī /
ṚV, 10, 136, 1.2 keśī viśvaṃ svar dṛśe keśīdaṃ jyotir ucyate //
ṚV, 10, 136, 1.2 keśī viśvaṃ svar dṛśe keśīdaṃ jyotir ucyate //
ṚV, 10, 136, 6.2 keśī ketasya vidvān sakhā svādur madintamaḥ //
ṚV, 10, 136, 7.2 keśī viṣasya pātreṇa yad rudreṇāpibat saha //
Ṛgvedakhilāni
ṚVKh, 4, 2, 11.1 keśinīṃ sarvabhūtānāṃ pañcamīti ca nāma ca /
Mahābhārata
MBh, 12, 327, 93.1 samudravāsine nityaṃ haraye muñjakeśine /
Rāmāyaṇa
Rām, Su, 12, 18.1 vidhūtakeśī yuvatir yathā mṛditavarṇikā /
Amarakośa
AKośa, 2, 309.2 keśavaḥ keśikaḥ keśī valino valibhaḥ samau //
Kumārasaṃbhava
KumSaṃ, 8, 45.1 raktapītakapiśāḥ payomucāṃ koṭayaḥ kuṭilakeśi bhānty amūḥ /