Occurrences

Baudhāyanadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Yogasūtra
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasādhyāya
Sarvadarśanasaṃgraha
Skandapurāṇa
Śukasaptati
Haṃsadūta
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 10.1 vṛtter vṛtter avārttāyāṃ tayaiva tasya dhruvaṃ vartanād dhruveti parikīrtitā //
Arthaśāstra
ArthaŚ, 1, 2, 1.1 ānvīkṣikī trayī vārttā daṇḍanītiśceti vidyāḥ //
ArthaŚ, 1, 2, 2.1 trayī vārttā daṇḍanītiśceti mānavāḥ //
ArthaŚ, 1, 2, 4.1 vārttā daṇḍanītiśceti bārhaspatyāḥ //
ArthaŚ, 1, 2, 11.1 dharmādharmau trayyām arthānarthau vārttāyāṃ nayānayau daṇḍanītyāṃ balābale ca etāsāṃ hetubhir anvīkṣamāṇā lokasya upakaroti vyasane 'bhyudaye ca buddhim avasthāpayati prajñāvākyakriyāvaiśāradyaṃ ca karoti //
ArthaŚ, 1, 3, 8.1 śūdrasya dvijātiśuśrūṣā vārttā kārukuśīlavakarma ca //
ArthaŚ, 1, 4, 1.1 kṛṣipāśupālye vaṇijyā ca vārtā dhānyapaśuhiraṇyakupyaviṣṭipradānād aupakārikī //
ArthaŚ, 1, 4, 3.1 ānvīkṣikītrayīvārttānāṃ yogakṣemasādhano daṇḍaḥ tasya nītir daṇḍanītiḥ alabdhalābhārthā labdhaparirakṣaṇī rakṣitavivardhanī vṛddhasya tīrthe pratipādanī ca //
ArthaŚ, 1, 5, 8.1 vṛttopanayanastrayīm ānvīkṣikīṃ ca śiṣṭebhyo vārttām adhyakṣebhyo daṇḍanītiṃ vaktṛprayoktṛbhyaḥ //
ArthaŚ, 1, 11, 5.1 sa vārttākarmapradiṣṭāyāṃ bhūmau prabhūtahiraṇyāntevāsī karma kārayet //
Carakasaṃhitā
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Mahābhārata
MBh, 1, 212, 1.174 paścājjānāmi te vārttāṃ mā śokaṃ kuru mādhavi /
MBh, 2, 5, 69.1 kaccit svanuṣṭhitā tāta vārttā te sādhubhir janaiḥ /
MBh, 2, 5, 69.2 vārttāyāṃ saṃśritastāta loko 'yaṃ sukham edhate //
MBh, 3, 149, 30.2 vārttayā dhāryate sarvaṃ dharmair etair dvijātibhiḥ //
MBh, 3, 149, 31.1 trayī vārttā daṇḍanītis tisro vidyā vijānatām /
MBh, 3, 149, 33.1 vārttādharme hyavartantyo vinaśyeyur imāḥ prajāḥ /
MBh, 12, 18, 32.1 trayīṃ ca nāma vārtāṃ ca tyaktvā putrāṃstyajanti ye /
MBh, 12, 59, 33.1 trayī cānvīkṣikī caiva vārtā ca bharatarṣabha /
MBh, 12, 68, 35.1 vārtāmūlo hyayaṃ lokastrayyā vai dhāryate sadā /
MBh, 12, 161, 10.1 karmabhūmir iyaṃ rājann iha vārttā praśasyate /
MBh, 12, 204, 15.2 tathā vārtāṃ samīkṣeta kṛtalakṣaṇasaṃmitām //
MBh, 12, 255, 3.2 na hi varted ayaṃ loko vārtām utsṛjya kevalam //
Manusmṛti
ManuS, 9, 323.2 vārttāyāṃ nityayuktaḥ syāt paśūnāṃ caiva rakṣaṇe //
ManuS, 10, 80.2 vārttākarmaiva vaiśyasya viśiṣṭāni svakarmasu //
ManuS, 11, 236.2 vaiśyasya tu tapo vārttā tapaḥ śūdrasya sevanam //
Rāmāyaṇa
Rām, Ay, 94, 40.2 vārttāyāṃ saṃśritas tāta loko hi sukham edhate //
Yogasūtra
YS, 3, 36.1 tataḥ prātibhaśrāvaṇavedanādarśāsvādavārttā jāyante //
Agnipurāṇa
AgniPur, 8, 15.1 rāmavārtāśravāt pakṣau jātau bhūyo 'tha jānakīm /
Amarakośa
AKośa, 1, 183.1 vārttā pravṛttirvṛttānta udantaḥ syādathāhvayaḥ /
AKośa, 2, 587.2 ājīvo jīvikā vārtā vṛttir vartanajīvane //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 80.1 utpadyamānāsu ca tāsu tāsu vārttāsu doṣādibalānusārī /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 82.2 āyāntīm eva jānīhi putravārttāṃ śivām iti //
BKŚS, 5, 83.2 devyāṃ sattvasamāveśavārttāṃ prāvartayat kṣitau //
BKŚS, 5, 84.1 yena yena śrutā vārttā śabareṇa śukena vā /
BKŚS, 8, 45.2 prastāve kvacid ācaṣṭa yāṃ vārttāṃ kathayāmi tām //
BKŚS, 12, 63.2 pṛcchāmi sma priyāvārttāṃ sākṣiśākhāmṛgāṇḍajān //
BKŚS, 14, 109.2 tava priyāya kiṃ vārtā tvadīyā dīyatām iti //
BKŚS, 15, 41.1 tadāgamanavārttā ca vyāpajjhagiti medinīm /
BKŚS, 18, 290.1 mama tāvad iyaṃ vārttā tvadīyākhyāyatām iti /
BKŚS, 18, 362.1 vārttā ceyaṃ prasarpantī mūrchātiśayadāyinī /
BKŚS, 18, 384.1 atha vārttām imāṃ śrutvā nṛpeṇāhūya sādaram /
BKŚS, 18, 411.1 vārttāṃ cemām upaśrutya vaivasvatahasāśivām /
BKŚS, 18, 412.2 gaṅgadatto 'pi tadvārttām anyato labhatām iti //
BKŚS, 18, 658.1 ataḥ paraṃ bhavadvārttāṃ vicchinnatvād avindatī /
BKŚS, 18, 671.1 taruṇau sakalau svasthau vārttāvidyāviśāradau /
BKŚS, 19, 202.2 na me nalinikāvārttā virasāntā bhaved iti //
BKŚS, 20, 299.2 paścād vārttopalambhāya viyad ālocyatām iti //
BKŚS, 20, 437.2 iti mahyam iyaṃ vārttā kathitā pathikair iti //
BKŚS, 21, 4.2 vārttā hariśikhādīnām ataḥ sāgamyatām iti //
BKŚS, 21, 43.2 vitaṇḍāvādavārttārtaḥ sādhu śocyo bhaviṣyasi //
BKŚS, 22, 135.1 anyajāmātṛvārttābhyāṃ dvābhyāṃ dvābhyāṃ prayāṇakāt /
BKŚS, 25, 6.1 sa cāvaśyaṃ mayānveṣyaḥ suhṛdvārttopalabdhaye /
BKŚS, 25, 58.2 āgatā yāvad anyaiva vārttā dattanirāśatā //
BKŚS, 25, 68.2 mitravārtāvidāvyagraṃ pratīkṣadhvaṃ na mām iti //
Daśakumāracarita
DKCar, 1, 1, 75.1 kāmapālasya yakṣakanyāsaṃgame vismayamānamānaso rājahaṃso rañjitamitraṃ sumitraṃ mantriṇamāhūya tadīyabhrātṛputramarthapālaṃ vidhāya tasmai sarvaṃ vārtādikaṃ vyākhyāyādāt //
DKCar, 2, 1, 23.1 atha viditavārtāvārtau mahādevīmālavendrau jāmātaram ākārapakṣapātināv ātmaparityāgopanyāsenāriṇā jighāṃsyamānaṃ rarakṣatuḥ //
DKCar, 2, 1, 34.1 avilambitameva tasya kāmonmattasya citravadhavārtāpreṣaṇena śravaṇotsavo 'smākaṃ vidheyaḥ //
DKCar, 2, 1, 58.1 kiṃ tava karaṇīyam iti praṇipatantī vārtayānayā matprāṇasamāṃ samāśvāsaya iti vyādiśya visasarja //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 41.1 kiṃtu janmanaḥ prabhṛtyarthakāmavārtānabhijñā vayam //
DKCar, 2, 2, 229.1 iyaṃ ca vārtā kṛtrimārtinā dhanamitreṇa carmaratnanāśamādāvevopakṣipya pārthivāya niveditā //
DKCar, 2, 2, 303.1 atha tu bhartā rāgamañjaryāḥ kaścidakṣadhūrtaḥ kalāsu kavitveṣu lokavārtāsu cātivaicakṣaṇyānmayā samasṛjyata tatsambandhācca vastrābharaṇapreṣaṇādinā tadbhāryāṃ pratidinamanvavarte //
DKCar, 2, 2, 369.1 samagaṃsi cāhaṃ śṛgālikāmukhaniḥsṛtavārtānuraktayā rājaduhitrā //
DKCar, 2, 3, 27.1 vārteyamatimahatī //
DKCar, 2, 3, 85.1 tadvārttāśravaṇamātreṇaiva hi mamātimātraṃ mano'nuraktam //
DKCar, 2, 3, 156.1 abhramacca paurajānapadeṣv iyam adbhutāyamānā vārtā rājā kila vikaṭavarmā devīmantrabalena devayogyaṃ vapurāsādayiṣyati //
DKCar, 2, 4, 61.0 aśrāvayacca tanayavārtāṃ tārāvalī kāntimatyai somadevīsulocanendrasenābhyaśca pūrvajātivṛttāntam //
DKCar, 2, 5, 60.1 saṃkathā ca deśavārtānuviddhā kācanāvayorabhūt //
DKCar, 2, 6, 210.1 sā tu tāpasī vārtāmāpādayat mandena mayā nirnimittamupekṣitā ratnavatī śvaśurau ca paribhūtau suhṛdaścātivartitāḥ //
DKCar, 2, 6, 269.1 anayā ca vārtayāmuṃ puraskṛtya sa vaṇik vaṇigjanasamājamājagāma //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 29.0 punarime bruvate nanu catasro rājavidyāstrayī vārtānvīkṣikī daṇḍanītiriti //
DKCar, 2, 8, 30.0 tāsu tisrastrayīvārtānvīkṣikyo mahatyo mandaphalāśca tāstāvadāsatām //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 186.0 tatpratigatya kuśalamasya madvārtāṃ ca devyai raho nivedya punaḥ kumāraḥ śārdūlabhakṣita iti prakāśamākrośanaṃ kāryam //
Divyāvadāna
Divyāv, 2, 321.0 sa kathayati yadāsmākaṃ gṛhe vārtā nāsti tadā na pravrajitaḥ //
Divyāv, 13, 169.1 teṣāmekaikaśo vārtāṃ pratyavekṣate //
Harṣacarita
Harṣacarita, 1, 62.1 atrāntare sarasvatyavataraṇavārtāmiva kathayituṃ madhyamaṃ lokam avatatārāṃśumālī //
Harṣacarita, 1, 177.1 pratibuddhāyā madanaśarāhatāyāśca tasyā vārtāmivopalabdhumaratirājagāma //
Harṣacarita, 1, 192.1 anvakṣamāgamiṣyatyeva mālatīti nāmnā vāṇinī vārtāṃ vo vijñātum //
Harṣacarita, 2, 22.1 itarad vārttāsaṃvādanamātrakam //
Kirātārjunīya
Kir, 13, 34.2 anuyukta iva svavārtam uccaiḥ parirebhe nu bhṛśaṃ vilocanābhyām //
Kāmasūtra
KāSū, 1, 2, 10.1 tam adhyakṣapracārād vārtāsamayavidbhyo vaṇigbhyaśceti //
KāSū, 3, 4, 22.1 viditabhāvastu vyādhim apadiśyaināṃ vārtāgrahaṇārthaṃ svam udavasitam ānayet //
KāSū, 4, 1, 36.1 pravāse maṅgalamātrābharaṇā devatopavāsaparā vārtāyāṃ sthitā gṛhān avekṣeta //
Kāvyādarśa
KāvĀ, 1, 85.2 tac ca vārttābhidhāneṣu varṇanāsvapi dṛśyate //
Kāvyālaṃkāra
KāvyAl, 2, 87.2 ityevamādi kiṃ kāvyaṃ vārttāmenāṃ pracakṣate //
Kūrmapurāṇa
KūPur, 1, 2, 34.2 vārtopāyaṃ punaścakrurhastasiddhiṃ ca karmajām /
KūPur, 1, 27, 38.1 kṛtvā dvandvapratīghātān vārtopāyamacintayan /
KūPur, 1, 27, 39.2 vārtāyāḥ sādhikā hyanyā vṛṣṭistāsāṃ nikāmataḥ //
Liṅgapurāṇa
LiPur, 1, 9, 15.1 vārttā tṛtīyā viprendrāsturīyā ceha darśanā /
LiPur, 1, 9, 21.1 vārttā ca divyagandhānāṃ tanmātrā buddhisaṃvidā /
LiPur, 1, 39, 37.1 vārtāyāḥ sādhikāpyanyā vṛṣṭistāsāṃ nikāmataḥ /
LiPur, 1, 39, 46.1 vārtāṃ kṛṣiṃ samāyātā vartukāmāḥ prayatnataḥ /
LiPur, 1, 39, 46.2 vārtā vṛttiḥ samākhyātā kṛṣikāmaprayatnataḥ //
LiPur, 1, 39, 53.2 manasā karmaṇā vācā kṛcchrādvārtā prasidhyati //
LiPur, 1, 40, 68.2 anāvṛṣṭihatāścaiva vārtāmutsṛjya dūrataḥ //
Matsyapurāṇa
MPur, 122, 99.1 varṇāśramāṇāṃ vārttā vā triṣu dvīpeṣu vidyate /
MPur, 123, 23.2 varṇāśramāṇāṃ vārttā ca pāśupālyaṃ vaṇikkṛṣiḥ //
MPur, 143, 3.2 pratiṣṭhitāyāṃ vārttāyāṃ grāmeṣu ca pureṣu ca //
MPur, 144, 24.2 manasā karmaṇā vācā kṛcchrādvārttā prasidhyati //
MPur, 144, 31.2 manasā karmaṇā vācā vārttāḥ sidhyanti vā na vā //
MPur, 144, 71.1 anāvṛṣṭihatāste vai vārttāmutsṛjya duḥkhitāḥ /
MPur, 145, 36.2 trayī vārttā daṇḍanītiḥ prajāvarṇāśramepsayā //
Nāradasmṛti
NāSmṛ, 2, 18, 23.2 tatas tadvacasi stheyaṃ vārtā cāsāṃ tadāśrayā //
NāSmṛ, 2, 19, 69.1 vārttāṃ trayīṃ cāpy atha daṇḍanītim rājānuvartet saṃtatāpramattaḥ /
Saṃvitsiddhi
SaṃSi, 1, 157.1 paravārtānabhijñās te svasvasvapnaikadarśinaḥ /
Tantrākhyāyikā
TAkhy, 1, 65.1 kas tvām adhunā vārttāṃ pṛcchati //
TAkhy, 1, 68.1 kā te vārttā //
TAkhy, 1, 72.1 śivās te sarvā vārttāḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 20.2 vārtopāyaṃ tataś cakrur hastasiddhiṃ ca karmajām //
ViPur, 1, 6, 32.1 saṃsiddhāyāṃ tu vārtāyāṃ prajāḥ sṛṣṭvā prajāpatiḥ /
ViPur, 1, 9, 118.1 ānvīkṣikī trayī vārtā daṇḍanītis tvam eva ca /
ViPur, 2, 4, 83.2 trayīvārtādaṇḍanītiśuśrūṣārahitaṃ ca yat //
ViPur, 5, 10, 27.1 ānvīkṣikī trayī vārtā daṇḍanītistathāparā /
ViPur, 5, 10, 27.2 vidyācatuṣṭayaṃ caitadvārtāmatra śṛṇuṣva me //
ViPur, 5, 10, 28.2 vidyā hyekā mahābhāga vārtā vṛttitrayāśrayā //
ViPur, 5, 10, 29.2 asmākaṃ gauḥ parā vṛttirvārtābhedairiyaṃ tribhiḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 36.1, 5.1 vārtāto divyagandhavijñānam iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 312.2 vinītas tv atha vārtāyāṃ trayyāṃ caiva narādhipaḥ //
Śatakatraya
ŚTr, 2, 73.1 vacasi bhavati saṅgatyāgam uddiśya vārtā śrutimukharamukhānāṃ kevalaṃ paṇḍitānām /
ŚTr, 3, 76.2 dharā gacchaty antaṃ dharaṇidharapādair api dhṛtā śarīre kā vārtā karikalabhakarṇāgracapale //
Abhidhānacintāmaṇi
AbhCint, 2, 173.2 janaśrutiḥ kiṃvadantī vārtaitihyaṃ purātanī //
AbhCint, 2, 174.1 vārtā pravṛttirvṛttānta udanto 'thāhvayo 'bhidhā /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 3.2 pāpīyasīṃ nṛṇāṃ vārtāṃ krodhalobhānṛtātmanām //
BhāgPur, 1, 16, 10.3 niśamya vārtām anatipriyāṃ tataḥ śarāsanaṃ saṃyugaśauṇḍirādade //
BhāgPur, 1, 18, 4.1 nottamaślokavārtānāṃ juṣatāṃ tatkathāmṛtam /
BhāgPur, 2, 3, 17.2 tasyarte yatkṣaṇo nīta uttamaślokavārtayā //
BhāgPur, 3, 1, 45.2 arthāya jātasya yaduṣv ajasya vārttāṃ sakhe kīrtaya tīrthakīrteḥ //
BhāgPur, 3, 2, 1.2 iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārttāṃ priyāśrayām /
BhāgPur, 3, 2, 3.2 pṛṣṭo vārttāṃ pratibrūyād bhartuḥ pādāv anusmaran //
BhāgPur, 3, 6, 21.2 vārttayāṃśena puruṣo yayā vṛttiṃ prapadyate //
BhāgPur, 3, 6, 32.2 vaiśyas tadudbhavo vārttāṃ nṛṇāṃ yaḥ samavartayat //
BhāgPur, 3, 7, 32.2 vārttāyā daṇḍanīteś ca śrutasya ca vidhiṃ pṛthak //
BhāgPur, 3, 12, 42.2 vārttā saṃcayaśālīnaśiloñcha iti vai gṛhe //
BhāgPur, 3, 12, 44.1 ānvīkṣikī trayī vārttā daṇḍanītis tathaiva ca /
BhāgPur, 3, 30, 11.1 vārttāyāṃ lupyamānāyām ārabdhāyāṃ punaḥ punaḥ /
BhāgPur, 4, 4, 8.1 saudaryasampraśnasamarthavārtayā mātrā ca mātṛṣvasṛbhiś ca sādaram /
BhāgPur, 4, 9, 38.2 vārtāhartur atiprīto hāraṃ prādān mahādhanam //
BhāgPur, 4, 17, 11.2 yāvanna naṅkṣyāmaha ujjhitorjā vārtāpatistvaṃ kila lokapālaḥ //
BhāgPur, 11, 5, 10.2 vedopagītaṃ ca na śṛṇvate 'budhā manorathānāṃ pravadanti vārttayā //
BhāgPur, 11, 6, 48.2 tvadvārttayā tariṣyāmas tāvakair dustaraṃ tamaḥ //
BhāgPur, 11, 7, 55.1 śayyāsanāṭanasthāne vārttākrīḍāśanādikam /
BhāgPur, 11, 8, 32.1 aho mayātmā paritāpito vṛthā sāṃketyavṛttyātivigarhyavārttayā /
BhāgPur, 11, 9, 10.1 vāse bahūnāṃ kalaho bhaved vārttā dvayor api /
BhāgPur, 11, 21, 34.2 mānināṃ cātilubdhānāṃ madvārttāpi na rocate //
Garuḍapurāṇa
GarPur, 1, 115, 58.2 paiśunyaṃ janavārtāntaṃ vittaṃ duḥkhatrayāntakam //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 5.1 kṛtvā tasmin bahumatim asau bhūyasīm āñjaneyād gāḍhonmādaḥ praṇayapadavīṃ prāpa vārtānabhijñe /
Hitopadeśa
Hitop, 2, 112.7 athāgatya gopī dūtīm apṛcchatkā vārtā /
Hitop, 2, 112.9 mukham eva vārtāṃ kathayati /
Hitop, 3, 4.4 vārtāṃ kathaya /
Hitop, 3, 4.5 sa brūte deva asti mahatī vārtā /
Hitop, 3, 38.7 ṣaṭkarṇo bhidyate mantras tathā prāptaś ca vārtayā /
Hitop, 3, 66.5 taṃ vilokya rājovāca śuka kā vārtā kīdṛśo 'sau deśaḥ /
Hitop, 3, 66.6 śuko brūte deva saṃkṣepād iyaṃ vārtā /
Hitop, 3, 104.15 na kāpy anyā vārtā vidyate /
Hitop, 4, 18.8 te kaivartair āgatya vyāpādayitavyā iti vārtā nagaropānte mayā śrutā /
Kathāsaritsāgara
KSS, 1, 2, 52.2 svavṛttāntaśca tadbhartṛmaurkhyavārtā ca yā śrutā //
KSS, 1, 3, 36.1 śrutvā pradānavārtāṃ tāmāyayuste dvijātayaḥ /
KSS, 1, 5, 107.1 sa mayā yoganandasya rājyavārtām apṛcchyata /
KSS, 1, 6, 125.1 śarīravārtāṃ bhūpasya sa ca pṛṣṭo 'bravīd idam /
KSS, 2, 5, 46.2 tasthāvujjayinīvārtāṃ jñātuṃ vatseśvaro 'tha saḥ //
KSS, 3, 2, 67.2 prāpa vāsavadattā ca tadvārtākarṇanācchucam //
KSS, 3, 2, 68.1 sā vārtā karṇamāgatya tasyā vaivarṇyadāyinī /
KSS, 5, 3, 171.2 īdṛśyadhogatiḥ kā tu vārtā tanmāṃsabhakṣaṇe //
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 10.2 kā vārttā nākhiladhvaṃso na sarvajño mṛṣā vadet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 2.0 aparasyārdhasya kā vārttetyāha //
Narmamālā
KṣNarm, 2, 28.2 bahavo rakṣitāstena digvārtāmātrasevakāḥ //
Rasādhyāya
RAdhy, 1, 464.1 vārttoktā guṭikāstena śrīkaṅkālayayoginā /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 26.0 nanu saccidānandātmakaparatattvasphuraṇādeva muktisiddhau kim anena divyadehasampādanaprayāseneti cet tad etad avārttaṃ vārttaśarīrālābhe tadvārttāyā ayogāt //
Skandapurāṇa
SkPur, 4, 23.1 pratiṣṭhitāyāṃ vārttāyāṃ pravṛtte vṛṣṭisarjane /
Śukasaptati
Śusa, 3, 3.4 paścātkiṃ jalpitaṃ prathamasaṅgena ca kā vārttā bhartrā sahābhūt /
Śusa, 11, 9.11 tato mayā āliṅgya sarvāpi svajanavārtā pṛṣṭā /
Haṃsadūta
Haṃsadūta, 1, 81.2 jagannetraśreṇī madhuramathurāyāṃ nivasataś cirādārtā vārttāmapi tava yadeṣā na labhate //
Mugdhāvabodhinī
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 72.2, 2.0 śreṣṭhai rasavārttākuśalaiḥ sarvavidhā jāraṇā trirūpā triprakārā kathitā bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 18.2 māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā //
Uḍḍāmareśvaratantra
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //