Occurrences

Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Āpastambaśrautasūtra
Mahābhārata
Suśrutasaṃhitā
Rasaratnākara

Hiraṇyakeśigṛhyasūtra
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
Jaiminīyabrāhmaṇa
JB, 1, 101, 6.0 api vainad vālena vicchindyāt //
JB, 1, 259, 18.0 yo hi tad api vālena vīyāt sa evainad vicchindyāt //
Kauśikasūtra
KauśS, 5, 4, 17.0 yāvadaṅgīnam ity asitaskandham asitavālena //
Āpastambaśrautasūtra
ĀpŚS, 18, 10, 23.1 asir vālāvṛto vārdhrīvālapratigrathitā govyacchinī barāsī dāmatūṣā śabalo vā vatsataraḥ //
ĀpŚS, 19, 6, 11.1 ājyam utpūya vālena paya utpunāti //
Mahābhārata
MBh, 13, 107, 87.1 vālena tu na bhuñjīta paraśrāddhaṃ tathaiva ca /
Suśrutasaṃhitā
Su, Sū., 25, 21.1 śaṇajakṣaumasūtrābhyāṃ snāyvā vālena vā punaḥ /
Su, Utt., 16, 5.1 utkṛtya śastreṇa yavapramāṇaṃ vālena sīvyed bhiṣag apramattaḥ /
Rasaratnākara
RRĀ, V.kh., 19, 25.1 protayed aśvavālena mālāṃ kṛtvātha śoṣayet /