Occurrences

Āpastambaśrautasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Vaiśeṣikasūtravṛtti
Bhāratamañjarī
Āryāsaptaśatī

Āpastambaśrautasūtra
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
Mahābhārata
MBh, 1, 165, 34.2 aṅgāravarṣaṃ muñcantī muhur vāladhito mahat //
MBh, 7, 35, 36.2 sthiravāladhikarṇākṣāñ javanān sādhuvāhinaḥ //
MBh, 14, 57, 38.1 tatra provāca turagastaṃ kṛṣṇaśvetavāladhiḥ /
Manusmṛti
ManuS, 4, 67.2 na bhinnaśṛṅgākṣikhurair na vāladhivirūpitaiḥ //
Rāmāyaṇa
Rām, Ay, 55, 15.2 balavān iva śārdūlo vāladher abhimarśanam //
Amarakośa
AKośa, 2, 516.2 puccho 'strī lūmalāṅgūle vālahastaśca vāladhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 45.1 siṃhaśāvas tato bhūtvā cañcadvāladhikeśaraḥ /
BKŚS, 20, 378.1 sa tu pāpākhur ālambya saṃbhrāntavyāghravāladhim /
Kirātārjunīya
Kir, 12, 47.2 vaṃśavitatiṣu viṣaktapṛthupriyabālavāladhibhir ādade dhṛtiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 8, 4.0 prāntaśabdena kaṭibhāgaḥ vālā asmin dhīyanta iti vāladhiśabdena puccham prānte vāladhirasyeti prāntevāladhiḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 8, 4.0 prāntaśabdena kaṭibhāgaḥ vālā asmin dhīyanta iti vāladhiśabdena puccham prānte vāladhirasyeti prāntevāladhiḥ //
Bhāratamañjarī
BhāMañj, 1, 109.1 vinatā sita ityāha kadrūścāsitavāladhim /
Āryāsaptaśatī
Āsapt, 2, 112.2 tava rabhasataraliteyaṃ vyādhavadhūr vāladhau valate //