Occurrences

Vaikhānasagṛhyasūtra
Arthaśāstra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Liṅgapurāṇa
Vaikhānasadharmasūtra
Bhāratamañjarī
Haribhaktivilāsa

Vaikhānasagṛhyasūtra
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
Arthaśāstra
ArthaŚ, 1, 21, 14.1 ātmacakṣuṣi niveśya vastramālyaṃ dadyuḥ snānānulepanapragharṣacūrṇavāsasnānīyāni ca svavakṣobāhuṣu ca //
Lalitavistara
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
Mahābhārata
MBh, 1, 143, 27.18 kāmāṃśca mukhavāsādīn ānayiṣyati bhojanam /
Rāmāyaṇa
Rām, Su, 9, 19.3 vāsacūrṇaiśca vividhair mṛṣṭāstaistaiḥ pṛthakpṛthak //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 95.1 abhyaṅgodvartanasnānavāsadhūpānulepanaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 41.1 sahāsayā ca sahasā vāsovāsādihastayā /
Daśakumāracarita
DKCar, 2, 2, 317.1 sāyaṃ ca rājakanyāṅgulīyakamudritāṃ vāsatāmbūlapaṭṭāṃśukayugalabhūṣaṇāvayavagarbhāṃ ca vaṅgerikāṃ kayācidvālikayā grāhayitvā rāgamañjaryā iti nītvā kāntakasyāgāramagām //
DKCar, 2, 2, 346.1 hemakaraṇḍakācca vāsatāmbūlavīṭikāṃ karpūrasphuṭikāṃ pārijātakaṃ copayujyālaktakapāṭalena tadrasena sudhābhittau cakravākamithunaṃ niraṣṭhīvam //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
Kāmasūtra
KāSū, 1, 4, 5.1 sa prātar utthāya kṛtaniyatakṛtyaḥ gṛhītadantadhāvanaḥ mātrayānulepanaṃ dhūpaṃ srajam iti ca gṛhītvā dattvā sikthakam alaktakaṃ ca dṛṣṭvādarśe mukham gṛhītamukhavāsatāmbūlaḥ kāryāṇyanutiṣṭhet //
Liṅgapurāṇa
LiPur, 1, 27, 48.2 dāpayetpraṇavenaiva mukhavāsādikāni ca //
LiPur, 2, 22, 50.1 dīpadhūpādinaivedyaṃ mukhavāsādir eva ca /
LiPur, 2, 26, 24.3 naivedyaṃ mukhavāsādi nivedyaṃ vai yathāvidhi //
Vaikhānasadharmasūtra
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Bhāratamañjarī
BhāMañj, 1, 1324.2 parameṣṭhīva vāsābjarajaḥpiñjaritākṛtiḥ //
Haribhaktivilāsa
HBhVil, 1, 16.2 avagaṇḍūṣādyāsyavāso divyagandhādikaṃ punaḥ //
HBhVil, 5, 241.2 dhūpaṃ dīpaṃ ca naivedyaṃ mukhavāsādi cārpayet //