Occurrences

Maitrāyaṇīsaṃhitā
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Maitrāyaṇīsaṃhitā
MS, 2, 6, 5, 24.0 asir vālāpitastho dakṣiṇā śabalo vā trivatso 'bhidhānī vā kesarapāśā //
MS, 3, 11, 9, 12.2 yavair na barhir bhruvi kesarāṇi karkandhu jajñe madhu sāraghaṃ mukhe //
Arthaśāstra
ArthaŚ, 2, 13, 20.1 sakesaraḥ snigdho mṛdur bhrājiṣṇuśca nikaṣarāgaḥ śreṣṭhaḥ //
Carakasaṃhitā
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 65.2 hareṇuṃ bṛhatīṃ vyāghrīṃ surabhīṃ padmakesaram //
Ca, Sū., 27, 154.2 kesaraṃ mātuluṅgasya laghu śeṣamato'nyathā //
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Cik., 1, 69.1 palamekaṃ nidadhyācca tvagelāpattrakesarāt /
Ca, Cik., 4, 71.2 lihyāccūrṇāni madhunā padmānāṃ keśarasya ca //
Ca, Cik., 4, 94.1 mṛṇālapadmotpalakeśarāṇāṃ tathā palāśasya tathā priyaṅgoḥ /
Ca, Cik., 5, 157.2 kṣipeccūrṇapalaṃ caikaṃ tvagelāpatrakeśarāt //
Ca, Cik., 2, 1, 31.1 tvagelākesarāṇāṃ ca cūrṇair ardhapalonmitaiḥ /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
Mahābhārata
MBh, 1, 1, 1.7 pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭaṃ nānākhyānakakesaraṃ harikathāsambodhanābodhitam /
MBh, 1, 176, 29.40 lolapatraṃ calad bhṛṅgaṃ pariveṣṭitakesaram /
MBh, 3, 146, 69.2 kesarotkarasammiśram aśokānām ivotkaram //
MBh, 3, 221, 3.2 siṃhā nabhasyagacchanta nadantaś cārukesarāḥ //
MBh, 6, 12, 21.2 kesarī kesarayuto yato vātaḥ pravāyati //
MBh, 7, 87, 57.1 mahādhvajena siṃhena hemakesaramālinā /
MBh, 7, 159, 39.2 hayāḥ kāñcanayoktrāśca kesarālambibhir yugaiḥ /
MBh, 12, 117, 28.1 athājagāma taṃ deśaṃ kesarī kesarāruṇaḥ /
MBh, 13, 80, 21.1 mahārhamaṇipatraiśca kāñcanaprabhakesaraiḥ /
MBh, 13, 107, 80.2 pṛthag evānulimpeta kesareṇa ca buddhimān //
Rāmāyaṇa
Rām, Ār, 15, 24.1 jarājarjaritaiḥ parṇaiḥ śīrṇakesarakarṇikaiḥ /
Rām, Ki, 36, 22.1 kailāsaśikharebhyaś ca siṃhakesaravarcasām /
Rām, Ki, 39, 40.1 saraś ca rājataiḥ padmair jvalitair hemakesaraiḥ /
Rām, Ki, 42, 41.1 mahārhamaṇipattraiś ca kāñcanaprabhakesaraiḥ /
Rām, Su, 6, 9.2 vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ puṣpaṃ kṛtaṃ kesarapatrapūrṇam //
Rām, Su, 6, 10.2 punaśca padmāni sakesarāṇi dhanyāni citrāṇi tathā vanāni //
Rām, Su, 6, 14.1 niyujyamānāśca gajāḥ suhastāḥ sakesarāścotpalapatrahastāḥ /
Rām, Yu, 17, 25.1 yastveṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ /
Rām, Yu, 83, 14.1 vyākośapadmacakrāṇi padmakesaravarcasām /
Saundarānanda
SaundĀ, 1, 7.1 mṛdubhiḥ saikataiḥ snigdhaiḥ kesarāstarapāṇḍubhiḥ /
SaundĀ, 10, 24.1 vaiḍūryanālāni ca kāñcanāni padmāni vajrāṅkurakesarāṇi /
Agnipurāṇa
AgniPur, 21, 3.2 adharmādīn kandanālapadmakeśarakarṇikāḥ //
Amarakośa
AKośa, 1, 302.1 karahāṭaḥ śiphākandaḥ kiñjalkaḥ kesaro 'striyām /
Amaruśataka
AmaruŚ, 1, 70.1 līlātāmarasāhato 'nyavanitāniḥśaṅkadaṣṭādharaḥ kaścitkesaradūṣitekṣaṇa iva vyāmīlya netre sthitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 132.2 laghu tatkesaraṃ kāsaśvāsahidhmāmadātyayān //
AHS, Śār., 2, 3.2 sasitākṣaudrakumudakamalotpalakesaram //
AHS, Cikitsitasthāna, 1, 56.1 mustāmalakahrīverapadmakesarapadmakam /
AHS, Cikitsitasthāna, 1, 99.2 modakaṃ triphalāśyāmātrivṛtpippalikesaraiḥ //
AHS, Cikitsitasthāna, 1, 128.1 arucau mātuluṅgasya kesaraṃ sājyasaindhavam /
AHS, Cikitsitasthāna, 3, 76.1 ikṣvārikābisagranthipadmakesaracandanaiḥ /
AHS, Cikitsitasthāna, 3, 98.1 palārdhakaṃ ca maricatvagelāpattrakesaram /
AHS, Cikitsitasthāna, 5, 71.1 dūrvāmadhukamañjiṣṭhākesarair vā ghṛtāplutaiḥ /
AHS, Cikitsitasthāna, 7, 106.2 piben maricakolāsthimajjośīrāhikesaram //
AHS, Cikitsitasthāna, 7, 112.2 khādet savyoṣalavaṇaṃ bījapūrakakesaram //
AHS, Cikitsitasthāna, 8, 115.1 himakesarayaṣṭyāhvasevyaṃ vā taṇḍulāmbunā /
AHS, Cikitsitasthāna, 8, 117.2 sakesarair yavakṣāradāḍimasvarasena vā //
AHS, Cikitsitasthāna, 8, 128.1 priyaṅguṃ kauṭajaṃ bījaṃ kamalasya ca kesaram /
AHS, Cikitsitasthāna, 16, 38.1 tadvat kesarayaṣṭyāhvapippalīkṣīraśādvalaiḥ /
AHS, Cikitsitasthāna, 19, 88.1 jalavāpyalohakesarapattraplavacandanamṛṇālāni /
AHS, Utt., 2, 37.1 drutaṃ karoti bālānāṃ dantakesaravan mukham /
AHS, Utt., 13, 85.2 karañjikotpalasvarṇagairikāmbhojakesaraiḥ //
AHS, Utt., 28, 35.2 kamalakesarapadmakadhātakīmadanasarjarasāmayarodikāḥ //
AHS, Utt., 32, 27.2 nyagrodhapādāṃstaruṇān padmakaṃ padmakesaram //
AHS, Utt., 32, 31.2 pattraṃ pāṇḍu vaṭasya candanayugaṃ kālīyakaṃ pāradaṃ pattaṅgaṃ kanakatvacaṃ kamalajaṃ bījaṃ tathā kesaram //
AHS, Utt., 35, 23.2 tadvan madhūkamadhukapadmakesaracandanaiḥ //
AHS, Utt., 35, 24.2 phalinī trikaṭu spṛkkā nāgapuṣpaṃ sakesaram //
AHS, Utt., 36, 83.1 tamālaḥ kesaraṃ śītaṃ pītaṃ taṇḍulavāriṇā /
AHS, Utt., 37, 71.2 haridrādvayapattaṅgamañjiṣṭhānatakesaraiḥ //
AHS, Utt., 37, 83.2 varuṇāgurubilvapāṭalīpicumandāmayaśelukesaram //
AHS, Utt., 39, 48.1 peṣyair mṛṇālabisakesarapattrabījaiḥ siddhaṃ sahemaśakalaṃ payasā ca sarpiḥ /
AHS, Utt., 40, 20.1 tvagelākesaraiḥ ślakṣṇaiḥ kṣaudradvikuḍavena ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 45.1 siṃhaśāvas tato bhūtvā cañcadvāladhikeśaraḥ /
BKŚS, 18, 132.2 parimaṇḍalagrahapatiprabhāprabhair guṇakesarāṃśuvisaraś ca rājase //
Daśakumāracarita
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 7, 29.0 athāgatya tāścaraṇanihitaśirasaḥ kṣaradasrakarālitekṣaṇā nijaśekharakesarāgrasaṃlagnaṣaṭcaraṇagaṇaraṇitasaṃśayitakalagiraḥ śanairakathayan ārya yadatyādityatejasasta eṣā nayanalakṣyatāṃ gatā tataḥ kṛtāntena gṛhītā //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 4, 7.1 manoramaṃ prāpitam antaraṃ bhruvor alaṃkṛtaṃ kesarareṇuṇāṇunā /
Kir, 4, 14.1 paribhraman mūrdhajaṣaṭpadākulaiḥ smitodayādarśitadantakesaraiḥ /
Kir, 8, 36.1 agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svid etad vikasan nu paṅkajam /
Kir, 9, 17.1 vyānaśe śaśadhareṇa vimuktaḥ ketakīkusumakesarapāṇḍuḥ /
Kir, 10, 43.2 savapuṣām iva cittarāgam ūhur namitaśikhāni kadambakesarāṇi //
Kir, 12, 48.1 harasainikāḥ pratibhaye 'pi gajamadasugandhikesaraiḥ /
Kumārasaṃbhava
KumSaṃ, 3, 55.1 srastāṃ nitambād avalambamānā punaḥ punaḥ kesaradāmakāñcīm /
KumSaṃ, 4, 8.2 cyutakeśaradūṣitekṣaṇāny avataṃsotpalatāḍanāni vā //
KumSaṃ, 8, 25.2 ācacāma salavaṅgakesaraś cāṭukāra iva dakṣiṇānilaḥ //
KumSaṃ, 8, 32.1 daṣṭatāmarasakesarasrajoḥ krandator viparivṛttakaṇṭhayoḥ /
KumSaṃ, 8, 42.2 astam eti yugabhugnakesaraiḥ saṃnidhāya divasaṃ mahodadhau //
KumSaṃ, 8, 76.1 ārdrakesarasugandhi te mukhaṃ mattaraktanayanaṃ svabhāvataḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 44.2 bhramadbhṛṅgam ivālakṣyakesaraṃ bhāti paṅkajam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 69.1 tāmrāṅgulidalaśreṇi nakhadīdhitikesaram /
KāvĀ, Dvitīyaḥ paricchedaḥ, 94.2 etāni kesarāṇy eva naitā dantārciṣas tava //
Kūrmapurāṇa
KūPur, 1, 9, 11.2 divyagandhamayaṃ puṇyaṃ karṇikākesarānvitam //
Liṅgapurāṇa
LiPur, 1, 81, 10.1 kṛtvā haimaṃ śubhaṃ padmaṃ karṇikākesarānvitam /
LiPur, 2, 21, 7.1 sarvabhūtasya damanī kesareṣu ca śaktayaḥ /
LiPur, 2, 22, 43.2 karṇikākesaropetaṃ dīptādyaiḥ śaktibhirvṛtam //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 27, 19.2 aṣṭapatraṃ sitaṃ vṛttaṃ karṇikākesarānvitam //
LiPur, 2, 27, 20.2 caturaṅgulamānena kesarasthānamucyate //
LiPur, 2, 27, 26.1 vāmādayaḥ krameṇaiva prāgādyāḥ kesareṣu vai /
LiPur, 2, 27, 36.1 aṣṭapatraṃ likhetteṣu karṇikākesarānvitam /
LiPur, 2, 28, 49.2 śobhopaśobhāsampannaṃ karṇikākesarānvitam //
LiPur, 2, 28, 68.2 madhye sukhaṃ vijānīyātkesareṣu yathākramam //
LiPur, 2, 31, 3.1 padmamaṣṭadalaṃ kuryātkarṇikākesarānvitam /
Matsyapurāṇa
MPur, 119, 9.1 vajrakesarajālāni sugandhīni tathā yutam /
MPur, 122, 25.2 kesaraḥ parvatasyāpi mahādrumamiti smṛtam /
Meghadūta
Megh, Pūrvameghaḥ, 22.1 nīpaṃ dṛṣṭvā haritakapiśaṃ kesarair ardharūḍhair āvirbhūtaprathamamukulāḥ kandalīś cānukaccham /
Megh, Uttarameghaḥ, 18.1 raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ pratyāsannau kuruvakavṛter mādhavīmaṇḍapasya /
Suśrutasaṃhitā
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 38, 24.1 elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakavālukaguggulusarjarasaturuṣkakundurukāgaruspṛkkośīrabhadradārukuṅkumāni puṃnāgakeśaraṃ ceti //
Su, Sū., 38, 41.1 añjanarasāñjananāgapuṣpapriyaṅgunīlotpalanaladanalinakesarāṇi madhukaṃ ceti //
Su, Sū., 38, 45.1 priyaṅgusamaṅgādhātakīpuṃnāganāgapuṣpacandanakucandanamocarasarasāñjanakumbhīkasrotoñjanapadmakesarayojanavallyo dīrghamūlā ceti //
Su, Sū., 38, 46.1 ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapeśikāsāvararodhrapalāśanandīvṛkṣāḥ padmakeśarāṇi ceti //
Su, Sū., 46, 151.1 dīpanaṃ laghu saṃgrāhi gulmārśoghnaṃ tu kesaram /
Su, Sū., 46, 152.2 pittānilakaraṃ bālaṃ pittalaṃ baddhakesaram //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Cik., 2, 83.1 tālīśapatraṃ naladaṃ candanaṃ padmakesaram /
Su, Cik., 8, 44.2 priyaṅgavaḥ sarjarasaḥ padmakaṃ padmakesaram //
Su, Cik., 9, 13.1 sindhūdbhūtaṃ cakramardasya bījamikṣūdbhūtaṃ keśaraṃ tārkṣyaśailam /
Su, Cik., 9, 32.1 pārāvatapadīdantīvākucīkeśarāhvayaiḥ /
Su, Cik., 37, 30.1 mṛṇālotpalaśālūkasārivādvayakeśaraiḥ /
Su, Ka., 6, 8.2 tālīśapatramañjiṣṭhākeśarotpalapadmakam //
Su, Utt., 18, 95.1 utpalasya bṛhatyośca padmasyāpi ca keśaram /
Su, Utt., 39, 185.1 keśaraṃ mātuluṅgasya madhusaindhavasaṃyutam /
Su, Utt., 39, 231.1 hareṇukātrivṛddantīvacātālīśakesaraiḥ /
Su, Utt., 39, 236.2 tathā naladapadmānāṃ keśarair dāḍimasya ca //
Su, Utt., 40, 74.2 payasyā candanaṃ padmā sitāmustābjakeśaram //
Su, Utt., 40, 81.2 tvakpiṇḍaṃ dīrghavṛntasya padmakesarasaṃyutam //
Su, Utt., 45, 33.2 vāsākaṣāyotpalamṛtpriyaṅgurodhrāñjanāmbhoruhakesarāṇi //
Su, Utt., 47, 61.2 jātyutpalapriyakakeśarapuṇḍarīkapunnāganāgakaravīrakṛtopacāre //
Su, Utt., 50, 23.2 kṣaudraṃ sitāṃ vāraṇakeśaraṃ ca pibedrasenekṣumadhūkajena //
Su, Utt., 62, 23.2 hareṇukātrivṛddantīvacātālīsakeśaraiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.26 laghimā mṛṇālītūlāvayavād api laghutayā puṣpakesarāgreṣvapi tiṣṭhati /
Viṣṇupurāṇa
ViPur, 5, 16, 22.2 dhūtakesarajālasya hreṣato 'bhrāvalokinaḥ //
ViPur, 5, 20, 58.2 khedāccālayatā kopānnijaśekharakesaram //
Śatakatraya
ŚTr, 2, 88.1 sahakārakusumakesaranikara bharāmodamūrchitadigante /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 14.2 na hantyadūre'pi gajānmṛgeśvaro vilolajihvaścalitāgrakesaraḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 21.1 mālāḥ kadambanavakesaraketakībhir āyojitāḥ śirasi bibhrati yoṣito'dya /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 62.2 hemapuṣpaṃ tu nāgāhvaṃ kesaraṃ nāgakesaram //
Bhāratamañjarī
BhāMañj, 1, 922.1 puṃnāgakesarāśokacūtakiñjalkapiñjare /
BhāMañj, 1, 1032.1 kaṭākṣabhramaraṃ śuddhadantadīdhitikesaram /
BhāMañj, 1, 1163.2 ūce dantāṃśubhiḥ kurvanmukhābje kesarāvalīm //
BhāMañj, 1, 1361.2 siṃhānāṃ kesarasaṭā jvālāvalayitā babhuḥ //
BhāMañj, 5, 191.2 rājasiṃhāḥ sitoṣṇīṣasphārakesaravibhramāḥ //
BhāMañj, 7, 270.1 mahādalaṃ ca tanmadhye padmaṃ nṛpatikesaram /
Garuḍapurāṇa
GarPur, 1, 8, 7.1 karṇikāyā dvibhāgena kesarāṇi vicakṣaṇaḥ /
GarPur, 1, 8, 10.1 karṇikāṃ pītavarṇena sitaraktādikesaraiḥ /
GarPur, 1, 9, 9.1 karṇikā talahastaṃ tu nakhānyasya tu kesarāḥ /
GarPur, 1, 23, 53.1 adhordhvavadane dve ca padmakarṇikakesaram /
GarPur, 1, 169, 21.1 keśaraṃ mātuluṅgaṃ ca dīpanaṃ kaphavātanut /
Hitopadeśa
Hitop, 2, 84.4 tasya parvatakandaram adhiśayānasya kesarāgraṃ kaścin mūṣikaḥ pratyahaṃ chinatti /
Hitop, 2, 84.5 tataḥ kesarāgraṃ lūnaṃ dṛṣṭvā kupito vivarāntargataṃ mūṣikam alabhamāno 'cintayat /
Hitop, 2, 85.3 tenāsau siṃho 'kṣatakesaraḥ sukhaṃ svapiti /
Kathāsaritsāgara
KSS, 4, 3, 69.1 raktāyatādharadalaṃ calorṇācārukesaram /
Kālikāpurāṇa
KālPur, 54, 22.2 devyāḥ priyāṇi puṣpāṇi bakulaṃ keśaraṃ tathā //
Kṛṣiparāśara
KṛṣiPar, 1, 218.1 dhānyakeśarasaṃyuktastṛṇakarkaṭakānvitaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 9.0 vivṛtapattrakesare arciḥsaṃtānavanmadhyāgnīnāṃ sthitamityarthaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 11.2 puṃnāge tu mahānāgaḥ kesaro raktakesaraḥ //
Rasamañjarī
RMañj, 6, 165.2 viḍaṅgaṃ reṇukā mustā elā keśarapatrakam /
RMañj, 9, 13.1 kṣaudreṇa ca samaṃ pṛṣṭaṃ puṇḍarīkasya keśaram /
RMañj, 9, 46.1 pippalī śṛṅgaveraṃ ca maricaṃ keśaraṃ tathā /
Rasaprakāśasudhākara
RPSudh, 12, 2.2 kuṃkumaṃ kesaraṃ caiva jātīpatraṃ śatāvarī //
RPSudh, 12, 10.2 tvakpatrakailāḥ saha kesareṇa palapramāṇā hi tato vidadhyāt //
RPSudh, 12, 13.1 lavaṃgakṛṣṇāgarukeśarāṇāṃ palaṃ pradadyāddaśabhāgadugdham /
RPSudh, 13, 10.1 jātīphalārkakarahāṭalavaṅgaśuṇṭhīkaṅkolakeśarakaṇāharicandanāni /
Rasaratnasamuccaya
RRS, 13, 60.1 sūtaṃ śulbaṃ sulohaṃ balim amṛtayutaṃ tritrikaṃ reṇukābdaṃ gaṇḍīraṃ kesarāgniṃ dviguṇaguḍayutaṃ mardayitvā samastam /
Rasendracintāmaṇi
RCint, 6, 78.1 medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ /
RCint, 7, 12.0 kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni //
RCint, 7, 18.1 śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /
RCint, 7, 18.1 śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /
RCint, 8, 135.1 gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ /
RCint, 8, 138.1 triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /
Rājanighaṇṭu
RājNigh, Pipp., 176.1 kiñjalkaṃ kanakāhvaṃ ca kesaraṃ nāgakeśaram /
RājNigh, Pipp., 177.2 phaṇipunnāgayogādi kesaraṃ pañcabhūhvayam //
RājNigh, Kar., 8.2 padmākṣaṃ ca mṛṇālaṃ tatkandaḥ kesaraś ca tathā //
RājNigh, Kar., 192.1 kiñjalkaṃ makarandaṃ ca kesaraṃ padmakesaram /
RājNigh, Āmr, 150.2 vātārtighnaṃ kaṭūṣṇaṃ jaṭharagadaharaṃ kesaraṃ dīpyam amlaṃ bījaṃ tiktaṃ kaphārśaḥśvayathuśamakaraṃ bījapūrasya pathyam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 28.1 sahasravedhī kastūryāṃ rāmaṭhe'thābjakesare /
Skandapurāṇa
SkPur, 13, 123.1 vāpyaḥ praphullapadmaughāḥ kesarāruṇamūrtayaḥ /
Tantrāloka
TĀ, 8, 181.2 madhu madhukṛtaḥ kadambaṃ kesarajālāni yadvadāvṛṇate //
TĀ, 16, 42.1 vāmāvartakramopāttahṛtpadmāmṛtakesaraḥ /
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 18.1 kesarasya tu madhye ca catuḥpattre sureśvari /
Ānandakanda
ĀK, 1, 2, 153.6 aṅkurāya nālāya karṇikebhyaḥ dalebhyaḥ kesarebhyaḥ karṇikāyai tanmadhye dharmāya jñānāya vairāgyāya aiśvaryāya adharmāya ajñānāya avairāgyāya anaiśvaryāya namaḥ /
ĀK, 1, 14, 14.1 raktaśṛṅgi haridraṃ ca kesaraṃ daśamaṃ smṛtam /
ĀK, 1, 14, 19.2 kesaraṃ padmakiñjalkaprabhaṃ daśavidhaṃ tviti //
ĀK, 1, 17, 44.1 nīlotpalābjayor nālapuṣpaśālūkakesarāḥ /
ĀK, 1, 19, 78.2 cūtacampakapunnāgapūgakesarapāṭalam //
ĀK, 1, 21, 52.2 tadbahiḥkesareṣvevaṃ vilikhedaṣṭavargakam //
Āryāsaptaśatī
Āsapt, 2, 623.1 sulabheṣu kamalakesaraketakamākandakundakusumeṣu /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 165.2, 35.0 śeṣamiti tvaṅmāṃsam ato'nyatheti guru kiṃvā śūle 'rucāv ityādyuktakesaraguṇaviparītam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 272.1 elātvakpatrakaṃ vāṃśī lavaṅgāgarukeśaram /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 13.0 vāṃśī tvakkṣīrī vaṃśarocanā iti prasiddhā agaru prasiddham keśaraṃ nāgakeśaraṃ mustaṃ prasiddham mṛgamadaḥ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ etatsakalaṃ śāṇamitaṃ ṭaṅkapramāṇaṃ bhakṣaṇārthaṃ rātrau niśāmukhe //
Abhinavacintāmaṇi
ACint, 1, 105.1 trigandhamelā tvak patraṃ cāturjātaṃ sakeśaram /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 75.2 sūkṣmakesaram āraktaṃ padmagandhi taduttamam //
BhPr, 6, Karpūrādivarga, 76.2 ketakīgandhayuktaṃ tanmadhyamaṃ sūkṣmakesaram //
BhPr, 6, Karpūrādivarga, 77.2 īṣat pāṇḍuravarṇaṃ tadadhamaṃ sthūlakesaram //
Caurapañcaśikā
CauP, 1, 44.2 kādambakeśararuciḥ kṣatavīkṣaṇaṃ māṃ gātraklamaṃ kathayatī priyarājahaṃsī //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 elā kṣudrailā patraṃ patrajaṃ vāṃśī rocanā lavaṅgaṃ agaru kesaraṃ mustaṃ mṛgamadaṃ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ sitā prasiddhā dhātrī āmalakī vidārīkandaṃ sarpirghṛtaṃ spaṣṭam anyat //
Haribhaktivilāsa
HBhVil, 5, 326.3 rekhāś ca keśarākārā nārasiṃho mato hi saḥ //
Rasasaṃketakalikā
RSK, 5, 12.2 jātijaṃ kesaraṃ kṛṣṇā tvākallamahiphenakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 153.2 ślakṣṇābhiḥ puṣpamālābhiḥ kausumbhaiḥ kesareṇa ca //
SkPur (Rkh), Revākhaṇḍa, 60, 14.1 jambīrairarjunaiḥ kubjaiḥ śamīkesarakiṃśukaiḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 4.2 karṇikākesaropetaṃ patraiśca samalaṃkṛtam //
Uḍḍāmareśvaratantra
UḍḍT, 2, 66.1 kanakasya tu bījāni śvetārkacandrakesaram /
UḍḍT, 3, 10.2 śarkarāpadmakiñjalkapadmakesarakalkakaiḥ //
UḍḍT, 9, 12.1 rocanāṃ kesaraṃ kanyāṃ śilāṃ ceti viśodhayan /
UḍḍT, 9, 21.3 gorocanaṃ vaṃśalocanaṃ matsyapittaṃ kaśmīrakuṅkumakesarasvayambhūkusumasvavīryaśrīkhaṇḍaraktacandanakastūrīkarpūrakākajaṅghāmūlāni samabhāgāni kṛtvā kūpataḍāganadījalena mardayitvā kumārikāpārśvakāṃ guṭikāṃ kṛtvā chāyāṃ guṭikāṃ kārayet /