Occurrences

Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Nighaṇṭuśeṣa
Rasārṇava
Rājanighaṇṭu
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 10, 4.2 yāvaj jetavane dvau mallāv anyonyaṃ saṃjalpaṃ kurutaḥ asti kesarī nāma saṃgrāmaḥ /
Carakasaṃhitā
Ca, Sū., 27, 42.1 śarāriḥ puṣkarāhvaśca kesarī maṇituṇḍakaḥ /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
Mahābhārata
MBh, 1, 192, 7.158 pañcabhir dviradair mattair niruddha iva kesarī /
MBh, 1, 219, 1.4 dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇastathā //
MBh, 3, 48, 39.2 ko jīvitārthī samare pratyudīyāt kruddhān siṃhān kesariṇo yathaiva //
MBh, 3, 147, 24.1 ahaṃ kesariṇaḥ kṣetre vāyunā jagadāyuṣā /
MBh, 3, 157, 29.1 kesarīva yathotsiktaḥ prabhinna iva vāraṇaḥ /
MBh, 3, 176, 4.1 siṃhāḥ kesariṇo vyāghrā mahiṣā vāraṇās tathā /
MBh, 3, 261, 49.2 siṃhaṃ kesariṇaṃ kaś ca daṃṣṭrāsu spṛśya tiṣṭhati //
MBh, 3, 292, 21.2 himavadvanasambhūtaṃ siṃhaṃ kesariṇaṃ yathā //
MBh, 4, 2, 20.15 kubera iva yakṣāṇāṃ mṛgāṇāṃ kesarī yathā /
MBh, 4, 66, 12.1 ayaṃ sa dviṣatāṃ madhye mṛgāṇām iva kesarī /
MBh, 6, 12, 21.2 kesarī kesarayuto yato vātaḥ pravāyati //
MBh, 6, 45, 33.1 jāmbūnadamayaḥ ketuḥ kesarī narasattama /
MBh, 7, 13, 62.2 hṛṣṭavat samprajahrāte vyāghrakesariṇāviva //
MBh, 7, 42, 14.2 sātyaker āpluto yānaṃ giryagram iva kesarī //
MBh, 7, 49, 4.2 bhittvā vyūhaṃ praviṣṭo 'sau gomadhyam iva kesarī //
MBh, 7, 131, 63.2 drauṇim abhyadravat kruddho gajendram iva kesarī //
MBh, 7, 141, 16.2 drauṇim abhyadravat kruddho gajendram iva kesarī //
MBh, 7, 150, 64.3 karṇam abhyāhanaccaiva gajendram iva kesarī //
MBh, 7, 155, 25.2 kesarīva vane mardan mattamātaṅgayūthapān /
MBh, 8, 27, 36.1 mā sūtaputrāhvaya rājaputraṃ mahāvīryaṃ kesariṇaṃ yathaiva /
MBh, 8, 47, 9.2 sarve pāñcālā hy udvijante sma karṇād gandhād gāvaḥ kesariṇo yathaiva //
MBh, 8, 68, 6.1 kṛtvā vimardaṃ bhṛśam arjunena karṇaṃ hataṃ kesariṇeva nāgam /
MBh, 9, 9, 16.2 rathād avātarad vīraḥ śailāgrād iva kesarī //
MBh, 9, 9, 42.2 śuśubhe bharataśreṣṭho giristha iva kesarī /
MBh, 12, 117, 28.1 athājagāma taṃ deśaṃ kesarī kesarāruṇaḥ /
MBh, 14, 83, 29.1 tato yatheṣṭam agamat punar eva sa kesarī /
Rāmāyaṇa
Rām, Bā, 6, 19.2 sampūrṇākṛtavidyānāṃ guhākesariṇām iva //
Rām, Ki, 38, 17.2 pitā hanumataḥ śrīmān kesarī pratyadṛśyata //
Rām, Ki, 65, 27.2 sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ //
Rām, Ki, 66, 27.1 vīra kesariṇaḥ putra vegavanmārutātmaja /
Rām, Su, 1, 3.2 mṛgāṃśca subahūn nighnan pravṛddha iva kesarī //
Rām, Su, 33, 73.2 tato gacchati gokarṇaṃ parvataṃ kesarī hariḥ //
Rām, Yu, 4, 30.1 koṭīśataparīvāraḥ kesarī panaso gajaḥ /
Rām, Yu, 18, 34.2 mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ //
Rām, Yu, 19, 11.1 jyeṣṭhaḥ kesariṇaḥ putro vātātmaja iti śrutaḥ /
Rām, Yu, 39, 26.2 yuddhaṃ kesariṇā saṃkhye ghoraṃ saṃpātinā kṛtam //
Rām, Yu, 63, 30.2 śailasānucaraṃ nāgaṃ vegavān iva kesarī //
Rām, Yu, 75, 31.2 yuyudhāte mahātmānau tadā kesariṇāviva //
Rām, Utt, 7, 33.2 āpupluve gadāpāṇir giryagrād iva kesarī //
Rām, Utt, 35, 19.2 yatra rājyaṃ praśāstyasya kesarī nāma vai pitā //
Rām, Utt, 36, 31.1 yadā kesariṇā tveṣa vāyunā sāñjanena ca /
Agnipurāṇa
AgniPur, 10, 4.1 nīlastāro 'ṅgado dhūmraḥ suṣeṇaḥ keśarī gayaḥ /
Amarakośa
AKośa, 2, 219.1 siṃho mṛgendraḥ pañcāsyo haryakṣaḥ kesarī hariḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 146.1 niśceṣṭam āśramaṃ dṛṣṭvā mūkakeśarivāraṇam /
BKŚS, 18, 513.1 yatra kesariśārdūlaśikhaṇḍibhujagādayaḥ /
BKŚS, 19, 5.2 yathā kesariśāvasya gandhahastijighāṃsayā //
BKŚS, 19, 101.1 kvacit kesariśārdūladvīpikhaḍgarkṣaśambarān /
BKŚS, 20, 223.2 na tena paribhūtaḥ syāt kesarī dharaṇīcaraḥ //
Daśakumāracarita
DKCar, 1, 1, 72.2 kesariṇā kariṇaṃ nihatya kutracid agāmi /
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
Harṣacarita
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 6.2 vidanti mārgaṃ nakharandhramuktair muktāphalaiḥ kesariṇāṃ kirātāḥ //
Kūrmapurāṇa
KūPur, 1, 47, 33.2 āmbikeyastathā ramyaḥ keśarī ceti parvatāḥ //
Liṅgapurāṇa
LiPur, 1, 8, 51.2 ibho vā śarabho vāpi durādharṣo 'tha kesarī //
LiPur, 1, 53, 19.1 tathaiva kesarītyukto yato vāyuḥ prajāyate /
Matsyapurāṇa
MPur, 116, 25.1 prayuktā ca kesarigaṇaiḥ karivṛndajuṣṭā saṃtānayuktasalilāpi suvarṇayuktā /
MPur, 118, 53.2 vyāghrānkesariṇaḥ siṃhāndvīpinaḥ śarabhānvṛkān //
MPur, 135, 27.2 niruddhā gajarājāno yathā kesariyūthapaiḥ //
MPur, 173, 7.1 gajendrābhogavapuṣaṃ kvacitkesarivarcasam /
Suśrutasaṃhitā
Su, Sū., 19, 31.2 vanaṃ keśariṇākrāntaṃ varjayanti mṛgā iva //
Tantrākhyāyikā
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //
Viṣṇupurāṇa
ViPur, 2, 4, 62.3 āmbikeyastathā ramyaḥ kesarī parvatottamaḥ //
ViPur, 2, 6, 11.1 sādhvīvikrayakṛd bandhapālaḥ kesarivikrayī /
Viṣṇusmṛti
ViSmṛ, 1, 26.2 jaghanaṃ ca ghanaṃ madhyaṃ yathā kesariṇaḥ śiśoḥ //
Śatakatraya
ŚTr, 1, 29.2 mattebhendravibhinnakumbhapiśitagrāsaikabaddhaspṛhaḥ kiṃ jīrṇaṃ tṛṇam atti mānamahatām agresaraḥ kesarī //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 15.2 pravṛddhatṛṣṇopahatā jalārthino na dantinaḥ kesariṇo'pi bibhyati //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 346.2 pañcāsyo mṛgarāṭ siṃho haryakṣaḥ kesarī hariḥ //
Bhāratamañjarī
BhāMañj, 1, 230.1 sa hatvā kesarivrātānsainyamadhyādvinirgataḥ /
BhāMañj, 6, 205.2 unmamātha śarāgreṇa haimaṃ kesariṇaṃ rathāt //
BhāMañj, 7, 150.2 sa muktaśaiśavo vīraḥ kesarīva trihāyanaḥ //
BhāMañj, 7, 176.2 tato vijayadāyādaḥ kesarīva madadvipam //
BhāMañj, 8, 127.1 niḥśvasanbhṛśasaṃtaptaḥ kesarīva talāhataḥ /
BhāMañj, 11, 39.1 tārahārāṃśunakharaṃ dīptakesarisaṃnibham /
Hitopadeśa
Hitop, 2, 87.10 anuhuṃkurute ghanadhvaniṃ na hi gomāyurutāni kesarī //
Kathāsaritsāgara
KSS, 2, 2, 44.1 ataḥ sa śatrurasmākaṃ kesarī jīyatāṃ tvayā /
Kālikāpurāṇa
KālPur, 56, 55.1 saṃgrāmeṣu jayecchatruṃ mātaṅgāniva keśarī /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 38.2 kṛmighno gandhakusumaḥ kesarī sādhupādapaḥ //
Rasārṇava
RArṇ, 7, 150.1 na so 'sti lohamātaṃgo yaṃ na gandhakakesarī /
RArṇ, 7, 150.2 nihanyādgandhamātreṇa yadvā mākṣikakesarī //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 1.1 siṃhaḥ pañcamukho nakhī mṛgapatirmānī hariḥ kesarī kravyādo nakharāyudho mṛgaripuḥ śūraśca kaṇṭhīravaḥ /
Gheraṇḍasaṃhitā
GherS, 3, 10.3 uḍḍīyānaṃ tv asau bandho mṛtyumātaṃgakesarī //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 71.2 surasā nāgamātā ca kesarī hanumatpitā //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 57.2 uḍḍīyāno hy asau bandho mṛtyumātaṃgakesarī //
Mugdhāvabodhinī
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 43.1 sarpasūṣakayor yuddhaṃ tathā kesarināgayoḥ /