Occurrences

Mahābhārata
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Rājanighaṇṭu
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 6, 88, 35.1 sindhurājño 'rdhacandreṇa vārāhaṃ svarṇabhūṣitam /
Agnipurāṇa
AgniPur, 2, 17.2 prāpte kalpe 'tha vārāhe kūrmarūpo 'bhavaddhariḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 33.1 vārāhaṃ śvāvidhā nādyād dadhnā pṛṣatakukkuṭau /
Kūrmapurāṇa
KūPur, 1, 5, 23.2 vārāho vartate kalpaḥ tasya vakṣyāmi vistaram //
KūPur, 1, 43, 36.2 puṣpakaśca sumeghaśca vārāho virajāstathā /
KūPur, 2, 43, 47.2 vārāho vartate kalpo yasya vistāra īritaḥ //
KūPur, 2, 43, 50.1 yo 'yaṃ pravartate kalpo vārāhaḥ sāttviko mataḥ /
Liṅgapurāṇa
LiPur, 1, 2, 15.2 kalpeṣu kalpe vārāhe vārāhatvaṃ hares tathā //
LiPur, 1, 7, 13.2 śṛṇvantu kalpe vārāhe dvijā vaivasvatāntare /
LiPur, 1, 7, 21.1 vaivasvatāntare kalpe vārāhe ye ca tān punaḥ /
LiPur, 1, 7, 22.2 manvantarāṇi vārāhe vaktumarhasi sāmpratam /
LiPur, 1, 7, 30.1 vārāhaḥ sāmprataṃ jñeyaḥ saptamāntarataḥ kramāt /
LiPur, 1, 24, 8.2 saptame caiva vārāhe tatastasminpitāmaha //
LiPur, 1, 70, 109.3 yastvayaṃ vartate kalpo vārāhastaṃ nibodhata //
LiPur, 1, 70, 173.1 tau vārāhe tu bhūrloke tejaḥ saṃkṣipya dhiṣṭhitau /
LiPur, 2, 48, 31.2 matsyaḥ kūrmo 'tha vārāho nārasiṃho 'tha vāmanaḥ //
Matsyapurāṇa
MPur, 22, 15.2 devadevasya tatrāpi vārāhasya tu darśanam //
MPur, 69, 5.3 vārāho bhavitā kalpastasya manvantare śubhe //
MPur, 163, 60.1 saṃdaṣṭauṣṭhapuṭaḥ krodhādvārāha iva pūrvajaḥ /
MPur, 163, 81.1 cakravāṃśca giriśreṣṭho vārāhaścaiva parvataḥ /
Viṣṇupurāṇa
ViPur, 1, 3, 28.2 vārāha iti kalpo 'yaṃ prathamaḥ parikīrtitaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 37.2 vārāha iti vikhyāto yatrāsīc chūkaro hariḥ //
BhāgPur, 3, 18, 20.1 daityasya yajñāvayavasya māyāgṛhītavārāhatanor mahātmanaḥ /
Bhāratamañjarī
BhāMañj, 13, 1575.1 māṣamatsyaiḍaśaśakacchāgavārāhaśākunaiḥ /
Kathāsaritsāgara
KSS, 2, 3, 56.1 idānīṃ cāstavārāharūpo viśrāmyati svayam /
Narmamālā
KṣNarm, 1, 54.1 vijayeśvaravārāhamārtaṇḍādiṣu vidyate /
Rājanighaṇṭu
RājNigh, Śālm., 69.1 vārāho 'nyaḥ kṛṣṇavarṇo mahāpiṇḍītako mahān /
Haribhaktivilāsa
HBhVil, 2, 236.2 vārāhaṃ ṣoḍaśātmānaṃ yuktā dehe kadācana /
HBhVil, 4, 224.2 prayāge nārasiṃhādrau vārāhe tulasīvane //
HBhVil, 5, 328.3 vārāha iti sa prokto bhuktimuktiphalapradaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 45.2 ekaviṃśatimaṃ caitaṃ vārāhaṃ sāṃpratīnakam //
SkPur (Rkh), Revākhaṇḍa, 19, 35.1 kiṃ kāryamityeva vicintayitvā vārāharūpo 'bhavadadbhutāṅgaḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 1.3 jayavārāhamāhātmyaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 189, 1.3 udīrṇo yatra vārāho hyabhavaddharaṇīdharaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 2.2 sa eva pañcamaḥ prokto vārāho muktidāyakaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 3.2 kathamudīrṇarūpo 'bhūdvārāho dharaṇīdharaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 19.2 rātrau jāgaraṇaṃ kuryād vārāhe hyādisaṃjñake //
SkPur (Rkh), Revākhaṇḍa, 189, 22.1 gatvā sampūjayed devaṃ vārāhaṃ hyādisaṃjñitam /