Occurrences

Atharvaveda (Śaunaka)
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Kṛṣiparāśara
Nighaṇṭuśeṣa
Rasārṇava
Rājanighaṇṭu
Ānandakanda

Atharvaveda (Śaunaka)
AVŚ, 8, 6, 10.2 kusūlā ye ca kukṣilāḥ kakubhāḥ karumāḥ srimāḥ /
Carakasaṃhitā
Ca, Sū., 5, 73.2 karañjakaravīrārkamālatīkakubhāsanāḥ //
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Mahābhārata
MBh, 13, 14, 29.1 dhavakakubhakadambanārikelaiḥ kurabakaketakajambupāṭalābhiḥ /
MBh, 13, 17, 128.2 haryakṣaḥ kakubho vajrī dīptajihvaḥ sahasrapāt //
Rāmāyaṇa
Rām, Bā, 23, 14.1 dhavāśvakarṇakakubhair bilvatindukapāṭalaiḥ /
Rām, Ār, 58, 15.1 kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm /
Rām, Ār, 58, 15.1 kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm /
Rām, Ki, 49, 20.1 sālāṃs tālāṃś ca puṃnāgān kakubhān vañjulān dhavān /
Amarakośa
AKośa, 1, 211.1 vīṇādaṇḍaḥ pravālaḥ syāt kakubhastu prasevakaḥ /
AKośa, 2, 94.1 nadīsarjo vīratarurindradruḥ kakubho 'rjunaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 2.1 arkanyagrodhakhadirakarañjakakubhādijam /
AHS, Śār., 2, 44.1 śirīṣakakubhakvāthapicūn yonau vinikṣipet /
AHS, Cikitsitasthāna, 11, 37.1 rasaṃ vā dhanvayāsasya kaṣāyaṃ kakubhasya vā /
AHS, Utt., 25, 59.2 kakubhodumbarāśvatthajambūkaṭphalalodhrajaiḥ //
Daśakumāracarita
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
Kirātārjunīya
Kir, 10, 21.1 pratidiśam abhigacchatābhimṛṣṭaḥ kakubhavikāsasugandhinānilena /
Kūrmapurāṇa
KūPur, 2, 17, 21.1 gṛñjanaṃ kiṃśukaṃ caiva kakubhāṇḍaṃ tathaiva ca /
Liṅgapurāṇa
LiPur, 1, 49, 60.1 lakṣmyādyānāṃ bilvavane kakubhe kaśyapādayaḥ /
LiPur, 1, 65, 154.2 vāryakṣaḥ kakubho vajrī dīptatejāḥ sahasrapāt //
Meghadūta
Megh, Pūrvameghaḥ, 24.1 utpaśyāmi drutamapi sakhe matpriyārthaṃ yiyāsoḥ kālakṣepaṃ kakubhasurabhau parvate parvate te /
Suśrutasaṃhitā
Su, Cik., 3, 6.1 madhūkodumbarāśvatthapalāśakakubhatvacaḥ /
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 15, 24.2 śirīṣakakubhābhyāṃ ca toyamācamane hitam //
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 8, 106.1 tatra padmakakuṣṭhailākarañjakakubhatvacaḥ /
Su, Ka., 8, 108.2 śirīṣakiṇihīśelukadambakakubhatvacaḥ //
Su, Utt., 31, 5.1 dhavāśvakarṇakakubhadhātakītindukīṣu ca /
Su, Utt., 34, 5.1 rohiṇīsarjakhadirapalāśakakubhatvacaḥ /
Viṣṇupurāṇa
ViPur, 5, 11, 7.1 tataḥ kṣaṇena dharaṇī kakubho 'mbarameva ca /
Viṣṇusmṛti
ViSmṛ, 61, 14.1 vaṭāsanārkakhadirakarañjabadarasarjanimbārimedāpāmārgamālatīkakubhabilvānām anyatamam //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 21.2 karṇāntareṣu kakubhadrumamañjarībhir icchānukūlaracitān avataṃsakāṃśca //
Abhidhānacintāmaṇi
AbhCint, 2, 204.3 daṇḍaḥ punaḥ pravālaḥ syātkakubhastu prasevakaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 82.2 pārtho 'rjunaḥ śvetavāhaḥ kakubhaḥ phālgunāhvayaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 40.2 yas tv ekavīro 'dhiratho vijigye dhanur dvitīyaḥ kakubhaś catasraḥ //
BhāgPur, 3, 13, 24.2 svagarjitena kakubhaḥ pratisvanayatā vibhuḥ //
Bhāratamañjarī
BhāMañj, 1, 208.2 phullotpalavanānīva yaddṛśā kakubho babhuḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 59.2 āṣāḍhyāṃ paurṇamāsyāṃ surapatikakubho vāti vātaḥ suvṛṣṭiḥ śasyadhvaṃsaṃ prakuryāddahanadiśigato mandavṛṣṭiryamena /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 87.1 arjune kakubhaḥ sevyaḥ suvarṇo dhūrtapādapaḥ /
Rasārṇava
RArṇ, 12, 328.1 nicule kakubhe caiva kiṃśuke madhuke'pi vā /
Rājanighaṇṭu
RājNigh, Prabh, 117.3 pṛthājaḥ phālguno dhanvī kakubhaś caikaviṃśatiḥ //
Ānandakanda
ĀK, 1, 4, 444.2 vāśāpañcāṅgacūrṇaṃ ca taccūrṇaṃ kakubhasya ca //
ĀK, 1, 23, 526.2 nicule kakubhe caiva kiṃśuke madhuke'pi vā //
ĀK, 2, 7, 84.1 kakubhasya rasaistadvajjambūtvaksvarasaistathā /