Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 23.1 nīlotpaladalaśyāmaṃ pītavāsasamavyayam /
SkPur (Rkh), Revākhaṇḍa, 26, 97.1 tiladhenuṃ suvarṇaṃ ca rūpyaṃ gā vāsasī tathā /
SkPur (Rkh), Revākhaṇḍa, 26, 100.2 āraktavāsasī ślakṣṇe dampatyorlalitādine //
SkPur (Rkh), Revākhaṇḍa, 26, 154.1 kausumbhe vāsasī śubhre atasīpuṣpasannibhe /
SkPur (Rkh), Revākhaṇḍa, 46, 37.2 svairamākramya gṛhṇāti kośavāsāṃsi cāsakṛt //
SkPur (Rkh), Revākhaṇḍa, 50, 32.1 aśvānnā gāṃśca vāsāṃsi yo 'tra dadyātsvaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 119.2 vāsodaścandrasālokyam arkasāyujyam aśvadaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 121.2 vāryannapṛthivīvāsastilakāñcanasarpiṣām //
SkPur (Rkh), Revākhaṇḍa, 57, 23.1 ahaṃ dāsyāmi dhānyaṃ vā vāsāṃsi draviṇaṃ bahu /
SkPur (Rkh), Revākhaṇḍa, 97, 81.1 sārdravāsāśca hemante tiṣṭhandadhyau maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 103, 38.1 varṣākāle cārdravāsāścareccāndrāyaṇāni ca /
SkPur (Rkh), Revākhaṇḍa, 103, 52.2 atasīpuṣpavarṇastu pītavāsā janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 54.1 pītavāsā mahādevi caturvadanapaṅkajaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 18.1 ārdravāsāstu hemante cacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 4.2 kujāya bhūmiputrāya raktāṅgāya suvāsase //
SkPur (Rkh), Revākhaṇḍa, 159, 79.1 aṅgulīyakavāsāṃsi brāhmaṇāya nivedayet /
SkPur (Rkh), Revākhaṇḍa, 172, 76.2 pādukopānahau chatraṃ bhājanaṃ raktavāsasī //
SkPur (Rkh), Revākhaṇḍa, 194, 52.2 śatakratuḥ prāha punarvāso vātra bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 198, 97.2 sapatnīkāndvijānpūjya vāsobhir bhūṣaṇais tathā //
SkPur (Rkh), Revākhaṇḍa, 198, 108.1 sapatnīkaṃ guruṃ raktavāsasī paridhāpayet /
SkPur (Rkh), Revākhaṇḍa, 198, 113.1 brāhmaṇān annavāsobhiḥ piṇḍaiḥ pitṛpitāmahān /
SkPur (Rkh), Revākhaṇḍa, 209, 135.1 prīto bhavati vai śambhurdattena śvetavāsasā /
SkPur (Rkh), Revākhaṇḍa, 209, 157.1 ṣaḍvidhair bhojanair bhakṣyair vāsobhis tān samarcayet /
SkPur (Rkh), Revākhaṇḍa, 223, 11.1 viprāṃśca bhojayedbhaktyā dadyād vāsāṃsi dakṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 226, 22.3 svarṇadhānyāni vāsāṃsi chatropānatkamaṇḍalum //
SkPur (Rkh), Revākhaṇḍa, 227, 36.2 vrajecca nirupānatko vasāno vāsasī śuciḥ //