Occurrences

Mahābhārata
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Sarvadarśanasaṃgraha
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 13, 129, 38.2 dharmacaryākṛto mārgo vālakhilyagaṇe śṛṇu //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kūrmapurāṇa
KūPur, 1, 31, 32.2 savālakhilyādibhireṣa devo yathodaye bhānuraśeṣadevaḥ //
Liṅgapurāṇa
LiPur, 2, 22, 64.1 vālakhilyagaṇaṃ caiva nirmālyagrahaṇaṃ vibhoḥ /
Viṣṇupurāṇa
ViPur, 2, 8, 58.2 vālakhilyādibhiścaiva jagataḥ pālanodyataḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 43.1 vaikhānasā vālakhilyaudumbarāḥ phenapā vane /
Kathāsaritsāgara
KSS, 2, 4, 142.2 adhaḥ sthitataponiṣṭhavālakhilyānurodhataḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 12.2 munayo vālakhilyādyā nṛpāḥ someśvarādayaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 11.1 nāciketo vibhāṇḍaśca vālakhilyādayastathā /
SkPur (Rkh), Revākhaṇḍa, 97, 136.2 jātūkarṇyo bharadvājo vālakhilyāruṇistathā //
SkPur (Rkh), Revākhaṇḍa, 171, 3.2 vālakhilyādayo 'nye ca sarve 'pyṛṣigaṇānvayāḥ //