Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Mahābhārata

Atharvaveda (Śaunaka)
AVŚ, 15, 4, 3.3 vārṣikāv enaṃ māsau pratīcyā diśo gopāyato vairūpaṃ ca vairājaṃ cānutiṣṭhato ya evaṃ veda //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 12, 3.2 nabhaś ca nabhasyaś ca vārṣikā ṛtū /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 15.1 nabhaś ca nabhasyaś ca vārṣikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 14, 15.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vārṣikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
Mahābhārata
MBh, 7, 29, 10.2 nidāghavārṣikau māsau lokaṃ gharmāmbubhir yathā //