Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyabrāhmaṇa
AB, 4, 26, 1.0 dīkṣā vai devebhyo 'pākrāmat tāṃ vāsantikābhyām māsābhyām anvayuñjata tāṃ vāsantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ graiṣmābhyāṃ tāṃ vārṣikābhyāṃ tāṃ śāradābhyāṃ tāṃ haimantikābhyām māsābhyām anvayuñjata tāṃ haimantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ śaiśirābhyām māsābhyām anvayuñjata tāṃ śaiśirābhyām māsābhyām āpnuvan //
Atharvaveda (Paippalāda)
AVP, 1, 32, 5.2 takmānaṃ viśvaśāradaṃ graiṣmaṃ nāśaya vārṣikam //
AVP, 5, 25, 1.2 uto kṛtyākṛtaḥ prajāṃ naḍam ivā chinddhi vārṣikam //
Atharvaveda (Śaunaka)
AVŚ, 1, 6, 4.3 śivā naḥ santu vārṣikīḥ //
AVŚ, 4, 19, 1.2 uto kṛtyākṛtaḥ prajāṃ nadam ivā chinddhi vārṣikam //
AVŚ, 5, 22, 13.2 takmānaṃ śītaṃ rūraṃ graiṣmaṃ nāśaya vārṣikam //
AVŚ, 15, 4, 3.2 vārṣikau māsau goptārāv akurvan vairūpaṃ ca vairājaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 3.3 vārṣikāv enaṃ māsau pratīcyā diśo gopāyato vairūpaṃ ca vairājaṃ cānutiṣṭhato ya evaṃ veda //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 10, 4.0 atha varṣādau nabhaś ca nabhasyaś ca iti hutvā vārṣikair alaṅkārair alaṃkṛtya vārṣikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 4.0 atha varṣādau nabhaś ca nabhasyaś ca iti hutvā vārṣikair alaṅkārair alaṃkṛtya vārṣikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
Gautamadharmasūtra
GautDhS, 2, 7, 1.1 śrāvaṇādi vārṣikaṃ proṣṭhapadīṃ vopākṛtyādhīyīta chandāṃsi //
GautDhS, 2, 7, 40.1 abhito vārṣikam //
GautDhS, 2, 9, 15.1 naṣṭe bhartari ṣaḍvārṣikaṃ kṣapaṇaṃ śrūyamāṇe 'bhigamanam //
GautDhS, 3, 4, 14.1 rājanyavadhe ṣaḍvārṣikaṃ prākṛtaṃ brahmacaryamṛṣabhaikasahasrāś ca gā dadyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 19, 2.0 daśavārṣikaṃ brahmacaryaṃ kumārīṇāṃ dvādaśavārṣikaṃ vā //
KāṭhGS, 19, 2.0 daśavārṣikaṃ brahmacaryaṃ kumārīṇāṃ dvādaśavārṣikaṃ vā //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 12, 3.2 nabhaś ca nabhasyaś ca vārṣikā ṛtū /
Taittirīyāraṇyaka
TĀ, 5, 6, 6.8 vārṣikāv evāsmā ṛtū kalpayati /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 3, 21, 3.0 vedasnātakasya yadahni vivāho bhavati māsike vārṣike cāhni tasmin yat striya āhuḥ pāraṃparyāgataṃ śiṣṭācāraṃ tattatkaroti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 15.1 nabhaś ca nabhasyaś ca vārṣikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 14, 15.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vārṣikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
Āpastambaśrautasūtra
ĀpŚS, 20, 23, 11.4 mārutāḥ pārjanyā vā vārṣikāḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 19.0 vārṣikam ity etad ācakṣate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 1.1 yady u sarvapṛṣṭhāny agnir gāyatras trivṛd rāthantaro vāsantika indras traiṣṭubhaḥ pañcadaśo bārhato graiṣmo viśve devā jāgatāḥ saptadaśā vairūpā vārṣikā mitrāvaruṇāv ānuṣṭubhāv ekaviṃśau vairājau śāradau bṛhaspatiḥ pāṅktas triṇavaḥ śākvaro haimantikaḥ savitā aticchandās trayastriṃśo raivataḥ śaiśiro aditir viṣṇupatny anumatiḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 5, 11.2 etāvān vārṣika ṛtau kāmaḥ /
ŚBM, 10, 2, 5, 11.3 tad yāvān vārṣika ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute //
Avadānaśataka
AvŚat, 16, 2.11 tathāgatasyārthe pañcavārṣikaṃ kariṣyāmīti /
AvŚat, 16, 2.15 tato bhagavān svapuṇyabalapratyakṣīkaraṇārthaṃ śakrasya ca devendrasyānugrahārtham anāgatapañcavārṣikaprabandhahetoś cādhivāsitavāṃstūṣṇībhāvena //
AvŚat, 16, 6.5 tato rājño nāgaraiś cāvarjitamānasaistathāgatasya saśrāvakasaṃghasya pañcavārṣikaṃ kṛtam /
AvŚat, 16, 6.8 adhīṣṭaḥ śāntikāmena akārṣīt pañcavārṣikam //
AvŚat, 16, 7.2 yan mayā ratnaśailasya tathāgatasya pañcavārṣikaṃ kṛtam tena me saṃsāre mahatsukham anubhūtam /
AvŚat, 16, 7.4 parinirvṛtasya ca me śāsane anekāni pañcavārṣikaśatāni bhaviṣyati /
Carakasaṃhitā
Ca, Sū., 6, 40.2 laghuśuddhāmbaraḥ sthānaṃ bhajed akledi vārṣikam //
Ca, Śār., 2, 45.2 ghanātyaye vārṣikamāśu samyak prāpnoti rogānṛtujānna jātu //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 14, 4.1 tato rājñā śuddhodanena kumārasya paribhogārthaṃ trayo yathartukāḥ prāsādāḥ kāritā abhūvan graiṣmiko vārṣiko haimantikaśca /
LalVis, 14, 4.3 yo vārṣikaḥ sa sādhāraṇaḥ /
Mahābhārata
MBh, 1, 1, 2.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre //
MBh, 1, 4, 1.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre ṛṣīn abhyāgatān upatasthe //
MBh, 1, 56, 26.9 caturo vārṣikān māsān sarvapāpaiḥ pramucyate /
MBh, 1, 90, 24.1 matināraḥ khalu sarasvatyāṃ dvādaśavārṣikaṃ satram ājahāra //
MBh, 1, 152, 7.6 aśito 'smyadya janani tṛptir me daśavārṣikī //
MBh, 1, 190, 16.3 manojavān dvādaśavārṣikān yathā /
MBh, 1, 206, 21.2 brahmacaryam idaṃ bhadre mama dvādaśavārṣikam /
MBh, 1, 206, 25.2 yo no 'nupraviśen mohāt sa no dvādaśavārṣikam /
MBh, 1, 217, 1.9 yajatastasya rājñastu satraṃ dvādaśavārṣikam /
MBh, 3, 13, 13.2 āsīḥ kṛṣṇa sarasvatyāṃ sattre dvādaśavārṣike //
MBh, 3, 82, 80.1 brāhmaṇena bhaveccīrṇaṃ vrataṃ dvādaśavārṣikam /
MBh, 3, 82, 82.2 upāstā ca bhavet saṃdhyā tena dvādaśavārṣikī //
MBh, 3, 126, 39.1 tena dvādaśavārṣikyām anāvṛṣṭyāṃ mahātmanā /
MBh, 3, 134, 23.2 ahaṃ putro varuṇasyota rājñas tatrāsa sattraṃ dvādaśavārṣikaṃ vai /
MBh, 3, 186, 56.2 anāvṛṣṭir mahārāja jāyate bahuvārṣikī //
MBh, 3, 210, 2.1 acaranta tapas tīvraṃ putrārthe bahuvārṣikam /
MBh, 3, 255, 17.1 tau śarair abhivarṣantau jīmūtāviva vārṣikau /
MBh, 3, 294, 6.2 avaniṃ pramadā gāśca nirvāpaṃ bahuvārṣikam /
MBh, 4, 58, 5.1 śaraughān samyag asyanto jīmūtā iva vārṣikāḥ /
MBh, 5, 187, 34.3 nadī bhaviṣyasi śubhe kuṭilā vārṣikodakā //
MBh, 5, 187, 35.1 dustīrthā cānabhijñeyā vārṣikī nāṣṭamāsikī /
MBh, 5, 187, 39.2 vārṣikī grāhabahulā dustīrthā kuṭilā tathā //
MBh, 7, 29, 10.2 nidāghavārṣikau māsau lokaṃ gharmāmbubhir yathā //
MBh, 7, 168, 7.1 na pūjayet tvā ko 'nvadya yat trayodaśavārṣikam /
MBh, 8, 7, 26.2 uddhṛtaś ca bhavecchalyo mama dvādaśavārṣikaḥ /
MBh, 9, 36, 39.3 vartamāne subahule satre dvādaśavārṣike /
MBh, 9, 36, 40.2 nivṛtte naimiṣeye vai satre dvādaśavārṣike /
MBh, 9, 40, 3.1 purā hi naimiṣeyāṇāṃ satre dvādaśavārṣike /
MBh, 9, 47, 30.2 anāvṛṣṭir anuprāptā tadā dvādaśavārṣikī //
MBh, 9, 47, 36.2 atītā sā tvanāvṛṣṭir ghorā dvādaśavārṣikī //
MBh, 9, 47, 45.2 prāpnuyād upavāsena phalaṃ dvādaśavārṣikam /
MBh, 9, 50, 3.1 yatra dvādaśavārṣikyām anāvṛṣṭyāṃ dvijottamān /
MBh, 9, 50, 4.2 kathaṃ dvādaśavārṣikyām anāvṛṣṭyāṃ tapodhanaḥ /
MBh, 9, 50, 22.1 eṣa dvādaśavārṣikyām anāvṛṣṭyāṃ dvijarṣabhān /
MBh, 9, 50, 34.2 anāvṛṣṭir anuprāptā rājan dvādaśavārṣikī //
MBh, 9, 50, 35.1 tasyāṃ dvādaśavārṣikyām anāvṛṣṭyāṃ maharṣayaḥ /
MBh, 10, 12, 29.1 brahmacaryaṃ mahad ghoraṃ cīrtvā dvādaśavārṣikam /
MBh, 12, 139, 13.2 anāvṛṣṭir abhūd ghorā rājan dvādaśavārṣikī //
MBh, 12, 162, 31.2 pratiśrayaṃ ca vāsārthaṃ bhikṣāṃ caivātha vārṣikīm //
MBh, 12, 236, 9.1 vārṣikaṃ saṃcayaṃ kecit kecid dvādaśavārṣikam /
MBh, 12, 236, 9.1 vārṣikaṃ saṃcayaṃ kecit kecid dvādaśavārṣikam /
MBh, 12, 308, 26.2 vārṣikāṃścaturo māsān purā mayi sukhoṣitaḥ //
MBh, 13, 72, 32.2 pañcavārṣikam etat tu kṣatriyasya phalaṃ smṛtam /
MBh, 13, 88, 9.2 vādhrīṇasasya māṃsena tṛptir dvādaśavārṣikī //
MBh, 13, 95, 7.3 saṃcintya vārṣikaṃ kiṃcit tena pīvāñśunaḥsakhaḥ //
MBh, 13, 116, 61.1 caturo vārṣikānmāsān yo māṃsaṃ parivarjayet /
MBh, 13, 126, 10.1 vrataṃ cacāra dharmātmā kṛṣṇo dvādaśavārṣikam /
MBh, 13, 130, 44.1 āhāraniyamaṃ kṛtvā munir dvādaśavārṣikam /
MBh, 13, 130, 45.2 praviśya ca mudā yukto dīkṣāṃ dvādaśavārṣikīm //
MBh, 13, 130, 48.1 ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm /
MBh, 13, 130, 49.1 ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm /
MBh, 13, 130, 51.1 ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm /
MBh, 14, 95, 5.1 purāgastyo mahātejā dīkṣāṃ dvādaśavārṣikīm /
MBh, 14, 95, 14.1 satraṃ cedaṃ mahad viprā muner dvādaśavārṣikam /
MBh, 15, 17, 19.1 kutastvam adya vismṛtya vairaṃ dvādaśavārṣikam /
Manusmṛti
ManuS, 3, 271.2 vārdhrīṇasasya māṃsena tṛptir dvādaśavārṣikī //
ManuS, 5, 68.1 ūnadvivārṣikaṃ pretaṃ nidadhyur bāndhavā bahiḥ /
ManuS, 9, 93.1 triṃśadvarṣo vahet kanyāṃ hṛdyāṃ dvādaśavārṣikīm /
ManuS, 9, 301.1 vārṣikāṃś caturo māsān yathendro 'bhipravarṣati /
Rāmāyaṇa
Rām, Ay, 39, 14.2 mudāśru mokṣyase kṣipraṃ meghalekheva vārṣikī //
Rām, Ār, 4, 13.2 rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam //
Rām, Ār, 5, 12.1 prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm /
Rām, Ār, 64, 21.1 anekavārṣiko yas tu cirakālaṃ samutthitaḥ /
Rām, Ki, 25, 12.1 pūrvo 'yaṃ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ /
Rām, Ki, 25, 12.2 pravṛttāḥ saumya catvāro māsā vārṣikasaṃjñitāḥ //
Rām, Ki, 29, 32.1 catvāro vārṣikā māsā gatā varṣaśatopamāḥ /
Rām, Ki, 47, 11.1 tasya tasmin vane putro bālako daśavārṣikaḥ /
Rām, Utt, 58, 11.2 vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramā //
Saundarānanda
SaundĀ, 11, 57.1 maitryā saptavārṣikyā brahmalokamito gataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 35.2 ghanātyaye vārṣikam āśu samyak prāpnoti rogān ṛtujān na jātu //
AHS, Kalpasiddhisthāna, 2, 35.1 caturvarṣe sukhaṃ bāle yāvad dvādaśavārṣike /
Divyāvadāna
Divyāv, 1, 54.0 tasya pitrā trīṇi vāsagṛhāṇi māpitāni haimantikaṃ graiṣmikaṃ vārṣikam //
Divyāv, 1, 55.0 trīṇi udyānāni māpitāni haimantikaṃ graiṣmikaṃ vārṣikam //
Divyāv, 1, 424.0 atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ //
Divyāv, 17, 33.1 na cirasyedānīṃ tathāgatasya trayāṇāṃ vārṣikāṇāṃ māsānāmatyayānnirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati //
Divyāv, 17, 37.1 tayostrayāṇāṃ vārṣikāṇāṃ māsānāmatyayādindriyaparipāko bhaviṣyati sukhādhiṣṭhānaṃ vā //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 381.1 eṣa devānāṃ trāyastriṃśānāṃ pārijātakaḥ kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 18, 280.1 bhāṇḍaṃ samudānīya tasmācca ratnānyānīya saṃghe pañcavārṣikaṃ kariṣyāmīti //
Harivaṃśa
HV, 10, 3.1 upāṃśuvratam āsthāya dīkṣāṃ dvādaśavārṣikīm /
HV, 10, 20.1 anāvṛṣṭibhaye tasmin gate dvādaśavārṣike /
HV, 12, 20.1 sa mām uvāca prītātmā kathānte bahuvārṣike /
Kūrmapurāṇa
KūPur, 1, 15, 138.1 tataḥ krīḍāṃ mahādevaḥ kṛtvā dvādaśavārṣikīm /
KūPur, 2, 20, 43.2 vārdhrīṇasasya māṃsena tṛptirdvādaśavārṣikī //
KūPur, 2, 21, 7.1 ṛṣivratī ṛṣīkaśca tathā dvādaśavārṣikaḥ /
KūPur, 2, 23, 11.1 ūnadvivārṣike prete mātāpitrostadiṣyate /
KūPur, 2, 43, 12.1 tato bhavatyanāvṛṣṭistīvrā sā śatavārṣikī /
Liṅgapurāṇa
LiPur, 1, 29, 71.1 grahaṇāntaṃ hi vā vidvānatha dvādaśavārṣikam /
LiPur, 1, 40, 47.1 tretāyāṃ vārṣiko dharmo dvāpare māsikaḥ smṛtaḥ /
LiPur, 1, 55, 24.1 vāsantikas tathā graiṣmaḥ śubho vai vārṣikas tathā /
LiPur, 1, 61, 55.2 śravaṇāntaṃ dhaniṣṭhādi yugaṃ syātpañcavārṣikam //
LiPur, 1, 98, 12.1 vāyavyaiś ca tathāgneyair aiśānair vārṣikaiḥ śubhaiḥ /
LiPur, 2, 5, 97.2 anayor madhyatas tvekam ūnaṣoḍaśavārṣikam //
Matsyapurāṇa
MPur, 17, 35.1 vārdhrīṇasasya māṃsena tṛptir dvādaśavārṣikī /
MPur, 46, 14.1 prathamā yā amāvāsyā vārṣikī tu bhaviṣyati /
MPur, 47, 185.1 pūrṇe kāvyastadā tasminsamaye daśavārṣike /
Suśrutasaṃhitā
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Utt., 64, 55.1 kupitaṃ śamayedvāyuṃ vārṣikaṃ cācaredvidhim /
Tantrākhyāyikā
TAkhy, 1, 381.1 atha kālaviparyaye dvādaśavārṣikyanāvṛṣṭir āpatitā //
Viṣṇupurāṇa
ViPur, 3, 14, 7.2 śrāddhaiḥ pitṛgaṇastṛptiṃ tathāpnotyaṣṭavārṣikīm //
ViPur, 4, 3, 15.1 dvādaśavārṣikyām anāvṛṣṭyāṃ viśvāmitrakalatrāpatyapoṣaṇārthaṃ caṇḍālapratigrahapariharaṇāya jāhnavītīranyagrodhe mṛgamāṃsam anudinaṃ babandha //
ViPur, 5, 5, 3.1 datto hi vārṣikaḥ sarvo bhavadbhirnṛpateḥ karaḥ /
ViPur, 6, 1, 41.1 bhavitrī yoṣitāṃ sūtiḥ pañcaṣaṭsaptavārṣikī /
ViPur, 6, 1, 42.1 palitodbhavaś ca bhavitā tadā dvādaśavārṣikaḥ /
ViPur, 6, 3, 14.2 anāvṛṣṭir atīvogrā jāyate śatavārṣikī //
Yājñavalkyasmṛti
YāSmṛ, 1, 124.2 prāksaumikīḥ kriyāḥ kuryād yasyānnaṃ vārṣikaṃ bhavet //
YāSmṛ, 2, 24.1 paśyato 'bruvato bhūmer hānir viṃśativārṣikī /
YāSmṛ, 2, 24.2 pareṇa bhujyamānāyā dhanasya daśavārṣikī //
Bhāgavatapurāṇa
BhāgPur, 11, 11, 36.1 yātrā balividhānaṃ ca sarvavārṣikaparvasu /
Bhāratamañjarī
BhāMañj, 1, 1332.2 sadā jajvāla yasyāgniḥ sattre dvādaśavārṣike //
BhāMañj, 1, 1334.2 tasya trilocanādiṣṭe yajñe dvādaśavārṣike //
BhāMañj, 13, 590.1 anāvṛṣṭihate kāle purā dvādaśavārṣike /
BhāMañj, 14, 207.1 agastyasya purā satre viprā dvādaśavārṣike /
Garuḍapurāṇa
GarPur, 1, 23, 54.2 baddhapadmāsanāsīnaḥ sitaḥ ṣoḍaśavārṣikaḥ //
GarPur, 1, 76, 6.1 pitṛtarpaṇe pitṝṇāṃ tṛptirbahuvārṣikī bhavati /
GarPur, 1, 89, 77.2 asmākaṃ jāyate tṛptistatra dvādaśavārṣikī //
GarPur, 1, 96, 31.1 syādannaṃ vārṣikaṃ yasya kuryāt prakasaumikīṃ kriyām /
GarPur, 1, 124, 21.2 iti kṣamāpya ca vratī kuryādvādaśavārṣikam //
Narmamālā
KṣNarm, 1, 129.1 sa mukto bandhanāttena kṣipraṃ dvādaśavārṣikāt /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 678.2 viṃśadvarṣodvahet kanyāṃ hṛdyāṃ dvādaśavārṣikīm /
Rasamañjarī
RMañj, 5, 69.1 śatotthamuttamaṃ kiṭṭaṃ madhyamāśītivārṣikam /
RMañj, 8, 16.2 rājyandhaṃ vārṣikaṃ puṣpaṃ varticandrodayā jayet //
Rasendracintāmaṇi
RCint, 6, 68.1 śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam /
Rasendrasārasaṃgraha
RSS, 1, 353.1 śatordhvamuttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam /
Ānandakanda
ĀK, 1, 17, 11.2 kaupairvā cāpi vai gharmairvārṣikairvā yathābhavaiḥ //
ĀK, 1, 19, 145.2 athāto vārṣikīṃ caryāṃ śṛṇu vakṣyāmi bhairavi //
ĀK, 1, 23, 500.1 dviraṣṭavārṣikākāraḥ sahasrāyur na saṃśayaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 3.0 kiṭṭaṃ lohamalaṃ tadbahuvārṣikaṃ grāhyaṃ śreṣṭhatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 4.2 śatotthamuttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 45.1 vārṣikāṃś caturo māsān uṣitvā tatra pāṇḍavaḥ /
GokPurS, 10, 51.1 vārṣikāṃś caturo māsāṃś cacāra sumahat tapaḥ /
Mugdhāvabodhinī
MuA zu RHT, 14, 1.2, 1.1 śaradi śāradamegho varṣati varṣāsu vārṣiko vārdaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 16.1 anāvṛṣṭirabhūttatra mahatī śatavārṣikī /
SkPur (Rkh), Revākhaṇḍa, 53, 12.1 parasparaṃ na paśyanti niśārddhe vārṣike yathā /
SkPur (Rkh), Revākhaṇḍa, 81, 5.1 yatphalaṃ labhate martyaḥ satre dvādaśavārṣike /
SkPur (Rkh), Revākhaṇḍa, 146, 57.2 pitṝṇām akṣayā tṛptirjāyate śatavārṣikī //
Yogaratnākara
YRā, Dh., 90.1 śatābdamuttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam /