Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Āpastambaśrautasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa

Aitareyabrāhmaṇa
AB, 6, 18, 10.0 yad evaināni śaṃsantīndram evaitair nihvayante yatharṣabhaṃ vāśitāyai //
AB, 6, 21, 14.0 yad evaināḥ śaṃsantīndram evaitābhir nihvayante yatharṣabhaṃ vāśitāyai yad v evaināḥ śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā vā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
Atharvaveda (Paippalāda)
AVP, 1, 55, 1.2 abhi mā cakranda bhaga ṛṣabho vāśitām iva //
AVP, 5, 15, 5.2 pratigṛhṇatīr ṛṣabhasya reta ukṣānaḍvāṃś carati vāsitām anu //
Atharvaveda (Śaunaka)
AVŚ, 5, 20, 2.1 siṃha ivāstānīd druvayo vibaddho 'bhikrandann ṛṣabho vāsitām iva /
Kāṭhakasaṃhitā
KS, 13, 4, 68.0 yāvantas tāṃ vāśitām anvādhāvanti te dakṣiṇā //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 9.8 yatharṣabhāya vāśitā nyāvicchāyati /
Āpastambaśrautasūtra
ĀpŚS, 19, 16, 24.1 bhagāya vāśitām iti //
Buddhacarita
BCar, 4, 27.2 vāsitāyūthasahitaḥ karīva himavadvanam //
Mahābhārata
MBh, 1, 96, 26.2 vāśitām anusaṃprāpto yūthapo balināṃ varaḥ //
MBh, 1, 96, 31.1 tau vṛṣāviva nardantau balinau vāśitāntare /
MBh, 1, 124, 31.2 bṛṃhantau vāśitāhetoḥ samadāviva kuñjarau //
MBh, 1, 181, 7.2 yuddhārthī vāśitāhetor gajaḥ pratigajaṃ yathā //
MBh, 4, 16, 6.3 upātiṣṭhata pāñcālī vāśiteva mahāgajam //
MBh, 4, 21, 49.2 vasante vāśitāhetor balavadgajayor iva //
MBh, 6, 112, 20.2 vāśitāsaṃgame yattau siṃhāviva mahāvane //
MBh, 7, 9, 8.3 vāśitāsaṃgame yadvad ajayyaṃ pratiyūthapaiḥ //
MBh, 7, 108, 28.1 tau vṛṣāviva nardantau balinau vāśitāntare /
MBh, 7, 117, 20.2 dviradāviva saṃkruddhau vāśitārthe madotkaṭau //
MBh, 7, 117, 31.2 yūthapau vāśitāhetoḥ prayuddhāviva kuñjarau //
MBh, 7, 134, 47.2 kruddhayor vāśitāhetor vanyayor gajayor iva //
MBh, 7, 152, 15.2 mattayor vāśitāhetor dvipayor iva kānane //
MBh, 8, 12, 8.2 vāśitārtham abhikruddhā huṃkṛtvā cābhidudruvuḥ /
MBh, 8, 14, 5.1 vāśitārthe yuyutsanto vṛṣabhā vṛṣabhaṃ yathā /
MBh, 8, 60, 31.2 sakṛtprabhinnāv iva vāśitāntare mahāgajau manmathasaktacetasau //
MBh, 8, 65, 2.1 yathā gajau haimavatau prabhinnau pragṛhya dantāv iva vāśitārthe /
MBh, 9, 54, 27.2 vāśitāsaṃgame dṛptau śaradīva madotkaṭau //
MBh, 9, 56, 7.2 balinau vāraṇau yadvad vāśitārthe madotkaṭau //
MBh, 11, 23, 8.2 vāśitā gṛṣṭayaḥ paṅke parimagnam ivarṣabham //
MBh, 13, 123, 16.1 yo bhartā vāsitātuṣṭo bhartustuṣṭā ca vāsitā /
MBh, 13, 123, 16.1 yo bhartā vāsitātuṣṭo bhartustuṣṭā ca vāsitā /
Rāmāyaṇa
Rām, Utt, 32, 28.3 vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram //
Rām, Utt, 32, 51.1 baloddhatau yathā nāgau vāśitārthe yathā vṛṣau /
Amarakośa
AKośa, 2, 631.1 syāttemanaṃ tu niṣṭhānaṃ triliṅgā vāsitāvadheḥ /