Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Vaikhānasagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Rasamañjarī

Atharvaveda (Paippalāda)
AVP, 1, 32, 5.2 takmānaṃ viśvaśāradaṃ graiṣmaṃ nāśaya vārṣikam //
AVP, 5, 25, 1.2 uto kṛtyākṛtaḥ prajāṃ naḍam ivā chinddhi vārṣikam //
Atharvaveda (Śaunaka)
AVŚ, 4, 19, 1.2 uto kṛtyākṛtaḥ prajāṃ nadam ivā chinddhi vārṣikam //
AVŚ, 5, 22, 13.2 takmānaṃ śītaṃ rūraṃ graiṣmaṃ nāśaya vārṣikam //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
Carakasaṃhitā
Ca, Śār., 2, 45.2 ghanātyaye vārṣikamāśu samyak prāpnoti rogānṛtujānna jātu //
Mahābhārata
MBh, 3, 294, 6.2 avaniṃ pramadā gāśca nirvāpaṃ bahuvārṣikam /
MBh, 7, 168, 7.1 na pūjayet tvā ko 'nvadya yat trayodaśavārṣikam /
MBh, 12, 236, 9.1 vārṣikaṃ saṃcayaṃ kecit kecid dvādaśavārṣikam /
MBh, 12, 236, 9.1 vārṣikaṃ saṃcayaṃ kecit kecid dvādaśavārṣikam /
MBh, 13, 130, 44.1 āhāraniyamaṃ kṛtvā munir dvādaśavārṣikam /
Manusmṛti
ManuS, 5, 68.1 ūnadvivārṣikaṃ pretaṃ nidadhyur bāndhavā bahiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 35.2 ghanātyaye vārṣikam āśu samyak prāpnoti rogān ṛtujān na jātu //
Liṅgapurāṇa
LiPur, 2, 5, 97.2 anayor madhyatas tvekam ūnaṣoḍaśavārṣikam //
Suśrutasaṃhitā
Su, Utt., 64, 55.1 kupitaṃ śamayedvāyuṃ vārṣikaṃ cācaredvidhim /
Rasamañjarī
RMañj, 8, 16.2 rājyandhaṃ vārṣikaṃ puṣpaṃ varticandrodayā jayet //