Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 5.0 tad etad ahas trinivitkaṃ vidyād vaśo nivid vālakhilyā nivin nivid eva nivid evam enat trinivitkaṃ vidyāt //
Aitareyabrāhmaṇa
AB, 6, 36, 16.0 etāni vā atrokthāni nābhānediṣṭho vālakhilyā vṛṣākapir evayāmarut sa yat saṃśaṃsed apaiva sa eteṣu kāmaṃ rādhnuyāt //
Pañcaviṃśabrāhmaṇa
PB, 13, 11, 3.0 taṃ vaḥ sakhāyo madāyeti vālakhilyāḥ //
PB, 14, 5, 4.0 sakhāya āniṣīdateti vālakhilyā vālakhilyāv etau tṛcau ṣaṣṭhe cāhani saptame ca yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai //
Carakasaṃhitā
Ca, Sū., 1, 13.2 vaikhānasā vālakhilyāstathā cānye maharṣayaḥ //
Ca, Cik., 1, 54.1 vaikhānasā vālakhilyāstathā cānye tapodhanāḥ /
Mahābhārata
MBh, 1, 26, 11.2 mā tvā daheyuḥ saṃkruddhā vālakhilyā marīcipāḥ //
MBh, 1, 27, 6.2 munayo vālakhilyāśca ye cānye devatāgaṇāḥ //
MBh, 1, 27, 16.4 vālakhilyāḥ /
MBh, 1, 27, 21.1 evam uktāḥ kaśyapena vālakhilyāstapodhanāḥ /
MBh, 1, 65, 39.1 yamaśca somaśca maharṣayaśca sādhyā viśve vālakhilyāśca sarve /
MBh, 1, 203, 5.1 vaikhānasā vālakhilyā vānaprasthā marīcipāḥ /
MBh, 2, 11, 15.3 atharvāṅgirasaścaiva vālakhilyā marīcipāḥ /
MBh, 2, 11, 32.2 ṛṣayo vālakhilyāśca yonijāyonijāstathā //
MBh, 3, 125, 14.2 vaikhānasāś ca ṛṣayo vālakhilyās tathaiva ca //
MBh, 7, 164, 88.1 sikatāḥ pṛśnayo gargā vālakhilyā marīcipāḥ /
MBh, 9, 36, 45.1 vālakhilyā mahārāja aśmakuṭṭāśca tāpasāḥ /
MBh, 12, 59, 117.1 mantriṇo vālakhilyāstu sārasvatyo gaṇo hyabhūt /
MBh, 12, 160, 24.1 ṛṣayo vālakhilyāśca prabhāsāḥ sikatāstathā /
MBh, 12, 236, 20.2 vaikhānasā vālakhilyāḥ sikatāśca tathāpare //
MBh, 13, 14, 62.1 vālakhilyā maghavatā avajñātāḥ purā kila /
MBh, 13, 85, 17.2 aṅgārebhyo 'ṅgirāstāta vālakhilyāḥ śiloccayāt /
MBh, 13, 96, 5.1 ṛṣistathā gālavo 'thāṣṭakaśca bharadvājo 'rundhatī vālakhilyāḥ /
MBh, 13, 96, 39.1 vālakhilyā ūcuḥ /
MBh, 13, 116, 11.1 saptarṣayo vālakhilyāstathaiva ca marīcipāḥ /
MBh, 13, 129, 39.1 vālakhilyāstapaḥsiddhā munayaḥ sūryamaṇḍale /
MBh, 13, 129, 40.2 nirdvaṃdvāḥ satpathaṃ prāptā vālakhilyāstapodhanāḥ //
MBh, 13, 151, 8.1 vālakhilyāstapaḥsiddhāḥ kṛṣṇadvaipāyanastathā /
Rāmāyaṇa
Rām, Ār, 5, 2.1 vaikhānasā vālakhilyāḥ samprakṣālā marīcipāḥ /
Rām, Ār, 33, 30.1 tatra vaikhānasā māṣā vālakhilyā marīcipāḥ /
Rām, Ki, 39, 54.1 tatra vaikhānasā nāma vālakhilyā maharṣayaḥ /
Rām, Ki, 42, 31.2 siddhā vaikhānasās tatra vālakhilyāś ca tāpasāḥ //
Agnipurāṇa
AgniPur, 20, 14.1 saṃnatyāṃ ca kratorāsan bālikhilyā mahaujasaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 22.1 vaikhānasā vālakhilyās tathā cānye tapodhanāḥ /
Kūrmapurāṇa
KūPur, 1, 12, 11.2 te cordhvaretasaḥ sarve vālakhilyā iti smṛtāḥ //
KūPur, 1, 40, 20.1 vālakhilyā nayantyastaṃ parivāryodayād ravim /
Liṅgapurāṇa
LiPur, 1, 5, 44.1 kratostu bhāryā sarve te vālakhilyā iti śrutāḥ /
LiPur, 1, 46, 11.2 vālakhilyāś ca siddhāś ca mitrāvaruṇakau tathā //
LiPur, 1, 55, 21.1 vālakhilyā nayantyastaṃ parivāryodayādravim /
LiPur, 1, 55, 69.2 vālakhilyā nayantyastaṃ parivāryodayādravim //
Matsyapurāṇa
MPur, 126, 28.1 vālakhilyā nayantyastaṃ parivāryodayādravim /
MPur, 145, 92.2 kardamo vālakhilyāśca viśravāḥ śaktivardhanaḥ //
Viṣṇupurāṇa
ViPur, 2, 10, 22.1 vālakhilyāstathaivainaṃ parivārya samāsate //
ViPur, 2, 11, 17.2 vālakhilyāstathaivainaṃ parivārya samāsate //
Bhāratamañjarī
BhāMañj, 1, 134.2 śākhāṃ tyaktvā yayuḥ sarve vālakhilyāstapojuṣaḥ //
Garuḍapurāṇa
GarPur, 1, 58, 22.1 vālakhilyās tathaivainaṃ parivārya samāsate /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 15.1, 6.0 vālakhilyāstu svalpapramāṇāḥ kecid ṛṣayaḥ //
Śukasaptati
Śusa, 11, 21.2 caskanda retastasyāpi bālakhilyās tadudbhavāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 51.1 nārado vālakhilyāś ca marīcyādyāḥ prajeśvarāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 137, 5.1 tatra tīrthe tapastaptvā vālakhilyā marīcayaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 24.1 vālakhilyāśca gandhārāstṛṇabinduśca jājaliḥ /