Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 68.1 tadguṇā vāruṇī hṛdyā laghus tīkṣṇā nihanti ca /
AHS, Sū., 7, 42.1 balākā vāruṇīyuktā kulmāṣaiś ca virudhyate /
AHS, Cikitsitasthāna, 4, 29.1 pibed vā vāruṇīmaṇḍaṃ hidhmāśvāsī pipāsitaḥ /
AHS, Cikitsitasthāna, 5, 12.2 pittādiṣu viśeṣeṇa madhvariṣṭācchavāruṇīḥ //
AHS, Cikitsitasthāna, 6, 34.2 vāruṇīkalkitaṃ bhṛṣṭaṃ yamake lavaṇānvitam //
AHS, Cikitsitasthāna, 6, 36.2 vāruṇīdadhimaṇḍaṃ vā dhānyāmlaṃ vā pibet tṛṣi //
AHS, Cikitsitasthāna, 7, 16.1 surabhir lavaṇā śītā nirgadā vācchavāruṇī /
AHS, Cikitsitasthāna, 8, 52.2 snehāḍhyaiḥ saktubhir yuktāṃ lavaṇāṃ vāruṇīṃ pibet //
AHS, Cikitsitasthāna, 8, 53.1 lavaṇā eva vā takrasīdhudhānyāmlavāruṇīḥ /
AHS, Cikitsitasthāna, 14, 60.2 samaṇḍā vāruṇī pānaṃ taptaṃ vā dhānyakair jalam //
AHS, Cikitsitasthāna, 14, 111.2 vyoṣaṃ takraṃ ghṛtaṃ tailaṃ bhaktaṃ pānaṃ tu vāruṇī //
AHS, Cikitsitasthāna, 18, 29.1 sakṣaudrair vāruṇīmaṇḍair mātuluṅgarasānvitaiḥ /
AHS, Cikitsitasthāna, 19, 81.1 eraṇḍatārkṣyaghananīpakadambabhārgīkampillavellaphalinīsuravāruṇībhiḥ /
AHS, Kalpasiddhisthāna, 1, 22.1 āsutya vāruṇīmaṇḍaṃ pibenmṛditagālitam /
AHS, Utt., 20, 4.2 kavoṣṇaṃ daśamūlāmbu jīrṇāṃ vā vāruṇīṃ pibet //