Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Viṣṇusmṛti

Atharvaprāyaścittāni
AVPr, 1, 2, 21.0 vāruṇaḥ puroḍāśo nityāḥ purastāddhomāḥ //
Atharvaveda (Paippalāda)
AVP, 1, 32, 2.1 yadi śoko yady abhiśoko rudrasya prāṇo yadi vāruṇo 'si /
Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 5.1 yavo 'si dhānyarājo 'si vāruṇo madhusaṃyutaḥ /
Gobhilagṛhyasūtra
GobhGS, 4, 7, 24.0 ādityadevato 'śvatthaḥ plakṣaś ca yamadevataḥ nyagrodho vāruṇo vṛkṣaḥ prājāpatya udumbaraḥ //
Kauśikasūtra
KauśS, 12, 3, 8.1 udakaṃ cājyaṃ ca vāruṇo madhuparkaḥ //
KauśS, 13, 35, 2.1 pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir vā harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano 'pāṃnaptra udraḥ //
Kauṣītakibrāhmaṇa
KauṣB, 12, 10, 24.0 vāruṇa ekādaśaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 11, 27.0 varuṇapraghāseṣu vāruṇaḥ //
KātyŚS, 5, 12, 4.0 vāruṇo daśakapālaḥ //
KātyŚS, 10, 3, 19.0 saumyaś carur vāruṇaś caikakapālo 'dhikau //
KātyŚS, 15, 1, 26.0 vāruṇo yavamayaś caruḥ //
KātyŚS, 15, 2, 18.0 śvo vaiśvānaro dvādaśakapālo vāruṇaś caikatantre //
KātyŚS, 15, 3, 7.0 vāruṇaḥ sūtasya //
KātyŚS, 20, 3, 15.0 vāruṇo 'psu mṛte //
Kāṭhakasaṃhitā
KS, 10, 4, 20.0 yad vāruṇaḥ //
KS, 10, 4, 34.0 yad vāruṇaḥ //
KS, 11, 8, 22.0 yad vāruṇaḥ //
KS, 12, 12, 18.0 nirvaruṇatvāya vāruṇaḥ //
KS, 13, 2, 16.0 yad vāruṇaḥ //
KS, 13, 2, 33.0 yad vāruṇaḥ //
KS, 13, 6, 19.0 yad vāruṇaḥ //
KS, 15, 2, 11.0 vāruṇo yavamayo daśakapālaḥ //
KS, 15, 3, 30.0 vāruṇo yavamayaś caruḥ //
KS, 15, 4, 15.0 vāruṇo yavamayo daśakapālas sūtasya gṛhe //
KS, 15, 9, 11.0 vāruṇo yavamayo daśakapālaḥ //
KS, 15, 9, 38.0 vāruṇaś caruḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 8, 21.0 yad vāruṇo varuṇād evāsyādhi yajñaṃ spṛṇoti //
MS, 2, 1, 4, 61.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 3, 1, 14.0 aindravāruṇo hi rājanyo devatayā //
MS, 2, 3, 3, 18.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 4, 2, 21.0 nirvaruṇatvāya vāruṇaḥ //
MS, 2, 5, 6, 16.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 5, 6, 24.0 yad vāruṇo varuṇenaivainaṃ grāhayitvā stṛṇute //
MS, 2, 5, 11, 7.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 5, 11, 13.0 yad vāruṇo varuṇenaivainaṃ grāhayitvā stṛṇute //
MS, 2, 6, 3, 2.0 vāruṇo yavamayaś caruḥ //
MS, 2, 6, 4, 16.0 vāruṇo yavamayaś caruḥ //
MS, 2, 6, 5, 15.0 vāruṇo yavamayo daśakapālaḥ sūtasya gṛhe //
MS, 2, 6, 13, 14.0 vāruṇo yavamayo daśakapālaḥ //
MS, 2, 6, 13, 44.0 vāruṇaś caruḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 5, 3.1 vāruṇo vā aśvaḥ /
Taittirīyasaṃhitā
TS, 2, 1, 2, 2.4 vāruṇo hy eṣa devatayā /
TS, 2, 1, 9, 3.4 yad vāruṇaḥ sākṣād evainaṃ varuṇapāśān muñcati /
TS, 5, 1, 5, 26.1 vāruṇo vā agnir upanaddhaḥ //
TS, 5, 1, 6, 1.1 vāruṇo vā agnir upanaddhaḥ //
TS, 6, 1, 11, 1.0 vāruṇo vai krītaḥ soma upanaddhaḥ //
TS, 6, 6, 5, 20.0 nirvaruṇatvāya vāruṇaḥ //
Taittirīyāraṇyaka
TĀ, 5, 3, 6.4 vāruṇo 'bhīddhaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 34.0 śyāmaḥ pauṣṇaḥ śitipṛṣṭho bārhaspatyaḥ piśaṅgo vaiśvadevo vṛṣṇir aindraḥ kalmāṣo mārutaḥ saṃhita aindrāgno 'dhorāmaḥ sāvitraḥ petvo vāruṇaḥ //
VārŚS, 3, 2, 7, 26.1 indrāya sutrāmṇa ekādaśakapālaḥ savitre 'ṣṭākapālo vāruṇo yavamayaś carur iti paśupuroḍāśān nirupya grahaiḥ pracarati //
VārŚS, 3, 3, 1, 31.0 tair iṣṭvāgnaye vaiśvānarāya dvādaśakapālo vāruṇaś ca yavamayaś caruḥ prādeśamātraḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 5, 16.1 atha yadvāruṇo yavamayaś carur bhavati /
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 5, 2, 7.2 sārasvataścaruḥ pauṣṇaścarur maitraścaruḥ kṣaitrapatyaścarur vāruṇaścarur ādityaścarur eta u ṣaḍuttare caravaḥ //
ŚBM, 5, 5, 4, 31.1 atha yadvāruṇo bhavati /
ŚBM, 5, 5, 4, 31.2 varuṇo vā ārpayitā tadya evārpayitā tenaivaitadbhiṣajyati tasmādvāruṇo bhavati //
ŚBM, 6, 7, 3, 8.2 vāruṇo vai pāśaḥ /
Mahābhārata
MBh, 2, 3, 7.1 vāruṇaśca mahāśaṅkho devadattaḥ sughoṣavān /
MBh, 2, 9, 24.4 vāruṇaśca tathā mantrī sunābhaḥ paryupāsate /
MBh, 5, 166, 33.1 yāmyaśca vāruṇaścaiva gadāścograpradarśanāḥ /
MBh, 13, 85, 34.1 tadā sa vāruṇaḥ khyāto bhṛguḥ prasavakarmakṛt /
Rāmāyaṇa
Rām, Utt, 23, 42.2 rāvaṇaṃ cābravīnmantrī prabhāso nāma vāruṇaḥ //
Viṣṇusmṛti
ViSmṛ, 48, 18.1 yavo 'si dhānyarājo 'si vāruṇo madhusaṃyutaḥ /