Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 8.2 atrāha gor amanvateti cāndramasīṃ pañcamīṃ dyāvāpṛthivībhyāṃ ṣaṣṭhīm ahorātrābhyāṃ saptamīṃ raudrīm aṣṭamīṃ saurīṃ navamīṃ vāruṇīṃ daśamīm aindrīmekādaśīṃ vaiśvadevīṃ dvādaśīm iti //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 9, 11.0 anādiṣṭaṃ sarvaprāyaścittaṃ vyākhyātaṃ vāruṇīm iti nirdiśet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 52, 10.2 athemām eva vāruṇīm āgāṃ na gāyet //
Kauṣītakibrāhmaṇa
KauṣB, 4, 9, 4.0 tāṃ haika āgneyīṃ vā vāruṇīṃ vā prājāpatyāṃ vā kurvanty etattantrām evaitadbrāhmaṇām //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 23.0 nityebhyo 'dhikāny aindrāgnaḥ payasye vāruṇīṃ mārutī kāya ekakapālaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 3, 16.0 vāruṇīm ṛcam anūcya vāruṇyā hotavyam //
MS, 2, 5, 3, 52.0 vaiṣṇavavāruṇīṃ tu pūrvāṃ vaśām ālabhata //
MS, 2, 5, 3, 57.0 vaiṣṇavavāruṇīṃ tu pūrvāṃ vaśām ālabheta //
Taittirīyasaṃhitā
TS, 1, 8, 3, 3.1 vāruṇīm āmikṣām //
TS, 2, 1, 9, 1.2 sa etāṃ vāruṇīṃ kṛṣṇāṃ vaśām apaśyat /
TS, 2, 1, 9, 1.4 yam alam annādyāya santam annādyaṃ nopanamet sa etāṃ vāruṇīṃ kṛṣṇāṃ vaśām ālabheta /
TS, 5, 2, 1, 3.7 sa etām vāruṇīm apaśyat /
Mahābhārata
MBh, 13, 77, 19.1 sārdracarmaṇi bhuñjīta nirīkṣan vāruṇīṃ diśam /
MBh, 13, 85, 2.1 devasya mahatastāta vāruṇīṃ bibhratastanum /
MBh, 13, 85, 53.2 devaśreṣṭhasya lokādau vāruṇīṃ bibhratastanum //
Rāmāyaṇa
Rām, Utt, 57, 4.2 śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam //
Kūrmapurāṇa
KūPur, 1, 19, 23.1 kṛtvā tu vāruṇīmiṣṭimṛṣīṇāṃ vai prasādataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 33.2 vāruṇīṃ sā diśaṃ gatvā devanadyāśca saṅgame //