Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kūrmapurāṇa
Nāradasmṛti
Pañcārthabhāṣya

Atharvaveda (Śaunaka)
AVŚ, 6, 124, 2.2 yatrāspṛkṣat tanvo yacca vāsasa āpo nudantu nirṛtiṃ parācaiḥ //
AVŚ, 14, 1, 27.2 patir yad vadhvo vāsasaḥ svam aṅgam abhyūrṇute //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 11.3 ā vāsasaḥ paridhānād bṛhaspatirviśvedevā abhirakṣantu paścāt iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 2.1 atha vāsaso 'ntān saṃmārṣṭi /
BhārGS, 1, 14, 1.8 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścātsvāhā /
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 8.1 etāni vaḥ pitaro vāsāṃsy ato no 'nyat pitaro mā yoṣṭeti loma chittvopanyasyati vāsaso vā daśām //
Gautamadharmasūtra
GautDhS, 2, 9, 23.1 prāg vāsasaḥ pratipatter ityeke //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 7.12 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścāt /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 20.8 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścāt svāhā /
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 6.1 uktaṃ vāsasaḥ karma //
KāṭhGS, 28, 4.9 stanaṃ dhayantaṃ savitābhirakṣatv ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu nityaṃ svāhā /
Mānavagṛhyasūtra
MānGS, 1, 10, 6.1 vāsaso 'nte gṛhītvā /
MānGS, 1, 11, 20.3 iti yoktrapāśaṃ viṣāya vāsaso 'nte badhnāti //
Vārāhagṛhyasūtra
VārGS, 14, 3.1 athaināṃ vāsaso 'ntaṃ grāhayitvābhyudānayati /
VārGS, 15, 26.0 athāsyāḥ savye 'ṃse pūṣā te granthiṃ grathnātv iti vāsaso granthiṃ kriyamāṇam anumantrayate //
Āpastambadharmasūtra
ĀpDhS, 2, 28, 11.0 viduṣo vāsasaḥ parimoṣaṇam //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 18.1 tasya vā etasya vāsasaḥ /
Ṛgveda
ṚV, 1, 34, 1.2 yuvor hi yantraṃ himyeva vāsaso 'bhyāyaṃsenyā bhavatam manīṣibhiḥ //
Carakasaṃhitā
Ca, Nid., 2, 24.2 raktapittamasādhyaṃ tadvāsaso rañjanaṃ ca yat //
Mahābhārata
MBh, 3, 59, 3.3 sāntvayāmāsa kalyāṇīṃ vāsaso 'rdhena saṃvṛtām //
MBh, 3, 59, 17.1 tenārdhaṃ vāsasaś chittvā nivasya ca paraṃtapaḥ /
MBh, 3, 62, 32.2 vāsaso 'rdhaṃ paricchidya tyaktavān mām anāgasam //
MBh, 13, 107, 78.1 viparyayaṃ na kurvīta vāsaso buddhimānnaraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 75.2 vāsaso 'rañjanaṃ pūti vegavaccāti bhūri ca //
Kumārasaṃbhava
KumSaṃ, 8, 87.2 vāsasaḥ praśithilasya saṃyamaṃ kurvatīṃ priyatamām avārayat //
Kūrmapurāṇa
KūPur, 2, 13, 7.2 keśānāṃ cātmanaḥ sparśe vāsaso 'kṣālitasya ca //
Nāradasmṛti
NāSmṛ, 2, 9, 8.1 mūlyāṣṭabhāgo hīyeta sakṛd dhautasya vāsasaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 156.0 iha vidyamānasyāpyekasya vāsaso malavad avasthitasyāvāsopadeśāt parigrahaparityāga upadiśyate //