Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 30, 25.0 astabhnād dyām asuro viśvavedā iti vāruṇyā paridadhāti //
AB, 3, 4, 6.0 sa yad agnir ghorasaṃsparśas tad asya vāruṇaṃ rūpaṃ taṃ yad ghorasaṃsparśaṃ santam mitrakṛtyevopāsate tad asya maitraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
Atharvaprāyaścittāni
AVPr, 1, 2, 21.0 vāruṇaḥ puroḍāśo nityāḥ purastāddhomāḥ //
AVPr, 1, 5, 18.0 yad guṣpitaṃ tad vāruṇaṃ //
AVPr, 5, 1, 4.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped ita eva prathamam iti //
Atharvaveda (Paippalāda)
AVP, 1, 32, 2.1 yadi śoko yady abhiśoko rudrasya prāṇo yadi vāruṇo 'si /
Atharvaveda (Śaunaka)
AVŚ, 6, 121, 1.1 viṣāṇā pāśān vi ṣyādhy asmad ya uttamā adhamā vāruṇā ye /
AVŚ, 7, 83, 4.1 prāsmat pāśān varuṇa muñca sarvān ya uttamā adhamā vāruṇā ye /
Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 2.1 tīrthaṃ gatvāprayato 'bhiṣiktaḥ prayato vānabhiṣiktaḥ prakṣālitapādapāṇir apa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir anyaiś ca pavitrair ātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 7, 9.1 vāruṇībhyāṃ rātrim upatiṣṭhate /
BaudhDhS, 3, 6, 5.1 yavo 'si dhānyarājo 'si vāruṇo madhusaṃyutaḥ /
BaudhDhS, 3, 8, 8.2 atrāha gor amanvateti cāndramasīṃ pañcamīṃ dyāvāpṛthivībhyāṃ ṣaṣṭhīm ahorātrābhyāṃ saptamīṃ raudrīm aṣṭamīṃ saurīṃ navamīṃ vāruṇīṃ daśamīm aindrīmekādaśīṃ vaiśvadevīṃ dvādaśīm iti //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 9.2 tisras tantumatīr hutvā catasro vāruṇīr japet //
BaudhGS, 3, 1, 4.4 vāruṇībhyo devatābhyaḥ svāhā /
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 4, 9, 11.0 anādiṣṭaṃ sarvaprāyaścittaṃ vyākhyātaṃ vāruṇīm iti nirdiśet //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 11, 14.0 āgneyasya vāruṇam upālambhyaṃ kurvanti //
BaudhŚS, 16, 11, 17.0 āgneyasya vā vāruṇasya vā vaiśvadevam upālambhyaṃ kurvanti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 4, 3.0 sāṃhitībhyo devatābhya upaniṣadbhyaḥ svāhā vāruṇībhyo devatābhya upaniṣadbhyaḥ svāhā sarvābhyo devatābhya upaniṣadbhyaḥ svāhety upaniṣatsu //
BhārGS, 3, 15, 10.0 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tisras tantumatīr hutvā catasro vāruṇīr japet //
BhārGS, 3, 21, 9.0 ṣaṣṭhaprabhṛti tisras tantumatīr hutvā catasro vāruṇīr japed imaṃ me varuṇa tat tvā yāmi yac ciddhi te yat kiṃ cety ā navarātrāt //
Chāndogyopaniṣad
ChU, 2, 22, 1.9 vāruṇaṃ tv eva varjayet //
Gobhilagṛhyasūtra
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 4, 7, 24.0 ādityadevato 'śvatthaḥ plakṣaś ca yamadevataḥ nyagrodho vāruṇo vṛkṣaḥ prājāpatya udumbaraḥ //
Gopathabrāhmaṇa
GB, 1, 3, 12, 15.0 vāruṇaṃ viṣyaṇṇam //
GB, 2, 1, 22, 3.0 atha yad vāruṇy āmikṣendro vai varuṇaḥ //
GB, 2, 1, 22, 5.0 tasmād vāruṇy āmikṣā //
GB, 2, 4, 14, 1.0 atha yad aindrāvāruṇaṃ maitrāvaruṇasyokthaṃ bhavaty aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavaty aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati dve saṃśasyaṃsta aindraṃ ca vāruṇaṃ caikam aindrāvāruṇaṃ bhavati //
GB, 2, 4, 15, 6.0 astabhnād dyām asuro viśvavedā iti vāruṇaṃ sāṃśaṃsikam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 52, 9.3 atheyam eva vāruṇy āgāgītā //
JUB, 1, 52, 10.2 athemām eva vāruṇīm āgāṃ na gāyet //
Jaiminīyabrāhmaṇa
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
JB, 1, 96, 11.0 agninaivainam āgneyān muñcanti varuṇena vāruṇāt //
Kauśikasūtra
KauśS, 12, 3, 8.1 udakaṃ cājyaṃ ca vāruṇo madhuparkaḥ //
KauśS, 13, 35, 2.1 pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir vā harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano 'pāṃnaptra udraḥ //
KauśS, 13, 35, 4.1 apsu te rājann iti catasṛbhir vāruṇasya juhuyāt //
Kauṣītakibrāhmaṇa
KauṣB, 4, 9, 4.0 tāṃ haika āgneyīṃ vā vāruṇīṃ vā prājāpatyāṃ vā kurvanty etattantrām evaitadbrāhmaṇām //
KauṣB, 5, 5, 3.0 atha yad vāruṇī payasyā //
KauṣB, 5, 5, 6.0 tasmād vāruṇī payasyā //
KauṣB, 7, 12, 16.0 imāṃ dhiyaṃ śikṣamāṇasya deva vaneṣu vyantarikṣaṃ tatāneti triṣṭubhau vāruṇyāvanvāha //
KauṣB, 12, 10, 24.0 vāruṇa ekādaśaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 23.0 nityebhyo 'dhikāny aindrāgnaḥ payasye vāruṇīṃ mārutī kāya ekakapālaḥ //
KātyŚS, 5, 11, 27.0 varuṇapraghāseṣu vāruṇaḥ //
KātyŚS, 5, 12, 4.0 vāruṇo daśakapālaḥ //
KātyŚS, 10, 3, 19.0 saumyaś carur vāruṇaś caikakapālo 'dhikau //
KātyŚS, 15, 1, 26.0 vāruṇo yavamayaś caruḥ //
KātyŚS, 15, 2, 18.0 śvo vaiśvānaro dvādaśakapālo vāruṇaś caikatantre //
KātyŚS, 15, 3, 7.0 vāruṇaḥ sūtasya //
KātyŚS, 15, 8, 4.0 sāvitrasārasvatatvāṣṭrapauṣṇaindrabārhaspatyavāruṇāgneyasaumyavaiṣṇavāni yathoktam //
KātyŚS, 15, 9, 14.0 evam āvṛttasya caravaḥ sārasvatapauṣṇamaitrakṣaitrapatyavāruṇādityāḥ //
KātyŚS, 15, 10, 19.0 havīṃṣi nirvapati sāvitravāruṇaindrāṇi yathoktaṃ paśupuroḍāśārthe //
KātyŚS, 20, 3, 15.0 vāruṇo 'psu mṛte //
Kāṭhakagṛhyasūtra
KāṭhGS, 60, 5.0 ava te heḍa iti vāruṇībhir abhijuhuyān nityābhiś ca tvām agne vṛṣabhaṃ cekitānaṃ saṃvatsarasya pratimām iti ca //
Kāṭhakasaṃhitā
KS, 6, 7, 66.0 yal lohitaṃ tad vāruṇam //
KS, 10, 4, 18.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped agnaye vaiśvānarāya dvādaśakapālam āmayāvī //
KS, 10, 4, 20.0 yad vāruṇaḥ //
KS, 10, 4, 32.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped agnaye vaiśvānarāya dvādaśakapālaṃ rājanyāyābhicarate vā bubhūṣate vā //
KS, 10, 4, 34.0 yad vāruṇaḥ //
KS, 11, 6, 76.0 yadāvagacched ye kṛṣṇās taṃ vāruṇaṃ caruṃ nirvapet //
KS, 11, 6, 82.0 yat kṛṣṇānāṃ vāruṇam //
KS, 11, 8, 9.0 āgneyam aṣṭākapālaṃ śvo nirvapet saumyaṃ carum adityai caruṃ vāruṇaṃ yavamayaṃ carum agnaye vaiśvānarāya dvādaśakapālam āmayāvī //
KS, 11, 8, 22.0 yad vāruṇaḥ //
KS, 12, 1, 7.0 varuṇād enaṃ vāruṇena muñcati //
KS, 12, 1, 11.0 varuṇād enaṃ vāruṇena muñcati //
KS, 12, 1, 15.0 varuṇād enaṃ vāruṇena muñcati //
KS, 12, 1, 49.0 varuṇād enaṃ vāruṇena muñcati //
KS, 12, 1, 64.0 varuṇād enaṃ vāruṇena muñcati //
KS, 12, 1, 79.0 varuṇād enaṃ vāruṇena muñcati //
KS, 12, 6, 8.0 sa etena vāruṇena haviṣāyajata //
KS, 12, 6, 10.0 yo 'śvaṃ pratigṛhṇīyāt sa etena vāruṇena haviṣā yajeta //
KS, 12, 6, 26.0 varuṇād enaṃ vāruṇena muñcati //
KS, 12, 12, 18.0 nirvaruṇatvāya vāruṇaḥ //
KS, 13, 2, 1.0 vāruṇaṃ kṛṣṇaṃ petvam ekaśitipādam ālabhetāmayāvī jyogāmayāvī //
KS, 13, 2, 13.0 taṃ vāruṇam ālabhata //
KS, 13, 2, 16.0 yad vāruṇaḥ //
KS, 13, 2, 30.0 āgneyam ajam ālabheta vāruṇaṃ kṛṣṇaṃ petvaṃ bubhūṣan //
KS, 13, 2, 33.0 yad vāruṇaḥ //
KS, 13, 2, 36.0 ardhaṃ vāruṇam //
KS, 13, 2, 37.0 asthāny āgneyāni māṃsāni vāruṇāni //
KS, 13, 2, 40.0 vāruṇaṃ kṛṣṇaṃ vṛṣṇim abhicarann ālabheta //
KS, 13, 6, 10.0 tena vāruṇī //
KS, 13, 6, 17.0 vāruṇaṃ śyāmaśitikaṇṭham ālabheta yaṃ vyemānaṃ yakṣmo gṛhṇīyāt //
KS, 13, 6, 19.0 yad vāruṇaḥ //
KS, 15, 2, 11.0 vāruṇo yavamayo daśakapālaḥ //
KS, 15, 3, 30.0 vāruṇo yavamayaś caruḥ //
KS, 15, 4, 15.0 vāruṇo yavamayo daśakapālas sūtasya gṛhe //
KS, 15, 9, 11.0 vāruṇo yavamayo daśakapālaḥ //
KS, 15, 9, 38.0 vāruṇaś caruḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 7.1 vāruṇam asi /
MS, 1, 2, 6, 11.1 vāruṇam asi /
MS, 1, 2, 6, 12.14 vāruṇam asi /
MS, 1, 6, 11, 29.0 madhyādhidevane rājanyasya juhuyād vāruṇya ṛcā //
MS, 1, 8, 3, 16.0 vāruṇīm ṛcam anūcya vāruṇyā hotavyam //
MS, 1, 8, 3, 16.0 vāruṇīm ṛcam anūcya vāruṇyā hotavyam //
MS, 1, 8, 6, 23.0 yal lohitaṃ tad vāruṇam //
MS, 1, 8, 8, 17.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvaped vāruṇaṃ yavamayaṃ caruṃ yasyāhute 'gnihotre pūrvo 'gnir anugacchet //
MS, 1, 8, 8, 20.0 vāruṇī rātriḥ //
MS, 1, 8, 8, 21.0 yad vāruṇo varuṇād evāsyādhi yajñaṃ spṛṇoti //
MS, 1, 8, 10, 5.0 vāruṇam adhiśritam //
MS, 1, 10, 1, 17.0 vāruṇy āmikṣā //
MS, 1, 10, 10, 32.0 nirvaruṇatvāya vāruṇī //
MS, 2, 1, 2, 55.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped vāruṇaṃ yavamayaṃ carum //
MS, 2, 1, 2, 62.0 vāruṇaṃ caruṃ nirvaped yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālam //
MS, 2, 1, 4, 61.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 2, 1, 50.0 tad ye 'mī kṛṣṇā vrīhayas taṃ vāruṇaṃ ghṛte caruṃ nirvapet //
MS, 2, 3, 1, 13.0 aindravāruṇī rājanyasya syāt //
MS, 2, 3, 1, 14.0 aindravāruṇo hi rājanyo devatayā //
MS, 2, 3, 3, 17.0 atha yaḥ punaḥ pratigrahīṣyant syāt tasya vāruṇā nemāḥ syuḥ sauryavāruṇā nemāḥ //
MS, 2, 3, 3, 17.0 atha yaḥ punaḥ pratigrahīṣyant syāt tasya vāruṇā nemāḥ syuḥ sauryavāruṇā nemāḥ //
MS, 2, 3, 3, 18.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 3, 5, 12.0 sa śvo bhūta āgneyam aṣṭākapālaṃ nirvapet saumyaṃ payasi carum ādityaṃ ghṛte caruṃ vāruṇaṃ caruṃ yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālam //
MS, 2, 4, 2, 21.0 nirvaruṇatvāya vāruṇaḥ //
MS, 2, 5, 2, 17.0 āgneyam ajam ālabheta vāruṇaṃ petvam //
MS, 2, 5, 2, 20.0 vāruṇaṃ māṃsam //
MS, 2, 5, 2, 21.0 āgneyenaivāsyāgneyaṃ niṣkrīṇāti vāruṇena vāruṇaṃ bhavaty eva //
MS, 2, 5, 2, 21.0 āgneyenaivāsyāgneyaṃ niṣkrīṇāti vāruṇena vāruṇaṃ bhavaty eva //
MS, 2, 5, 3, 52.0 vaiṣṇavavāruṇīṃ tu pūrvāṃ vaśām ālabhata //
MS, 2, 5, 3, 57.0 vaiṣṇavavāruṇīṃ tu pūrvāṃ vaśām ālabheta //
MS, 2, 5, 6, 10.0 anenemāḥ prajā varuṇān muñcānīti taṃ vāruṇam ālabhata //
MS, 2, 5, 6, 16.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 5, 6, 20.0 etā vai pratyakṣaṃ vāruṇīr yad āpaḥ //
MS, 2, 5, 6, 23.0 vāruṇaṃ kṛṣṇaṃ petvam ālabhetābhicaran //
MS, 2, 5, 6, 24.0 yad vāruṇo varuṇenaivainaṃ grāhayitvā stṛṇute //
MS, 2, 5, 11, 2.0 aindraṃ vṛṣṇaṃ vṛṣabhaṃ vā vāruṇaṃ petvaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 11, 7.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 5, 11, 13.0 yad vāruṇo varuṇenaivainaṃ grāhayitvā stṛṇute //
MS, 2, 6, 3, 2.0 vāruṇo yavamayaś caruḥ //
MS, 2, 6, 4, 16.0 vāruṇo yavamayaś caruḥ //
MS, 2, 6, 5, 15.0 vāruṇo yavamayo daśakapālaḥ sūtasya gṛhe //
MS, 2, 6, 13, 14.0 vāruṇo yavamayo daśakapālaḥ //
MS, 2, 6, 13, 44.0 vāruṇaś caruḥ //
MS, 4, 4, 2, 1.21 vāruṇīr hy āpaḥ /
Mānavagṛhyasūtra
MānGS, 2, 7, 1.3 sapta ca vāruṇīrimāḥ prajāḥ sarvāśca rājabāndhavyaḥ svāhā /
Pañcaviṃśabrāhmaṇa
PB, 15, 1, 3.0 matsi vāyum iṣṭaye rādhase na iti vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 2, 4.0 tvaṃ varuṇa uta mitro agna iti vāruṇyeṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 7, 7.0 vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajaty ādityaiṣā bhavatīyaṃ vā aditir asyām eva pratitiṣṭhati //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 4.2 sapta ca vāruṇīr imāḥ prajāḥ sarvāśca rājabāndhavaiḥ svāhā //
Taittirīyabrāhmaṇa
TB, 2, 1, 7, 1.5 vāruṇam adhiśritam /
TB, 2, 2, 5, 3.1 vāruṇo vā aśvaḥ /
Taittirīyasaṃhitā
TS, 1, 8, 3, 3.1 vāruṇīm āmikṣām //
TS, 1, 8, 7, 10.1 vāruṇaṃ yavamayaṃ carum //
TS, 1, 8, 8, 21.1 vāruṇaṃ yavamayaṃ carum //
TS, 1, 8, 9, 11.1 vāruṇaṃ daśakapālaṃ sūtasya gṛhe //
TS, 1, 8, 17, 13.1 vāruṇaṃ daśakapālam //
TS, 1, 8, 20, 11.1 vāruṇaṃ carum //
TS, 1, 8, 21, 14.1 vāruṇaṃ daśakapālam //
TS, 2, 1, 2, 1.11 yo varuṇagṛhītaḥ syāt sa etaṃ vāruṇaṃ kṛṣṇam ekaśitipādam ālabheta /
TS, 2, 1, 2, 2.4 vāruṇo hy eṣa devatayā /
TS, 2, 1, 7, 3.4 maitraṃ vā ahar vāruṇī rātriḥ /
TS, 2, 1, 7, 4.3 maitraṃ vā ahar vāruṇī rātriḥ /
TS, 2, 1, 8, 2.4 vāruṇaṃ daśakapālam purastān nirvapet /
TS, 2, 1, 9, 1.2 sa etāṃ vāruṇīṃ kṛṣṇāṃ vaśām apaśyat /
TS, 2, 1, 9, 1.4 yam alam annādyāya santam annādyaṃ nopanamet sa etāṃ vāruṇīṃ kṛṣṇāṃ vaśām ālabheta /
TS, 2, 1, 9, 2.3 vāruṇī hy eṣā devatayā /
TS, 2, 1, 9, 2.5 maitraṃ śvetam ālabheta vāruṇaṃ kṛṣṇam apāṃ cauṣadhīnāṃ ca saṃdhāv annakāmaḥ /
TS, 2, 1, 9, 2.6 maitrīr vā oṣadhayo vāruṇīr āpaḥ /
TS, 2, 1, 9, 3.2 maitraṃ śvetam ālabheta vāruṇaṃ kṛṣṇaṃ jyogāmayāvī /
TS, 2, 1, 9, 3.4 yad vāruṇaḥ sākṣād evainaṃ varuṇapāśān muñcati /
TS, 2, 2, 5, 1.1 vaiśvānaraṃ dvādaśakapālaṃ nirvaped vāruṇaṃ caruṃ dadhikrāvṇe carum abhiśasyamānaḥ /
TS, 2, 2, 5, 1.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsareṇaivainaṃ svadayaty apa pāpaṃ varṇaṃ hate vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 2.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 5, 1, 5, 26.1 vāruṇo vā agnir upanaddhaḥ //
TS, 5, 1, 6, 1.1 vāruṇo vā agnir upanaddhaḥ //
TS, 5, 1, 7, 34.1 vāruṇy ukhābhīddhā //
TS, 5, 2, 1, 3.7 sa etām vāruṇīm apaśyat /
TS, 6, 1, 11, 1.0 vāruṇo vai krītaḥ soma upanaddhaḥ //
TS, 6, 1, 11, 14.0 vi vā enam etad ardhayati yad vāruṇaṃ santam maitraṃ karoti //
TS, 6, 1, 11, 15.0 vāruṇyarcā sādayati //
TS, 6, 1, 11, 61.0 vāruṇyarcā paricarati //
TS, 6, 6, 5, 20.0 nirvaruṇatvāya vāruṇaḥ //
TS, 6, 6, 5, 30.0 yadi kāmayeta yo 'vagataḥ so 'parudhyatāṃ yo 'paruddhaḥ so 'vagacchatv ity aindrasya loke vāruṇam ālabheta vāruṇasya loka aindram //
TS, 6, 6, 5, 30.0 yadi kāmayeta yo 'vagataḥ so 'parudhyatāṃ yo 'paruddhaḥ so 'vagacchatv ity aindrasya loke vāruṇam ālabheta vāruṇasya loka aindram //
TS, 6, 6, 5, 35.0 yad abhivāhato 'pāṃ vāruṇam ālabheta prajā varuṇo gṛhṇīyāt //
Taittirīyopaniṣad
TU, 3, 6, 1.5 saiṣā bhārgavī vāruṇī vidyā /
Taittirīyāraṇyaka
TĀ, 5, 3, 6.4 vāruṇo 'bhīddhaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 17, 1.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsy ayāsanniti pañca vāruṇam //
VaikhGS, 2, 5, 6.0 atha paristīryāyurdā agna āyurdā deveti pradhānaṃ pañca vāruṇaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 12, 11.0 atha śrāvaṇe paurṇamāsyāmagniṃ paristīrya śiṣyaṃ vāpayitvā snātaṃ puṇyāhaṃ vācayitvā pūrvavad vratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca juhoti //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 3, 3, 2.0 tataḥ paristīryāgniraitvimāmagnistrāyatāṃ mā te gṛhe dyaus te pṛṣṭham aprajastāṃ devakṛtamiti pañcavāruṇāntaṃ pradhānāñjuhuyāt //
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 16, 6.0 evaṃ vāruṇād bhuvaṃgād vā yāmyāt saumyād ārabhya paryagnyādhāvasrutī syātām //
VaikhGS, 3, 18, 5.0 tathā haraṇamaupāsanasya dhātādi pañca vāruṇaṃ mūlahomo bhojanaṃ brāhmaṇānām //
VaikhGS, 3, 19, 3.0 tatraiva śubhe puṃnāmni nakṣatre paristīryāgniṃ tathāsīnasyākṣataṃ kumārasya mūrdhni vinyasya pañca vāruṇaṃ prājāpatyaṃ sviṣṭākāraṃ ca hutvāsya pūrvavat trivṛtprāśanam //
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
Vaitānasūtra
VaitS, 2, 4, 22.1 aindrāgnaṃ vāruṇaṃ mārutaṃ kāyaṃ varuṇo 'pāṃ ya ātmadā iti //
VaitS, 3, 12, 19.1 paśvekādaśinyām āgneyaṃ saumyaṃ vaiṣṇavaṃ sārasvataṃ pauṣṇam bārhaspatyaṃ vaiśvadevam aindram aindrāgnaṃ sāvitraṃ vāruṇam //
VaitS, 3, 13, 20.3 vāruṇaṃ tvaṃ no agne sa tvaṃ na iti //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 2.0 pratiprasthātāmikṣāyai mārutyai vatsān apākaroty adhvaryur vāruṇyai //
VārŚS, 1, 7, 2, 17.0 pañca saṃcarāṇyaindrāgno dvādaśakapālo māruty āmikṣā vāruṇy āmikṣā kāya ekakapālo vājinam iti havīṃṣi //
VārŚS, 1, 7, 2, 24.0 mārutyāṃ pratiprasthātā meṣam avadadhāti vāruṇyām adhvaryur meṣīm //
VārŚS, 1, 7, 2, 36.0 mārutyāḥ pratiprasthātā pūrveṇāvadānena saha meṣīm avadyati vāruṇyā adhvaryur uttareṇa saha meṣam //
VārŚS, 1, 7, 5, 27.1 mārutaṃ pratiprasthātā paśum upākaroti vāruṇam adhvaryuḥ //
VārŚS, 3, 2, 4, 5.0 tasya vapoparyāgneyenāṣṭākapālena savanīyenāṣṭākapālena vaiśvadevena vāruṇendreṇeti pracarati //
VārŚS, 3, 2, 4, 6.0 mādhyandinasya savanasya sthāne paśupuroḍāśaiḥ pracaryaikādaśakapālena savanīyenaikādaśakapālena marutvatīyenaikādaśakapālena vāruṇendreṇeti pracarati //
VārŚS, 3, 2, 6, 34.0 śyāmaḥ pauṣṇaḥ śitipṛṣṭho bārhaspatyaḥ piśaṅgo vaiśvadevo vṛṣṇir aindraḥ kalmāṣo mārutaḥ saṃhita aindrāgno 'dhorāmaḥ sāvitraḥ petvo vāruṇaḥ //
VārŚS, 3, 2, 6, 35.0 vāruṇaṃ dakṣiṇārdhyam //
VārŚS, 3, 2, 7, 26.1 indrāya sutrāmṇa ekādaśakapālaḥ savitre 'ṣṭākapālo vāruṇo yavamayaś carur iti paśupuroḍāśān nirupya grahaiḥ pracarati //
VārŚS, 3, 3, 1, 31.0 tair iṣṭvāgnaye vaiśvānarāya dvādaśakapālo vāruṇaś ca yavamayaś caruḥ prādeśamātraḥ //
VārŚS, 3, 3, 4, 50.1 kṣatrasya dhṛtim āgniṣṭomeneṣṭibhir yajeta devikābhir devasūbhir vaiśvānaravāruṇyā sautrāmaṇyā sautrāmaṇyā //
Āpastambagṛhyasūtra
ĀpGS, 9, 5.1 śvastiṣyeṇeti triḥsaptair yavaiḥ pāṭhāṃ parikirati yadi vāruṇy asi varuṇāt tvā niṣkrīṇāmi yadi saumy asi somāt tvā niṣkrīṇāmīti //
Āpastambaśrautasūtra
ĀpŚS, 18, 10, 10.1 vāruṇaṃ yavamayaṃ sarvataḥ prādeśamātraṃ carum //
ĀpŚS, 18, 12, 9.1 prati tyan nāma rājyam adhāyīti vāruṇībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
ĀpŚS, 19, 20, 19.1 avagataḥ kṛṣṇānāṃ vrīhīṇāṃ vāruṇaṃ caruṃ nirvapati //
ĀpŚS, 20, 14, 9.3 kṛṣṇā vāruṇāḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 3.2 sapta ca vāruṇīr imāḥ sarvāśca rājabāndhavīḥ svāhā /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
ĀśvŚS, 9, 2, 10.0 mārutavāruṇau paśū //
ĀśvŚS, 9, 4, 6.0 saṃsṛpeṣṭīnāṃ hiraṇyam āgneyyāṃ vatsatarī sārasvatyām avadhvastaḥ sāvitryāṃ śyāmaḥ pauṣṇyāṃ śitipṛṣṭho bārhaspatyāyām ṛṣabha aindryāṃ mahāniraṣṭo vāruṇyām //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 7.2 adbhir vā idaṃ sarvam āptaṃ sarvasyaivāptyai vaiṣṇavavāruṇyarcā /
ŚBM, 4, 6, 3, 1.3 sa āgneyam prathamaṃ paśum ālabhate 'tha vāruṇam atha punar āgneyam /
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 5, 13.2 vaiśvānaraṃ dvādaśakapālam puroḍāśaṃ nirvapati vāruṇaṃ yavamayaṃ caruṃ tābhyām anūcīnāhaṃ veṣṭibhyāṃ yajate samānabarhirbhyāṃ vā //
ŚBM, 5, 2, 5, 16.1 atha yadvāruṇo yavamayaś carur bhavati /
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 4, 5, 12.1 atha vāruṇaṃ yavamayaṃ caruṃ nirvapati /
ŚBM, 5, 5, 2, 7.2 sārasvataścaruḥ pauṣṇaścarur maitraścaruḥ kṣaitrapatyaścarur vāruṇaścarur ādityaścarur eta u ṣaḍuttare caravaḥ //
ŚBM, 5, 5, 4, 29.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ vāruṇaṃ yavamayaṃ carum aindram ekādaśakapālam puroḍāśam //
ŚBM, 5, 5, 4, 31.1 atha yadvāruṇo bhavati /
ŚBM, 5, 5, 4, 31.2 varuṇo vā ārpayitā tadya evārpayitā tenaivaitadbhiṣajyati tasmādvāruṇo bhavati //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 7, 3, 8.2 vāruṇo vai pāśaḥ /
ŚBM, 6, 7, 3, 8.4 vāruṇyarcā svenaiva tad ātmanā svayā devatayā varuṇapāśāt pramucyate /
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 13, 8.2 juhuyād apsu vrate pūrṇe vāruṇyarcā rasena vā //
ŚāṅkhGS, 2, 14, 7.0 nama indrāyaindrebhyaś ca namo yamāya yāmyebhyaś ca namo varuṇāya vāruṇebhyaś ca namaḥ somāya saumyebhyaś ca namo bṛhaspataye bārhaspatyebhyaś ca //
ŚāṅkhGS, 4, 18, 1.4 sapta ca vāruṇīr imāḥ sarvāś ca rājabāndhavīḥ svāhā /
ŚāṅkhGS, 5, 2, 5.0 gṛhyo 'pagṛhyo mayobhūr ākharo nikharo niḥsaro nikāmaḥ sapatnadūṣaṇa iti vāruṇyā dikprabhṛti pradakṣiṇaṃ juhuyāt //
Carakasaṃhitā
Ca, Śār., 4, 37.5 śūraṃ dhīraṃ śucimaśucidveṣiṇaṃ yajvānamambhovihāraratimakliṣṭakarmāṇaṃ sthānakopaprasādaṃ vāruṇaṃ vidyāt /
Mahābhārata
MBh, 1, 16, 20.1 vāruṇāni ca bhūtāni vividhāni mahīdharaḥ /
MBh, 1, 96, 37.1 tato 'straṃ vāruṇaṃ samyag yojayāmāsa kauravaḥ /
MBh, 1, 122, 47.15 tataḥ sa vāruṇāstreṇa pūrayitvā kamaṇḍalum /
MBh, 1, 125, 19.1 āgneyenāsṛjad vahniṃ vāruṇenāsṛjat payaḥ /
MBh, 1, 165, 40.10 āgneyaṃ vāruṇaṃ caindraṃ yāmyaṃ vāyavyam eva ca /
MBh, 2, 3, 7.1 vāruṇaśca mahāśaṅkho devadattaḥ sughoṣavān /
MBh, 2, 9, 24.4 vāruṇaśca tathā mantrī sunābhaḥ paryupāsate /
MBh, 2, 9, 25.1 eṣā mayā saṃpatatā vāruṇī bharatarṣabha /
MBh, 2, 12, 11.1 yenābhiṣikto nṛpatir vāruṇaṃ guṇam ṛcchati /
MBh, 2, 45, 26.2 tad asmai kāṃsyam āhārṣīd vāruṇaṃ kalaśodadhiḥ //
MBh, 2, 49, 14.2 tam asmai śaṅkham āhārṣīd vāruṇaṃ kalaśodadhiḥ //
MBh, 2, 61, 67.3 sahasraṃ vāruṇān pāśān ātmani pratimuñcati //
MBh, 2, 69, 16.2 visarge caiva kaubere vāruṇe caiva saṃyame //
MBh, 3, 42, 27.1 mayā samudyatān pāśān vāruṇān anivāraṇān /
MBh, 3, 80, 86.2 prāpnoti vāruṇaṃ lokaṃ dīpyamānaḥ svatejasā //
MBh, 3, 86, 10.2 agastyatīrthaṃ pāṇḍyeṣu vāruṇaṃ ca yudhiṣṭhira //
MBh, 3, 100, 1.2 samudraṃ te samāśritya vāruṇaṃ nidhim ambhasām /
MBh, 4, 56, 14.1 raudraṃ rudrād ahaṃ hyastraṃ vāruṇaṃ varuṇād api /
MBh, 4, 59, 21.2 kauberaṃ vāruṇaṃ caiva yāmyaṃ vāyavyam eva ca /
MBh, 5, 59, 12.2 vāruṇau cākṣayau divyau śarapūrṇau maheṣudhī //
MBh, 5, 100, 9.1 paścimā vāruṇī dik ca dhāryate vai subhadrayā /
MBh, 5, 155, 5.2 vāruṇaṃ gāṇḍivaṃ tatra māhendraṃ vijayaṃ dhanuḥ //
MBh, 5, 166, 33.1 yāmyaśca vāruṇaścaiva gadāścograpradarśanāḥ /
MBh, 5, 181, 12.2 vāruṇenaiva rāmastad vārayāmāsa me vibhuḥ //
MBh, 6, 81, 27.2 athādade vāruṇam anyad astraṃ śikhaṇḍyathograṃ pratighātāya tasya /
MBh, 6, 116, 38.1 āgneyaṃ vāruṇaṃ saumyaṃ vāyavyam atha vaiṣṇavam /
MBh, 7, 73, 46.2 astraṃ divyaṃ maheṣvāso vāruṇaṃ samudairayat //
MBh, 7, 73, 48.1 astre te vāruṇāgneye tābhyāṃ bāṇasamāhite /
MBh, 7, 132, 29.2 vāruṇaṃ yāmyam āgneyaṃ tvāṣṭraṃ sāvitram eva ca /
MBh, 7, 163, 28.1 aindraṃ pāśupataṃ tvāṣṭraṃ vāyavyam atha vāruṇam /
MBh, 7, 166, 2.1 mānuṣaṃ vāruṇāgneyaṃ brāhmam astraṃ ca vīryavān /
MBh, 7, 171, 1.3 tejasaḥ pratighātārthaṃ vāruṇena samāvṛṇot //
MBh, 7, 171, 2.1 nālakṣayata taṃ kaścid vāruṇāstreṇa saṃvṛtam /
MBh, 7, 171, 12.2 vāruṇāstraprayogācca vīryavattvācca kṛṣṇayoḥ //
MBh, 7, 172, 67.3 aindraṃ yāmyaṃ vāruṇaṃ vaittapālyaṃ maitraṃ tvāṣṭraṃ karma saumyaṃ ca tubhyam //
MBh, 8, 67, 10.1 vāruṇena tataḥ karṇaḥ śamayāmāsa pāvakam /
MBh, 12, 96, 20.1 sa baddho vāruṇaiḥ pāśair amartya iva manyate /
MBh, 12, 176, 4.2 sarvaṃ tad vāruṇaṃ jñeyam āpas tastambhire punaḥ //
MBh, 12, 220, 18.1 baddhaśca vāruṇaiḥ pāśair vajreṇa ca samāhataḥ /
MBh, 12, 220, 89.1 savajram udyataṃ bāhuṃ dṛṣṭvā pāśāṃśca vāruṇān /
MBh, 12, 220, 110.1 mokṣyante vāruṇāḥ pāśāstaveme kālaparyayāt /
MBh, 13, 14, 127.1 brāhmānnārāyaṇād aindrād āgneyād api vāruṇāt /
MBh, 13, 61, 24.2 ghorāśca vāruṇāḥ pāśā nopasarpanti bhūmidam //
MBh, 13, 61, 72.2 sa baddho vāruṇaiḥ pāśaistapyate mṛtyuśāsanāt //
MBh, 13, 77, 19.1 sārdracarmaṇi bhuñjīta nirīkṣan vāruṇīṃ diśam /
MBh, 13, 78, 14.2 pradāya vastrasaṃvītāṃ vāruṇaṃ lokam aśnute //
MBh, 13, 85, 2.1 devasya mahatastāta vāruṇīṃ bibhratastanum /
MBh, 13, 85, 2.2 aiśvarye vāruṇe rāma rudrasyeśasya vai prabho //
MBh, 13, 85, 21.2 ahorātrā muhūrtāstu pittaṃ jyotiśca vāruṇam //
MBh, 13, 85, 34.1 tadā sa vāruṇaḥ khyāto bhṛguḥ prasavakarmakṛt /
MBh, 13, 85, 37.2 bhārgavā vāruṇāḥ sarve yeṣāṃ vaṃśe bhavān api //
MBh, 13, 85, 38.1 aṣṭau cāṅgirasaḥ putrā vāruṇāste 'pyudāhṛtāḥ /
MBh, 13, 85, 40.1 brāhmaṇasya kaveḥ putrā vāruṇāste 'pyudāhṛtāḥ /
MBh, 13, 85, 44.2 kaviṃ tāta bhṛguṃ caiva tasmāt tau vāruṇau smṛtau //
MBh, 13, 85, 53.2 devaśreṣṭhasya lokādau vāruṇīṃ bibhratastanum //
MBh, 13, 86, 24.2 varuṇo vāruṇān divyān bhujaṃgān pradadau śubhān /
MBh, 13, 89, 12.2 nakṣatre vāruṇe kurvan bhiṣaksiddhim avāpnuyāt //
MBh, 13, 110, 73.1 sthānaṃ vāruṇam aindraṃ ca raudraṃ caivādhigacchati /
MBh, 13, 130, 48.2 tyaktvā mahārṇave dehaṃ vāruṇaṃ lokam aśnute //
MBh, 15, 41, 14.2 kecicca vāruṇaṃ lokaṃ kecit kauberam āpnuvan //
Manusmṛti
ManuS, 8, 82.1 sākṣye 'nṛtaṃ vadan pāśair badhyate vāruṇair bhṛśam /
ManuS, 9, 305.2 tathā pāpān nigṛhṇīyād vratam etaddhi vāruṇam //
Rāmāyaṇa
Rām, Bā, 26, 9.1 vāruṇaṃ pāśam astraṃ ca dadāny aham anuttamam /
Rām, Bā, 55, 5.2 vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā //
Rām, Bā, 55, 8.1 brahmapāśaṃ kālapāśaṃ vāruṇaṃ pāśam eva ca /
Rām, Ki, 57, 13.1 jānāmi vāruṇāṃllokān viṣṇos traivikramān api /
Rām, Ki, 60, 11.1 na dig vijñāyate yāmyā nāgneyā na ca vāruṇī /
Rām, Su, 58, 6.1 brāhmam aindraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā /
Rām, Yu, 38, 16.1 nanu vāruṇam āgneyam aindraṃ vāyavyam eva ca /
Rām, Yu, 78, 20.1 susaṃrabdhastu saumitrir astraṃ vāruṇam ādade /
Rām, Utt, 15, 25.2 vāruṇena daśagrīvastad astraṃ pratyavārayat //
Rām, Utt, 23, 26.2 vāruṇaṃ tad balaṃ kṛtsnaṃ kṣaṇena vinipātitam //
Rām, Utt, 23, 40.1 tato rakṣo mahānādaṃ muktvā hanti sma vāruṇān /
Rām, Utt, 23, 42.2 rāvaṇaṃ cābravīnmantrī prabhāso nāma vāruṇaḥ //
Rām, Utt, 57, 4.2 śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam //
Harivaṃśa
HV, 3, 95.1 vaivasvate tu mahati vāruṇe vitate kratau /
Kumārasaṃbhava
KumSaṃ, 8, 40.1 dūramagraparimeyaraśminā vāruṇī dig aruṇena bhānunā /
Kūrmapurāṇa
KūPur, 1, 19, 23.1 kṛtvā tu vāruṇīmiṣṭimṛṣīṇāṃ vai prasādataḥ /
KūPur, 1, 21, 55.1 śūro 'straṃ prāhiṇod raudraṃ śūrasenastu vāruṇam /
KūPur, 2, 18, 12.2 vāruṇaṃ yaugikaṃ tadvat ṣoḍhā snānaṃ prakīrtitam //
KūPur, 2, 18, 15.1 vāruṇaṃ cāvagāhastu mānasaṃ tvātmavedanam /
KūPur, 2, 18, 17.1 śaktaśced vāruṇaṃ vidvān prājāpatyaṃ tathaiva ca /
KūPur, 2, 18, 23.2 āpo hi ṣṭhā vyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ //
KūPur, 2, 18, 62.1 abhimantrya jalaṃ mantraistalliṅgairvāruṇaiḥ śubhaiḥ /
Liṅgapurāṇa
LiPur, 1, 8, 32.2 āgneyaṃ vāruṇaṃ brāhmaṃ kartavyaṃ śivapūjakaiḥ //
LiPur, 1, 25, 9.1 vāruṇaṃ purataḥ kṛtvā tataścāgneyamuttamam /
LiPur, 1, 27, 43.1 vāruṇena ca jyeṣṭhena tathā vedavratena ca /
LiPur, 1, 54, 2.2 dakṣiṇe bhānuputrasya varuṇasya ca vāruṇī //
LiPur, 1, 83, 37.1 dadyādgomithunaṃ gauraṃ vāruṇaṃ lokamāpnuyāt /
LiPur, 1, 98, 11.2 kauberaiścaiva saumyaiś ca nairṛtyairvāruṇairdṛḍhaiḥ //
LiPur, 2, 3, 84.2 vāruṇaṃ yāmyam āgneyam aindraṃ kauberameva ca //
LiPur, 2, 21, 44.2 vāruṇaṃ paramaṃ śreṣṭhaṃ dvāraṃ vai sarvavarṇinām //
LiPur, 2, 27, 54.1 śrīdevīṃ vāruṇe bhāge vāgīśāṃ vāyugocare /
LiPur, 2, 28, 51.2 pāśaś ca vāruṇe lekhyo dhvajaṃ vai vāyugocare //
LiPur, 2, 28, 75.1 ālokya vāruṇaṃ dhīmānkūrcahastaḥ samāhitaḥ /
LiPur, 2, 50, 28.1 sthāpayenmadhyadeśe tu aindre yāmye ca vāruṇe /
Matsyapurāṇa
MPur, 53, 17.2 paurṇamāsyāṃ vipūtātmā sa padaṃ yāti vāruṇam /
MPur, 58, 24.1 kūrmādi sthāpayenmadhye vāruṇaṃ mantramāśritaḥ /
MPur, 58, 31.1 juhuyādvāruṇairmantrairājyaṃ ca samidhastathā /
MPur, 58, 31.2 ṛtvigbhiścātha hotavyaṃ vāruṇaireva sarvataḥ //
MPur, 59, 12.2 ṛgyajuḥsāmamantraiśca vāruṇairabhitastathā /
MPur, 98, 5.1 namaḥ savitre nairṛtye vāruṇe tapanaṃ punaḥ /
MPur, 101, 44.3 vāruṇaṃ padamāpnoti dṛḍhavratamidaṃ smṛtam //
MPur, 101, 74.2 vāruṇaṃ lokamāpnoti varuṇavratamucyate //
MPur, 125, 41.2 vāruṇasya rathasyeha lakṣaṇaiḥ sadṛśaśca saḥ //
MPur, 153, 102.2 vāruṇāstraṃ mumocātha śamanaṃ pāvakārciṣām //
MPur, 162, 25.2 prasvāpanaṃ pramathanaṃ vāruṇaṃ cāstramuttamam /
Nāradasmṛti
NāSmṛ, 2, 1, 186.2 sahasraṃ vāruṇān pāśān ātmani pratimuñcati //
Suśrutasaṃhitā
Su, Śār., 4, 83.2 priyavāditvamityetad vāruṇaṃ kāyalakṣaṇam //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
Viṣṇupurāṇa
ViPur, 1, 21, 27.2 vaivasvate ca mahati vāruṇe vitate kratau //
ViPur, 5, 29, 34.1 dadṛśe vāruṇaṃ chatraṃ tathaiva maṇiparvatam /
ViPur, 5, 30, 1.2 garuḍo vāruṇaṃ chatraṃ tathaiva maṇiparvatam /
Viṣṇusmṛti
ViSmṛ, 48, 18.1 yavo 'si dhānyarājo 'si vāruṇo madhusaṃyutaḥ /
ViSmṛ, 78, 30.1 ārogyaṃ vāruṇe //
ViSmṛ, 91, 2.1 taḍāgakṛn nityatṛpto vāruṇaṃ lokam aśnute //
Bhāratamañjarī
BhāMañj, 7, 584.2 aindravāruṇavāyavyair astrairdroṇo 'pyayodhayat //
BhāMañj, 8, 210.1 āgneyamarjunotsṛṣṭaṃ vāruṇenāṅgabhūpatiḥ /
Garuḍapurāṇa
GarPur, 1, 50, 9.2 vāruṇaṃ yaugikaṃ tadvatṣaḍaṅgaṃ snānamācaret //
GarPur, 1, 50, 12.1 vāruṇaṃ cāvagāhaṃ ca mānarsa tvātmavedanam /
GarPur, 1, 50, 17.1 āpohiṣṭhāvyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ /
GarPur, 1, 50, 43.2 abhimantrya jalaṃ mantrairāliṅgairvāruṇaiḥ śubhaiḥ //
GarPur, 1, 59, 8.2 tathā śatabhiṣā proktaṃ nakṣatraṃ vāruṇaṃ śiva //
GarPur, 1, 119, 5.2 mitrāvāruṇayoḥ putro kumbhayone namo 'stu te //
Kathāsaritsāgara
KSS, 2, 1, 1.2 netrāgnibhītyā kāmena vāruṇāstramivāhitam //
KSS, 2, 6, 29.1 susaṃmohanavāyavyavāruṇāstrairnirantaraiḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 31.1 saumyavāruṇayorvṛṣṭiravṛṣṭiḥ pūrvayāmyayoḥ /
KṛṣiPar, 1, 34.1 dhūlībhireva dhavalīkṛtam antarikṣaṃ vidyucchaṭācchuritavāruṇadigvibhāgam /
KṛṣiPar, 1, 105.2 pūrvātrayaṃ dhaniṣṭhā ca indrāgnisaumyavāruṇāḥ /
Rasamañjarī
RMañj, 9, 82.1 pañcarātraṃ baliṃ tasyai vāruṇyāṃ diśi nikṣipet /
Rasaratnasamuccaya
RRS, 7, 4.1 nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam /
Rasendracūḍāmaṇi
RCūM, 3, 4.1 nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 29.1 vāruṇaṃ trir japeddevi cāmṛtaṃ saptadhā japet /
ToḍalT, Pañcamaḥ paṭalaḥ, 4.2 vāruṇaṃ mukhavṛttaṃ ca vāyuṃ lalāṭasaṃyutam //
Ānandakanda
ĀK, 1, 20, 148.1 eṣā hi vāruṇī vidyā viṣapittajvarāpahā /
ĀK, 1, 20, 156.2 stambhanī pārthivī vidyā plāvanī vāruṇī matā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 5.1, 7.0 māheyī kaṇṭhadeśe tu vāruṇī ghaṇṭikāśritā //
Dhanurveda
DhanV, 1, 171.1 brāhmaṃ nārāyaṇaṃ śaivamaindraṃ vāyavyavāruṇe /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 6.2 muṇḍodbhavaṃ vāruṇaṃ ca daśatīrthāni kaurava //
Haribhaktivilāsa
HBhVil, 3, 42.3 vāruṇaṃ mānasaṃ ceti snānaṃ saptavidhaṃ smṛtam //
HBhVil, 3, 44.2 bahir nadyādiṣu snānaṃ vāruṇaṃ procyate budhaiḥ /
HBhVil, 4, 29.2 sarvapāpavinirmukto vāruṇaṃ lokam aśnute //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 9.2 āgneyaṃ vāruṇaṃ brāhmaṃ vāyavyaṃ divyam eva ca //
ParDhSmṛti, 12, 10.1 āgneyaṃ bhasmanā snānam avagāhya tu vāruṇam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 118.2 nairṛtyaṃ vāruṇaṃ caiva saumyaṃ sauraṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 34, 20.2 sa gato vāruṇaṃ lokamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 48, 4.1 dahyamāno 'gninā so 'pi vāruṇāstraṃ sa saṃdadhe /
SkPur (Rkh), Revākhaṇḍa, 48, 4.2 vāruṇāstreṇa mahatā āgneyaṃ śamitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 48, 49.1 tato devādhidevo 'sau vāruṇāstramayo 'jayat /
SkPur (Rkh), Revākhaṇḍa, 48, 49.2 vāruṇāstreṇa nimiṣādāgneyaṃ nāśitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 48, 50.2 vāruṇaṃ ca gataṃ tāta vāyavyāstravināśitam //
SkPur (Rkh), Revākhaṇḍa, 55, 20.2 raudravāruṇakāṣṭhāyāṃ pramāṇaṃ caikaviṃśati //
SkPur (Rkh), Revākhaṇḍa, 56, 33.2 vāruṇīṃ sā diśaṃ gatvā devanadyāśca saṅgame //
SkPur (Rkh), Revākhaṇḍa, 90, 58.1 vāruṇaṃ preṣayāmāsa tvāgneyaṃ śamitaṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 58.2 vāruṇenaiva vāyavyaṃ tālamegho vyasarjayat //
SkPur (Rkh), Revākhaṇḍa, 97, 154.1 vāruṇaṃ ca tathāgneyaṃ brāhmayaṃ caivākṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 133, 2.1 kauberaṃ vāruṇaṃ yāmyaṃ vāyavyaṃ tu tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 133, 13.2 krīḍeyaṃ vāruṇe loke yādogaṇasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 87.2 vasanti vāruṇe loke yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 156, 32.2 sarvakāmasusampūrṇaḥ sa gacched vāruṇaṃ puram //
SkPur (Rkh), Revākhaṇḍa, 177, 8.2 vāyavyāduttamaṃ brāhmyaṃ varaṃ brāhmyāt tu vāruṇam //
SkPur (Rkh), Revākhaṇḍa, 177, 9.1 āgneyaṃ vāruṇācchreṣṭhaṃ yasmāduktaṃ svayambhuvā /
SkPur (Rkh), Revākhaṇḍa, 177, 10.2 āgneyaṃ vāruṇaṃ brāhmyaṃ vāyavyaṃ divyameva ca /
SkPur (Rkh), Revākhaṇḍa, 177, 11.2 āgneyaṃ bhasmanā snānamavagāhya ca vāruṇam /
SkPur (Rkh), Revākhaṇḍa, 180, 75.2 dhyāyamāno mahādevaṃ vāruṇaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 181, 35.1 indraṃ candraṃ tathādityair yāmyavāruṇamārutaiḥ /