Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 4.1 ahataṃ vāsasāṃ śuci /
BaudhDhS, 2, 6, 34.2 apraśastaṃ samūhanyāḥ śvājāvikharavāsasām //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 7, 10.1 ahatānāṃ ca vāsasāṃ paridhānaṃ sāyaṃ prātaś cālaṅkaraṇam iṣupratodayośca dhāraṇamagniparicaryā ca //
Gautamadharmasūtra
GautDhS, 2, 5, 40.1 vāsasāṃ ca tyāgaḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 26.2 tadetadabhyavaharanti tatsaloma kriyate sa eteṣāmevaikaṃ vāsasām paridhāyodaiti tāni vaśāyai vā vapāyāṃ hutāyāṃ dadyādudavasānīyāyāṃ veṣṭau //
Carakasaṃhitā
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Śār., 8, 61.0 dhūpanāni punarvāsasāṃ śayanāstaraṇaprāvaraṇānāṃ ca yavasarṣapātasīhiṅgugugguluvacācorakavayaḥsthāgolomījaṭilāpalaṅkaṣāśokarohiṇīsarpanirmokāṇi ghṛtayuktāni syuḥ //
Mahābhārata
MBh, 1, 1, 107.3 yadāśrauṣaṃ vāsasāṃ tatra rāśiṃ samākṣipat kitavo mandabuddhiḥ /
MBh, 1, 68, 55.1 na vāsasāṃ na rāmāṇāṃ nāpāṃ sparśastathā sukhaḥ /
MBh, 2, 61, 48.1 yadā tu vāsasāṃ rāśiḥ sabhāmadhye samācitaḥ /
MBh, 3, 56, 9.1 hiraṇyasya suvarṇasya yānayugyasya vāsasām /
MBh, 7, 162, 12.2 asayaḥ pratyadṛśyanta vāsasāṃ nejaneṣviva //
MBh, 7, 162, 13.2 sa eva śabdastadrūpo vāsasāṃ nijyatām iva //
MBh, 8, 31, 49.1 hemarūpyapramṛṣṭānāṃ vāsasāṃ śilpinirmitāḥ /
MBh, 13, 24, 96.2 dātāro vāsasāṃ caiva te narāḥ svargagāminaḥ //
MBh, 13, 67, 1.3 annānāṃ vāsasāṃ caiva bhūya eva bravīhi me //
MBh, 13, 67, 31.1 vāsasāṃ tu pradānena svadāranirato naraḥ /
MBh, 13, 133, 2.3 bhakṣyabhojyānnapānānāṃ vāsasāṃ ca pradāyakaḥ //
Manusmṛti
ManuS, 5, 118.1 adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām /
ManuS, 8, 321.2 suvarṇarajatādīnām uttamānāṃ ca vāsasām //
ManuS, 8, 357.1 upacārakriyā keliḥ sparśo bhūṣaṇavāsasām /
Rāmāyaṇa
Rām, Ay, 85, 70.1 darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān /
Rām, Su, 25, 22.2 pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām //
Rām, Utt, 83, 13.1 rajatānāṃ suvarṇānāṃ ratnānām atha vāsasām /
Kirātārjunīya
Kir, 9, 65.1 vāsasāṃ śithilatām upanābhi hrīnirāsam apade kupitāni /
Kāmasūtra
KāSū, 4, 1, 33.1 tajjaghanyānāṃ ca jīrṇavāsasāṃ saṃcayastair vividharāgaiḥ śuddhair vā kṛtakarmaṇāṃ paricārakāṇām anugraho mānārtheṣu ca dānam anyatra vopayogaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 694.2 daśāhaṃ sarvabījānām ekāhaṃ lohavāsasām //
Liṅgapurāṇa
LiPur, 2, 3, 25.2 vāsasāṃ rathahastināṃ kanyāśvānāṃ tathaiva ca //
Nāradasmṛti
NāSmṛ, 2, 9, 6.2 daśāhaṃ sarvabījānām ekāhaṃ lohavāsasām //
NāSmṛ, 2, 19, 34.1 suvarṇarajatādīnām uttamānāṃ ca vāsasām /
Viṣṇusmṛti
ViSmṛ, 23, 14.1 dhānyājinarajjutāntavavaidalasūtrakārpāsavāsasāṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 184.2 prokṣaṇaṃ saṃhatānāṃ ca bahūnāṃ dhānyavāsasām //
YāSmṛ, 2, 246.1 mṛccarmamaṇisūtrāyaḥkāṣṭhavalkalavāsasām /
Garuḍapurāṇa
GarPur, 1, 110, 15.1 vājivāraṇalauhānāṃ kāṣṭhapāṣāṇavāsasām /
Hitopadeśa
Hitop, 2, 40.2 vājivāraṇalohānāṃ kāṣṭhapāṣāṇavāsasām /
Haribhaktivilāsa
HBhVil, 1, 80.3 mārjanaṃ lepanaṃ nityam aṅgānāṃ vāsasāṃ caret //
HBhVil, 4, 81.2 adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām /
HBhVil, 5, 171.2 pradīpitamanobhavavrajavilāsinīvāsasāṃ vilolanavihāribhiḥ satatasevitaṃ mārutaiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 28.1 veṇuvalkalacīrāṇāṃ kṣaumakārpāsavāsasām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 3, 13.0 saptadaśa vāsasām //