Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 96, 26.2 vāśitām anusaṃprāpto yūthapo balināṃ varaḥ //
MBh, 1, 96, 31.1 tau vṛṣāviva nardantau balinau vāśitāntare /
MBh, 1, 124, 31.2 bṛṃhantau vāśitāhetoḥ samadāviva kuñjarau //
MBh, 1, 181, 7.2 yuddhārthī vāśitāhetor gajaḥ pratigajaṃ yathā //
MBh, 4, 16, 6.3 upātiṣṭhata pāñcālī vāśiteva mahāgajam //
MBh, 4, 21, 49.2 vasante vāśitāhetor balavadgajayor iva //
MBh, 6, 112, 20.2 vāśitāsaṃgame yattau siṃhāviva mahāvane //
MBh, 7, 9, 8.3 vāśitāsaṃgame yadvad ajayyaṃ pratiyūthapaiḥ //
MBh, 7, 108, 28.1 tau vṛṣāviva nardantau balinau vāśitāntare /
MBh, 7, 117, 20.2 dviradāviva saṃkruddhau vāśitārthe madotkaṭau //
MBh, 7, 117, 31.2 yūthapau vāśitāhetoḥ prayuddhāviva kuñjarau //
MBh, 7, 134, 47.2 kruddhayor vāśitāhetor vanyayor gajayor iva //
MBh, 7, 152, 15.2 mattayor vāśitāhetor dvipayor iva kānane //
MBh, 8, 12, 8.2 vāśitārtham abhikruddhā huṃkṛtvā cābhidudruvuḥ /
MBh, 8, 14, 5.1 vāśitārthe yuyutsanto vṛṣabhā vṛṣabhaṃ yathā /
MBh, 8, 60, 31.2 sakṛtprabhinnāv iva vāśitāntare mahāgajau manmathasaktacetasau //
MBh, 8, 65, 2.1 yathā gajau haimavatau prabhinnau pragṛhya dantāv iva vāśitārthe /
MBh, 9, 54, 27.2 vāśitāsaṃgame dṛptau śaradīva madotkaṭau //
MBh, 9, 56, 7.2 balinau vāraṇau yadvad vāśitārthe madotkaṭau //
MBh, 11, 23, 8.2 vāśitā gṛṣṭayaḥ paṅke parimagnam ivarṣabham //
MBh, 13, 123, 16.1 yo bhartā vāsitātuṣṭo bhartustuṣṭā ca vāsitā /
MBh, 13, 123, 16.1 yo bhartā vāsitātuṣṭo bhartustuṣṭā ca vāsitā /