Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaprāyaścittāni
AVPr, 5, 3, 6.0 agnīnāṃ cet kaścid upavakṣayet sa śamyāyāḥ prāgvāsaṃ pāthikṛtī syāt //
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 16.1 dyūtam abhicāro 'nāhitāgner uñchavṛttitā samāvṛttasya bhaikṣacaryā tasya caiva gurukule vāsa ūrdhvaṃ caturbhyo māsebhyas tasya cādhyāpanaṃ nakṣatranirdeśaś ceti //
BaudhDhS, 3, 3, 22.2 vanavāsam upāśritya brāhmaṇo nāvasīdati //
Kātyāyanaśrautasūtra
KātyŚS, 20, 2, 16.0 rathakāragṛhavāsāś ca //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 17.0 samānagrāmavāse yāvat saṃbandham anusmareyuḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 6, 1.0 brāhmaṇasvaṃ hṛtvā māsam udake vāsaś caturthe kāle bhojanaṃ divā bahir ā syād vratānte śukraṃ te anyad yajataṃ te anyad ity etad gāyet //
SVidhB, 1, 7, 6.0 śūdraṃ hatvā dvādaśarātram upavāsa udake ca vāso 'yaṃ ta indra soma iti dvitīyam //
SVidhB, 1, 7, 7.0 gāṃ hatvā dvādaśarātram upavāsa udake ca vāso vayaṃ gha tvā sutāvanta iti dvitīyam //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 1.0 atha caturthīvāsaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 8, 6.1 yasya nāśnāti vāsārthī brāhmaṇo gṛham āgataḥ /
VasDhS, 29, 6.1 nāgādhipatir udakavāsāt //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 11.0 upetasyācāryakule brahmacārivāsaḥ //
ĀpDhS, 1, 15, 22.0 prabhūtaidhodake grāme yatrātmādhīnaṃ prayamaṇaṃ tatra vāso dhārmyo brāhmaṇasya //
ĀpDhS, 2, 21, 3.0 sarveṣām upanayanaprabhṛti samāna ācāryakule vāsaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 7.1 vāse vāse sumaṅgalīr iyaṃ vadhūr itīkṣakān īkṣeta //
ĀśvGS, 1, 8, 7.1 vāse vāse sumaṅgalīr iyaṃ vadhūr itīkṣakān īkṣeta //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 12, 10.0 piśitāmaṃ caṇḍālaṃ sūtikāṃ rajasvalāṃ tedanīm apahastakān śmaśānaṃ sarvāṇi ca śavarūpāṇi yāny āsye na praviśeyuḥ svasya vāsān nirasan //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 7, 6.0 kiṃ me vāso bhaviṣyatīty āpa iti hocuḥ //
ŚāṅkhĀ, 9, 7, 8.0 lambhuko hāsya vāso bhavaty anagno hi bhavati //
Ṛgveda
ṚV, 5, 43, 14.2 suśevyaṃ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse //
Arthaśāstra
ArthaŚ, 1, 3, 12.1 parivrājakasya jitendriyatvam anārambho niṣkiṃcanatvaṃ saṅgatyāgo bhaikṣavratam anekatrāraṇye ca vāso bāhyābhyantaraṃ ca śaucam //
ArthaŚ, 1, 17, 11.1 tasmād antapāladurge vāsaḥ śreyān iti //
ArthaŚ, 1, 17, 14.1 tasmāt svaviṣayād apakṛṣṭe sāmantadurge vāsaḥ śreyān iti //
ArthaŚ, 1, 17, 17.1 tasmān mātṛbandhuṣu vāsaḥ śreyān iti //
ArthaŚ, 2, 4, 23.1 pāṣaṇḍacaṇḍālānāṃ śmaśānānte vāsaḥ //
ArthaŚ, 4, 7, 23.1 anuyuñjīta saṃyogaṃ nivāsaṃ vāsakāraṇam /
ArthaŚ, 4, 11, 9.1 hiṃsrastenānāṃ bhaktavāsopakaraṇāgnimantradānavaiyāvṛtyakarmasūttamo daṇḍaḥ paribhāṣaṇam avijñāte //
Avadānaśataka
AvŚat, 12, 5.7 atha sa labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya /
AvŚat, 13, 7.6 atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 15, 5.8 atha sa rājā labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenendradamanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavāṃstraimāsyavāsāya /
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 18.0 śayavāsavāsiṣv akālāt //
Aṣṭādhyāyī, 6, 3, 58.0 peṣamvāsavāhanadhiṣu ca //
Buddhacarita
BCar, 1, 77.2 dharmasya tasyāśravaṇādahaṃ hi manye vipattiṃ tridive 'pi vāsam //
BCar, 2, 28.2 vāsaṃ nṛpo vyādiśati sma tasmai harmyodareṣveva na bhūpracāram //
BCar, 5, 23.1 sa jarāmaraṇakṣayaṃ cikīrṣurvanavāsāya matiṃ smṛtau nidhāya /
BCar, 6, 46.1 vāsavṛkṣe samāgamya vigacchanti yathāṇḍajāḥ /
BCar, 7, 42.2 dṛṣṭastvayā yena na te vivatsā tadbrūhi yāvadrucito 'stu vāsaḥ //
BCar, 7, 43.2 vāsastvayā hīndrasamena sārdhaṃ bṛhaspaterabhyudayāvahaḥ syāt //
BCar, 8, 48.1 yataśca vāso vanavāsasaṃmataṃ nisṛṣṭamasmai samaye divaukasā /
BCar, 8, 53.2 viśālavakṣā ghanadundubhisvanastathāvidho 'pyāśramavāsamarhati //
BCar, 11, 47.1 yadā ca jitvāpi mahīṃ samagrāṃ vāsāya dṛṣṭaṃ puramekameva /
BCar, 12, 47.2 viviktaṃ sevate vāsaṃ nirdvandvaḥ śāstravitkṛtī //
BCar, 12, 90.2 cakāra vāsamekāntavihārābhiratirmuniḥ //
Carakasaṃhitā
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Indr., 12, 44.1 iṣṭāṃstitikṣatāṃ prāṇān kāntaṃ vāsaṃ jihāsatām /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Lalitavistara
LalVis, 3, 4.8 yatra ca pṛthivīpradeśe taddivyaṃ cakraratnaṃ saṃtiṣṭhate tatra rājā kṣatriyo mūrdhābhiṣikto vāsaṃ kalpayati sārdhaṃ caturaṅgeṇa balakāyena /
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
LalVis, 4, 22.1 tasmātkṣaṇaṃ labhitvā mitraṃ pratirūpa deśavāsaṃ ca /
LalVis, 12, 59.37 evaṃ caramabhāviko viniṣkrāntagṛhavāso bodhisattvaḥ //
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
Mahābhārata
MBh, 1, 1, 109.3 yadāśrauṣaṃ vanavāseṣu pārthān samāgatān ṛṣimukhyaiḥ purāṇaiḥ /
MBh, 1, 1, 114.5 yadāśrauṣaṃ tān athājñātavāse tvapaśyamānān vividhair upāyaiḥ /
MBh, 1, 2, 38.1 arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ /
MBh, 1, 2, 67.1 parva cāśramavāsākhyaṃ putradarśanam eva ca /
MBh, 1, 2, 71.8 vanavāso 'rjunasyāpi subhadrāharaṇaṃ tataḥ /
MBh, 1, 2, 85.1 ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani /
MBh, 1, 2, 89.2 khāṇḍavaprasthavāsaśca tathā rājyārdhaśāsanam //
MBh, 1, 2, 91.1 pārthasya vanavāsaśca ulūpyā pathi saṃgamaḥ /
MBh, 1, 2, 102.5 jitvā ca vanavāsāya preṣayāmāsa tāṃstataḥ //
MBh, 1, 2, 105.2 vanavāsaṃ prayāteṣu pāṇḍaveṣu mahātmasu /
MBh, 1, 2, 110.1 vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 126.25 gandhamādanayātrā ca vāso nārāyaṇāśrame /
MBh, 1, 2, 126.34 ārṣṭiṣeṇāśrame caiṣāṃ gamanaṃ vāsa eva ca /
MBh, 1, 2, 218.1 etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam /
MBh, 1, 3, 83.1 sa upādhyāyenānujñātaḥ samāvṛttas tasmād gurukulavāsād gṛhāśramaṃ pratyapadyata /
MBh, 1, 3, 84.3 duḥkhābhijño hi gurukulavāsasya śiṣyān parikleśena yojayituṃ neyeṣa //
MBh, 1, 24, 6.7 vanavāsarataṃ nityaṃ vanavāsīti lakṣayet /
MBh, 1, 43, 8.1 tyajeyam apriye hi tvāṃ kṛte vāsaṃ ca te gṛhe /
MBh, 1, 55, 4.2 rājyārthe dyūtasambhūto vanavāsastathaiva ca //
MBh, 1, 55, 23.3 asmābhiḥ khāṇḍavaprasthe yuṣmadvāso 'nucintitaḥ //
MBh, 1, 55, 24.2 vāsāya khāṇḍavaprasthaṃ vrajadhvaṃ gatamanyavaḥ //
MBh, 1, 68, 11.1 nārīṇāṃ ciravāso hi bāndhaveṣu na rocate /
MBh, 1, 68, 69.17 akārṣīstvāśrame vāsaṃ dharmakāmārthaniścitam /
MBh, 1, 74, 9.3 tasmāt saṃkīrṇavṛtteṣu vāso mama na rocate /
MBh, 1, 74, 11.2 teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate /
MBh, 1, 75, 3.5 sā na kalpeta vāsāya tayā hi rahitaḥ katham /
MBh, 1, 80, 25.1 dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ /
MBh, 1, 81, 2.1 uṣitvā ca vane vāsaṃ brāhmaṇaiḥ saha saṃśritaḥ /
MBh, 1, 81, 3.1 sa gataḥ suravāsaṃ taṃ nivasan muditaḥ sukham /
MBh, 1, 89, 55.23 kṛtvā paitāmahe loke vāsaṃ cakre mahārathaḥ //
MBh, 1, 92, 48.3 jīrṇastu mama vāso 'yaṃ yathā sa samayaḥ kṛtaḥ //
MBh, 1, 92, 55.1 eṣa paryāyavāso me vasūnāṃ saṃnidhau kṛtaḥ /
MBh, 1, 110, 25.1 niśamya vacanaṃ bhartur vanavāse dhṛtātmanaḥ /
MBh, 1, 117, 25.1 caratā dharmanityena vanavāsaṃ yaśasvinā /
MBh, 1, 118, 18.3 ācchidya vāsasaṃvītaṃ deśaśuddhiṃ vitenire //
MBh, 1, 119, 31.2 vihārāvasatheṣveva vīrā vāsam arocayan //
MBh, 1, 119, 32.3 pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam //
MBh, 1, 119, 33.1 śītaṃ vāsaṃ samāsādya śrānto madavimohitaḥ /
MBh, 1, 119, 43.52 vihārāyataneṣveva vīrā vāsam arocayan /
MBh, 1, 119, 43.55 pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam /
MBh, 1, 130, 1.12 putrasaṃkrāmitaśrīr vā vāsāya vanam āśrayet /
MBh, 1, 134, 25.2 vañcayadbhir nivastavyaṃ channavāsaṃ kvacit kvacit //
MBh, 1, 137, 16.35 yacca sā vanavāsena kleśitā duḥkhabhāginī /
MBh, 1, 143, 16.14 āvāse śālihotrasya sa vo vāsaṃ vidhāsyati /
MBh, 1, 143, 19.14 pāṇḍavānāṃ ca vāsaṃ sā kṛtvā parṇamayaṃ tathā /
MBh, 1, 143, 19.30 kṣemaṃ durgam imaṃ vāsaṃ vasiṣyāmo yathāsukham /
MBh, 1, 145, 28.2 bāndhavā bhūtapūrvāśca tatra vāse tu kā ratiḥ /
MBh, 1, 145, 29.8 tava vā tava putryāśca atra vāsasya tat phalam /
MBh, 1, 148, 10.3 purātanasya vāsasya gṛhakṣetrādikasya ca /
MBh, 1, 150, 17.5 hṛṣṭaḥ punar imaṃ vāsam āyāto 'laṃkṛtaḥ śubhaiḥ //
MBh, 1, 150, 20.2 pratīkāraśca vāsasya dharmaśca carito mahān //
MBh, 1, 156, 8.1 ekatra ciravāso hi kṣamo na ca mato mama /
MBh, 1, 188, 22.57 paryupetya punar meruṃ merau vāsam arocayat /
MBh, 1, 193, 8.1 ihaiṣāṃ doṣavad vāsaṃ varṇayantu pṛthak pṛthak /
MBh, 1, 199, 38.2 sarvaśilpavidaścaiva vāsāyābhyāgamaṃstadā //
MBh, 1, 199, 46.2 veśmamadhye śivaṃ divyam indravāsagṛhopamam /
MBh, 1, 205, 17.1 anupraveśe rājñastu vanavāso bhaven mama /
MBh, 1, 205, 24.2 vanavāsaṃ gamiṣyāmi samayo hyeṣa naḥ kṛtaḥ //
MBh, 1, 205, 30.3 vane dvādaśa varṣāṇi vāsāyopajagāma ha //
MBh, 1, 210, 8.2 mahīdharaṃ raivatakaṃ vāsāyaivābhijagmatuḥ //
MBh, 1, 210, 15.2 vārṣṇeyaṃ samanujñāya tato vāsam arocayat /
MBh, 2, 2, 1.2 uṣitvā khāṇḍavaprasthe sukhavāsaṃ janārdanaḥ /
MBh, 2, 19, 25.2 govāsam iva vīkṣantaḥ siṃhā haimavatā yathā //
MBh, 2, 23, 16.1 sakaladvīpavāsāṃśca saptadvīpe ca ye nṛpāḥ /
MBh, 2, 28, 44.1 sāgaradvīpavāsāṃśca nṛpatīnmlecchayonijān /
MBh, 2, 66, 17.1 punar dīvyāma bhadraṃ te vanavāsāya pāṇḍavaiḥ /
MBh, 2, 67, 19.1 eṣa no glaha evaiko vanavāsāya pāṇḍavāḥ /
MBh, 2, 67, 20.2 samutkṣepeṇa caikena vanavāsāya bhārata //
MBh, 2, 68, 1.2 vanavāsāya cakruste matiṃ pārthāḥ parājitāḥ /
MBh, 2, 68, 2.2 prasthitān vanavāsāya tato duḥśāsano 'bravīt //
MBh, 2, 68, 9.1 ayaṃ hi vāsodaya īdṛśānāṃ manasvināṃ kaurava mā bhaved vaḥ /
MBh, 2, 70, 17.1 yadyetad aham ajñāsyaṃ vanavāso hi vo dhruvam /
MBh, 3, 1, 4.2 kimāhārāḥ kimācārāḥ kva ca vāso mahātmanām //
MBh, 3, 1, 6.3 vanavāsam aduḥkhārhā dāruṇaṃ pratyapadyata //
MBh, 3, 6, 1.2 pāṇḍavās tu vane vāsam uddiśya bharatarṣabhāḥ /
MBh, 3, 12, 27.1 hṛtarājyo vane vāsaṃ vastuṃ kṛtamatis tataḥ /
MBh, 3, 24, 13.2 ādāsyate vāsam imaṃ niruṣya vaneṣu rājā dviṣatāṃ yaśāṃsi //
MBh, 3, 26, 1.2 tat kānanaṃ prāpya narendraputrāḥ sukhocitā vāsam upetya kṛcchram /
MBh, 3, 26, 9.2 pitur nideśād anaghaḥ svadharmaṃ vane vāsaṃ dāśarathiś cakāra //
MBh, 3, 26, 17.1 yathāpratijñaṃ ca mahānubhāva kṛcchraṃ vane vāsam imaṃ niruṣya /
MBh, 3, 37, 32.1 ekatra ciravāso hi na prītijanano bhavet /
MBh, 3, 38, 3.1 sa muhūrtam iva dhyātvā vanavāsam ariṃdamaḥ /
MBh, 3, 48, 29.2 pratijñāto vane vāso rājamadhye mayā hyayam //
MBh, 3, 49, 40.2 vanavāsam aduḥkhārho bhāryayā nyavasat saha //
MBh, 3, 62, 40.2 ato 'nyathā na me vāso vartate hṛdaye kvacit //
MBh, 3, 64, 19.2 ajñātavāsam avasad rājñas tasya niveśane //
MBh, 3, 66, 17.1 sukhāt sukhataro vāso bhaviṣyati na saṃśayaḥ /
MBh, 3, 76, 11.2 ajñātavāsaṃ vasato madgṛhe niṣadhādhipa //
MBh, 3, 79, 25.2 kāmaye kāmyake vāsaṃ nedānīm amaropamam //
MBh, 3, 84, 20.2 vane 'smin kāmyake vāso gacchāmo 'nyāṃ diśaṃ prati //
MBh, 3, 107, 18.1 teṣām evaṃ vinaṣṭānāṃ svarge vāso na vidyate /
MBh, 3, 107, 25.3 svargavāsaṃ samuddiśya pitṝṇāṃ sa narottamaḥ //
MBh, 3, 115, 9.3 gādhīti viśruto loke vanavāsaṃ jagāma saḥ //
MBh, 3, 118, 22.1 teṣāṃ sa sarvaṃ caritaṃ pareṣāṃ vane ca vāsaṃ paramapratītaḥ /
MBh, 3, 119, 15.2 vane smaran vāsam imaṃ sughoraṃ śeṣaṃ na kuryād iti niścitaṃ me //
MBh, 3, 119, 20.2 seyaṃ vane vāsam imaṃ suduḥkhaṃ kathaṃ sahatyadya satī sukhārhā //
MBh, 3, 150, 28.2 vanavāsaparikliṣṭāṃ jagāma manasā priyām //
MBh, 3, 173, 4.1 avāpya vāsaṃ naradevaputrāḥ prasādajaṃ vaiśravaṇasya rājñaḥ /
MBh, 3, 173, 8.2 taṃ vañcayitvādhamabuddhiśīlam ajñātavāsaṃ sukham āpnuyāmaḥ //
MBh, 3, 173, 9.2 samīpavāsena vilobhitās te jñāsyanti nāsmān apakṛṣṭadeśān //
MBh, 3, 174, 6.1 te durgavāsaṃ bahudhā niruṣya vyatītya kailāsam acintyarūpam /
MBh, 3, 174, 8.2 abhyāyayus te badarīṃ viśālāṃ sukhena vīrāḥ punar eva vāsam //
MBh, 3, 174, 10.2 te remire nandanavāsam etya dvijarṣayo vītabhayā yathaiva //
MBh, 3, 178, 9.3 mānuṣyaṃ svargavāsaś ca tiryagyoniś ca tat tridhā //
MBh, 3, 182, 19.2 tejasvideśavāsācca tasmān mṛtyubhayaṃ na naḥ //
MBh, 3, 186, 89.2 āssva bho vihito vāsaḥ prasādas te kṛto mayā //
MBh, 3, 195, 31.3 dharme ratiśca satataṃ svarge vāsas tathākṣayaḥ //
MBh, 3, 220, 4.2 icchāmi śāśvataṃ vāsaṃ vastuṃ putra sahāgninā //
MBh, 3, 225, 18.2 araṇyavāsena vivardhate tu bhīmasya kopo 'gnir ivānilena //
MBh, 3, 228, 15.2 udvignavāso viśrambhād duḥkhaṃ tatra bhaviṣyati //
MBh, 3, 244, 5.2 notsīdema mahārāja kriyatāṃ vāsaparyayaḥ //
MBh, 3, 249, 7.2 nirīkṣate tvāṃ vipulāyatāṃsaḥ suvismitaḥ parvatavāsanityaḥ //
MBh, 3, 257, 9.1 duḥkhaścāyaṃ vane vāso mṛgayāyāṃ ca jīvikā /
MBh, 3, 265, 16.1 kṣīyatāṃ duṣkṛtaṃ karma vanavāsakṛtaṃ tava /
MBh, 3, 276, 1.3 prāptaṃ vyasanam atyugraṃ vanavāsakṛtaṃ purā //
MBh, 3, 279, 9.2 cyutāḥ sma rājyād vanavāsam āśritāścarāma dharmaṃ niyatās tapasvinaḥ /
MBh, 3, 279, 9.3 kathaṃ tvanarhā vanavāsam āśrame sahiṣyate kleśam imaṃ sutā tava //
MBh, 3, 281, 23.1 nānātmavantastu vane caranti dharmaṃ ca vāsaṃ ca pariśramaṃ ca /
MBh, 3, 281, 26.2 cyutaḥ svarājyād vanavāsam āśrito vinaṣṭacakṣuḥ śvaśuro mamāśrame /
MBh, 3, 294, 43.2 tataḥ puṇyaṃ dvaitavanaṃ nṛvīrā nistīryograṃ vanavāsaṃ samagram //
MBh, 3, 299, 1.3 ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam /
MBh, 3, 299, 2.1 ye tadbhaktā vasanti sma vanavāse tapasvinaḥ /
MBh, 3, 299, 4.2 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam /
MBh, 3, 299, 28.2 śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ //
MBh, 4, 1, 2.3 ajñātavāsam uṣitā duryodhanabhayārditāḥ /
MBh, 4, 1, 2.8 ajñātavāsam avasan kathaṃ ca paricārakāḥ /
MBh, 4, 1, 2.10 ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam /
MBh, 4, 1, 2.12 ye tadbhaktā vasanti sma vanavāse tapasvinaḥ /
MBh, 4, 1, 2.17 uṣitāśca vane vāsaṃ yathā dvādaśa vatsarān /
MBh, 4, 1, 2.19 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam /
MBh, 4, 1, 2.75 krośamātram atikramya tasmād vāsānnimittataḥ /
MBh, 4, 1, 2.76 śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ /
MBh, 4, 1, 3.3 ajñātavāsam uṣitāstacchṛṇuṣva narādhipa /
MBh, 4, 1, 3.4 nivṛttavanavāsāste satyasaṃdhā yaśasvinaḥ /
MBh, 4, 1, 7.1 sa sādhu kaunteya ito vāsam arjuna rocaya /
MBh, 4, 1, 9.1 kiṃ tu vāsāya rāṣṭrāṇi kīrtayiṣyāmi kānicit /
MBh, 4, 1, 13.1 avaśyaṃ tveva vāsārthaṃ ramaṇīyaṃ śivaṃ sukham /
MBh, 4, 5, 2.3 nivṛttavanavāsā vai svarāṣṭraṃ prepsavastadā /
MBh, 4, 5, 24.34 punaḥ praveśo naḥ syāt tu vanavāsāya sarvathā /
MBh, 4, 8, 26.2 tathāvidham ahaṃ manye vāsaṃ tava śucismite //
MBh, 4, 8, 29.2 prīyeyustena vāsena gandharvāḥ patayo mama //
MBh, 4, 17, 4.1 vanavāsagatāyāśca saindhavena durātmanā /
MBh, 4, 24, 17.1 na hi vidmo gatiṃ teṣāṃ vāsaṃ vāpi mahātmanām /
MBh, 4, 25, 15.1 na tu teṣāṃ gatir vāsaḥ pravṛttiścopalabhyate /
MBh, 4, 26, 7.2 kriyatāṃ sādhu saṃcintya vāsaścaiṣāṃ pracintyatām //
MBh, 4, 28, 3.1 teṣāṃ caiva gatistīrthair vāsaścaiṣāṃ pracintyatām /
MBh, 4, 32, 13.2 bhīmasena tvayā kāryā tasya vāsasya niṣkṛtiḥ //
MBh, 4, 42, 4.2 ajñātavāsaṃ bībhatsur athāsmābhiḥ samāgataḥ //
MBh, 4, 46, 16.1 vanavāse hyanirvṛtte darśayenna dhanaṃjayaḥ /
MBh, 4, 48, 7.1 niruṣya hi vane vāsaṃ kṛtvā karmātimānuṣam /
MBh, 4, 53, 16.1 uṣitāḥ sma vane vāsaṃ pratikarma cikīrṣavaḥ /
MBh, 4, 55, 10.1 yadi tāvad vane vāso yathoktaścaritastvayā /
MBh, 4, 66, 10.2 ajñātavāsam uṣitā garbhavāsa iva prajāḥ //
MBh, 4, 66, 10.2 ajñātavāsam uṣitā garbhavāsa iva prajāḥ //
MBh, 5, 3, 9.2 vanavāsād vimuktastu prāptaḥ paitāmahaṃ padam //
MBh, 5, 3, 11.2 nivṛttavāsān kaunteyān ya āhur viditā iti //
MBh, 5, 8, 19.2 araṇyavāsād diṣṭyāsi vimukto jayatāṃ vara //
MBh, 5, 8, 21.1 ajñātavāsaṃ ghoraṃ ca vasatā duṣkaraṃ kṛtam /
MBh, 5, 18, 10.2 ajñātavāsaśca kṛtaḥ śatrūṇāṃ vadhakāṅkṣayā //
MBh, 5, 22, 2.1 sarvān vadeḥ saṃjaya svastimantaḥ kṛcchraṃ vāsam atadarhā niruṣya /
MBh, 5, 27, 16.2 nivasadhvaṃ varṣapūgān vaneṣu duḥkhaṃ vāsaṃ pāṇḍavā dharmahetoḥ //
MBh, 5, 36, 71.2 pārthān bālān vanavāsaprataptān gopāyasva svaṃ yaśastāta rakṣan //
MBh, 5, 37, 38.2 putrair vairaṃ nityam udvignavāso yaśaḥpraṇāśo dviṣatāṃ ca harṣaḥ //
MBh, 5, 78, 9.1 nivṛttavanavāsānnaḥ śrutvā vīra samāgatāḥ /
MBh, 5, 80, 28.2 mayokte yatra nirmuktā vanavāsāya keśava //
MBh, 5, 83, 16.1 viśeṣataśca vāsārthaṃ sabhāṃ grāme vṛkasthale /
MBh, 5, 111, 6.2 vāso 'yam iha kālaṃ tu kiyantaṃ nau bhaviṣyati //
MBh, 5, 151, 20.1 yadarthaṃ vanavāsaśca prāptaṃ duḥkhaṃ ca yanmayā /
MBh, 5, 157, 6.1 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 157, 13.1 rāṣṭrāt pravrājanaṃ kleśaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 158, 9.1 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 187, 20.2 udavāsaṃ nirāhārā pārayāmāsa bhāminī //
MBh, 5, 193, 27.2 saṃbandhinā samāgamya hṛṣṭo vāsam uvāsa ha //
MBh, 6, BhaGī 1, 44.2 narake niyataṃ vāso bhavatītyanuśuśruma //
MBh, 6, 62, 40.2 yuge yuge mānuṣaṃ caiva vāsaṃ punaḥ punaḥ sṛjate vāsudevaḥ //
MBh, 6, 75, 4.1 adya kuntyāḥ parikleśaṃ vanavāsaṃ ca kṛtsnaśaḥ /
MBh, 6, 102, 36.2 duḥkhāni vanavāse vā kiṃ nu me sukṛtaṃ bhavet //
MBh, 7, 21, 20.1 viṣāgnidyūtasaṃkleśān vanavāsaṃ ca pāṇḍavāḥ /
MBh, 7, 50, 2.1 vyapayāteṣu sainyeṣu vāsāya bharatarṣabha /
MBh, 7, 77, 14.1 nikṛtyā rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 7, 102, 20.2 vanavāsānnivṛttāḥ sma na ca yuddheṣu nirjitāḥ //
MBh, 7, 112, 6.2 viviśuḥ sarvataḥ pārthaṃ vāsāyevāṇḍajā drumam //
MBh, 7, 114, 74.2 na tvaṃ yuddhocitastāta vanavāsaratir bhava //
MBh, 8, 34, 19.1 ajñātavāsaṃ vasatā virāṭanagare tadā /
MBh, 8, 68, 21.2 prāṇān nirasyāśu mahīm atīyur mahoragā vāsam ivābhito 'straiḥ //
MBh, 9, 2, 43.1 nānyad atra paraṃ manye vanavāsād ṛte prabho /
MBh, 9, 4, 35.1 śastrāvabhṛtham āptānāṃ dhruvaṃ vāsastriviṣṭape /
MBh, 9, 46, 7.1 vāsaśca te sadā deva sāgare makarālaye /
MBh, 9, 53, 34.1 sarasvatīvāsasamā kuto ratiḥ sarasvatīvāsasamāḥ kuto guṇāḥ /
MBh, 9, 53, 34.1 sarasvatīvāsasamā kuto ratiḥ sarasvatīvāsasamāḥ kuto guṇāḥ /
MBh, 9, 55, 21.2 varṣam ajñātavāsasya vanavāsasya cānagha //
MBh, 9, 55, 21.2 varṣam ajñātavāsasya vanavāsasya cānagha //
MBh, 9, 62, 40.2 dyūtacchalajitaiḥ śaktair vanavāso 'bhyupāgataḥ //
MBh, 9, 62, 41.1 ajñātavāsacaryā ca nānāveśasamāvṛtaiḥ /
MBh, 11, 3, 7.1 vaicitravīrya vāsaṃ hi duḥkhaṃ vā yadi vā sukham /
MBh, 11, 6, 1.2 aho khalu mahad duḥkhaṃ kṛcchravāsaṃ vasatyasau /
MBh, 11, 7, 3.2 kvacit kvacicchramāt sthātā kurute vāsam eva vā //
MBh, 11, 7, 4.1 evaṃ saṃsāraparyāye garbhavāseṣu bhārata /
MBh, 11, 7, 4.2 kurvanti durbudhā vāsaṃ mucyante tatra paṇḍitāḥ //
MBh, 12, 14, 11.2 vanavāsakṛtaṃ duḥkhaṃ bhaviṣyati sukhāya naḥ //
MBh, 12, 30, 26.2 yukto 'pi dharmanityaśca na svargavāsam āpsyasi //
MBh, 12, 30, 36.3 adyaprabhṛti vai vāsaṃ svarge nāvāpsyasīti ha //
MBh, 12, 63, 2.2 kṛtakṛtyasya cāraṇye vāso viprasya śasyate //
MBh, 12, 83, 42.1 ato nāyaṃ śubho vāsastulye sadasatī iha /
MBh, 12, 112, 7.2 janmabhūmyanurodhācca nānyad vāsam arocayat //
MBh, 12, 112, 13.1 śmaśāne yadi vāso me samādhir me niśāmyatām /
MBh, 12, 126, 5.2 adūrād āśramaṃ kaṃcid vāsārtham agamaṃ tataḥ //
MBh, 12, 136, 54.1 satāṃ sāptapadaṃ sakhyaṃ savāso me 'si paṇḍitaḥ /
MBh, 12, 137, 29.2 jahyāt taṃ sattvavān vāsaṃ saṃmānitavimānitaḥ //
MBh, 12, 142, 15.1 eṣa śākunikaḥ śete tava vāsaṃ samāśritaḥ /
MBh, 12, 150, 5.2 vasanti vāsānmārgasthāḥ suramye tarusattame //
MBh, 12, 162, 31.2 pratiśrayaṃ ca vāsārthaṃ bhikṣāṃ caivātha vārṣikīm //
MBh, 12, 162, 46.2 anukrośaṃ ca saṃsmṛtya tyaja vāsam imaṃ dvija //
MBh, 12, 165, 5.2 madhyadeśaprasūto 'haṃ vāso me śabarālaye /
MBh, 12, 184, 8.3 tatra gurukulavāsam eva tāvat prathamam āśramam udāharanti /
MBh, 12, 192, 24.2 na rocaye svargavāsaṃ vinā dehād ahaṃ vibho /
MBh, 12, 206, 6.1 janmato garbhavāsaṃ tu śukraśoṇitasaṃbhavam /
MBh, 12, 221, 26.2 viparītāṃstu tān buddhvā tvayi vāsam arocayam //
MBh, 12, 221, 76.2 vyabhajaṃścāpi saṃrambhād duḥkhavāsaṃ tathāvasan //
MBh, 12, 221, 81.2 sapta devyo mayāṣṭamyo vāsaṃ ceṣyanti me 'ṣṭadhā //
MBh, 12, 253, 4.1 sa kadācinmahātejā jalavāso mahīpate /
MBh, 12, 258, 27.1 samarthaṃ vāsamarthaṃ vā kṛśaṃ vāpyakṛśaṃ tathā /
MBh, 12, 264, 15.2 mṛgam ālokya hiṃsāyāṃ svargavāsaṃ samarthayat //
MBh, 12, 276, 35.1 tato vāsaṃ parīkṣeta dharmanityeṣu sādhuṣu /
MBh, 12, 276, 36.2 na tatra vāsaṃ kurvīta śreyo'rthī vai kathaṃcana //
MBh, 12, 284, 21.2 vāsaḥ prāsādapṛṣṭhe ca tat sarvaṃ tapasaḥ phalam //
MBh, 12, 290, 32.1 jaṭhare cāśubhe vāsaṃ śoṇitodakabhājane /
MBh, 12, 290, 41.2 vāsaṃ kuleṣu jantūnāṃ duḥkhaṃ vijñāya bhārata //
MBh, 12, 301, 26.2 gandhavāso vihāreṣu śayaneṣvāsaneṣu ca //
MBh, 12, 325, 4.14 vratāvāsa samudrādhivāsa yaśovāsa tapovāsa lakṣmyāvāsa vidyāvāsa kīrtyāvāsa śrīvāsa sarvāvāsa vāsudeva /
MBh, 12, 325, 4.14 vratāvāsa samudrādhivāsa yaśovāsa tapovāsa lakṣmyāvāsa vidyāvāsa kīrtyāvāsa śrīvāsa sarvāvāsa vāsudeva /
MBh, 12, 325, 4.14 vratāvāsa samudrādhivāsa yaśovāsa tapovāsa lakṣmyāvāsa vidyāvāsa kīrtyāvāsa śrīvāsa sarvāvāsa vāsudeva /
MBh, 12, 331, 31.1 tatastau tapasāṃ vāsau yaśasāṃ tejasām api /
MBh, 12, 349, 14.2 vāsārthinaṃ mahāprājña balavantam upāsmi ha //
MBh, 13, 4, 6.2 aputraḥ sa mahābāhur vanavāsam udāvasat //
MBh, 13, 5, 6.2 na jahāti śuko vāsaṃ tasya bhaktyā vanaspateḥ //
MBh, 13, 7, 11.1 avākśirāstu yo lambed udavāsaṃ ca yo vaset /
MBh, 13, 11, 17.2 kāle ca puṣpair balayaḥ kriyante tasmin gṛhe nityam upaimi vāsam //
MBh, 13, 20, 4.2 tatra vāsāya śayane kauśye sukham uvāsa ha //
MBh, 13, 20, 38.2 tato 'bhavat tasya cintā kva me vāso bhaved iti //
MBh, 13, 26, 50.2 yasya kanyāhrade vāso devalokaṃ sa gacchati //
MBh, 13, 36, 17.2 garbheṇa duṣyate kanyā gṛhavāsena ca dvijaḥ //
MBh, 13, 50, 3.2 udavāsakṛtārambho babhūva sumahāvrataḥ //
MBh, 13, 50, 4.2 varṣāṇi dvādaśa munir jalavāse dhṛtavrataḥ //
MBh, 13, 55, 2.3 kāraṇaṃ śrotum icchāmi madgṛhe vāsakāritam //
MBh, 13, 57, 18.1 udavāsaṃ vased yastu sa narādhipatir bhavet /
MBh, 13, 57, 42.3 nāśrame 'rocayad vāsaṃ vīramārgābhikāṅkṣayā //
MBh, 13, 61, 77.2 tasya vāsaḥ sahasrākṣa nākapṛṣṭhe mahīyate //
MBh, 13, 74, 27.2 araṇye gṛhavāse ca śūrāścātithipūjane /
MBh, 13, 84, 28.2 anyatra vāsāya vibhur na ca devān adarśayat //
MBh, 13, 84, 31.1 bilavāsagatāṃścaiva nirādānān acetasaḥ /
MBh, 13, 86, 14.2 skannatvāt skandatāṃ cāpa guhāvāsād guho 'bhavat //
MBh, 13, 95, 27.2 vasiṣṭho 'smi variṣṭho 'smi vase vāsaṃ gṛheṣvapi /
MBh, 13, 95, 27.3 variṣṭhatvācca vāsācca vasiṣṭha iti viddhi mām //
MBh, 13, 110, 132.2 abhrāvakāśaśīlaśca tasya vāso nirucyate //
MBh, 13, 116, 34.2 udvignavāse vasati yatratatrābhijāyate //
MBh, 13, 117, 28.1 garbhavāseṣu pacyante kṣārāmlakaṭukai rasaiḥ /
MBh, 13, 128, 17.1 tena me sarvavāsānāṃ śmaśāne ramate manaḥ /
MBh, 13, 128, 19.1 eṣa vāso hi me medhyaḥ svargīyaśca mato hi me /
MBh, 13, 130, 5.1 saṃsiddhair niyataiḥ sadbhir vanavāsam upāgataiḥ /
MBh, 13, 130, 22.3 teṣāṃ mauṇḍyaṃ kaṣāyaśca vāsarātriśca kāraṇam //
MBh, 13, 132, 16.3 svargavāsam abhīpsadbhir na sevyastvata uttaraḥ //
MBh, 14, 5, 6.2 arthān utsṛjya digvāsā vanavāsam arocayat //
MBh, 14, 15, 28.1 prayojanaṃ ca nirvṛttam iha vāse mamārjuna /
MBh, 14, 20, 24.2 antarvāsam uṣitvā ca jāyante svāsu yoniṣu /
MBh, 14, 26, 4.2 tasmin gurau guruvāsaṃ niruṣya śakro gataḥ sarvalokāmaratvam //
MBh, 14, 33, 5.2 gṛheṣu vanavāseṣu guruvāseṣu bhikṣuṣu /
MBh, 14, 33, 5.2 gṛheṣu vanavāseṣu guruvāseṣu bhikṣuṣu /
MBh, 14, 46, 33.2 saṃcayāṃśca na kurvīta snehavāsaṃ ca varjayet //
MBh, 15, 1, 12.1 vyāsaśca bhagavānnityaṃ vāsaṃ cakre nṛpeṇa ha /
MBh, 15, 15, 4.2 vanavāsāya dharmajñā dharmajñena nṛpeṇa ca //
MBh, 15, 17, 3.1 dhṛtarāṣṭro mahārāja vanavāsāya dīkṣitaḥ /
MBh, 15, 17, 9.1 bhīma rājā pitā vṛddho vanavāsāya dīkṣitaḥ /
MBh, 15, 17, 19.2 ajñātavāsagamanaṃ draupadīśokavardhanam /
MBh, 15, 21, 1.3 āhūya pāṇḍavān vīrān vanavāsakṛtakṣaṇaḥ //
MBh, 15, 22, 29.1 iti sā niścitaivātha vanavāsakṛtakṣaṇā /
MBh, 15, 22, 30.2 vanavāsāya gacchantīṃ rudatī bhadrayā saha //
MBh, 15, 24, 10.1 na ca sā vanavāsāya devīṃ kṛtamatiṃ tadā /
MBh, 15, 28, 5.2 rājyaśriyaṃ parityajya vanavāsam arocayat //
MBh, 15, 30, 14.2 vāsān kṛtvā krameṇātha jagmuste kurupuṃgavāḥ //
MBh, 15, 33, 11.3 apyasyāḥ saphalo rājan vanavāso bhaviṣyati //
MBh, 15, 33, 37.1 tataste vṛkṣamūleṣu kṛtavāsaparigrahāḥ /
MBh, 15, 35, 2.2 kaccinmanaste prīṇāti vanavāse narādhipa //
MBh, 15, 35, 10.1 kaccit te nānutāpo 'sti vanavāsena bhārata /
MBh, 15, 36, 1.2 vanavāsaṃ gate vipra dhṛtarāṣṭre mahīpatau /
MBh, 15, 36, 4.1 vanavāse ca kauravyaḥ kiyantaṃ kālam acyutaḥ /
MBh, 15, 43, 18.2 kathāvaśeṣaṃ dharmajño vanavāsasya sattama //
MBh, 15, 45, 10.1 vanavāsanivṛtteṣu bhavatsu kurunandana /
MBh, 15, 46, 7.2 utsṛjya sumahad dīptaṃ vanavāsam arocayat //
MBh, 15, 46, 9.2 yat samutsṛjya rājyaṃ sā vanavāsam arocayat //
MBh, 15, 47, 25.2 vanavāse tadā trīṇi nagare daśa pañca ca //
Manusmṛti
ManuS, 2, 67.2 patisevā gurau vāso gṛhārtho 'gniparikriyā //
ManuS, 2, 242.1 nābrāhmaṇe gurau śiṣyo vāsam ātyantikaṃ vaset /
ManuS, 2, 243.1 yadi tv ātyantikaṃ vāsaṃ rocayeta guroḥ kule /
ManuS, 12, 78.1 asakṛd garbhavāseṣu vāsaṃ janma ca dāruṇam /
Rāmāyaṇa
Rām, Bā, 30, 18.2 vāsaṃ cakrur munigaṇāḥ śoṇākūle samāhitāḥ //
Rām, Ay, 18, 4.2 yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ //
Rām, Ay, 20, 20.2 āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi //
Rām, Ay, 20, 21.1 pūrvarājarṣivṛttyā hi vanavāso vidhīyate /
Rām, Ay, 21, 25.1 tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā /
Rām, Ay, 24, 16.1 svarge 'pi ca vinā vāso bhavitā yadi rāghava /
Rām, Ay, 25, 4.1 sīte vimucyatām eṣā vanavāsakṛtā matiḥ /
Rām, Ay, 26, 7.2 vanavāsakṛtotsāhā nityam eva mahābala //
Rām, Ay, 26, 8.1 ādeśo vanavāsasya prāptavyaḥ sa mayā kila /
Rām, Ay, 26, 10.1 vanavāse hi jānāmi duḥkhāni bahudhā kila /
Rām, Ay, 26, 11.1 kanyayā ca pitur gehe vanavāsaḥ śruto mayā /
Rām, Ay, 26, 12.2 gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā //
Rām, Ay, 26, 13.2 vanavāsasya śūrasya caryā hi mama rocate //
Rām, Ay, 27, 1.2 vanavāsanimittāya bhartāram idam abravīt //
Rām, Ay, 27, 26.2 vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe //
Rām, Ay, 27, 27.1 yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili /
Rām, Ay, 28, 15.1 sa suhṛjjanam āmantrya vanavāsāya niścitaḥ /
Rām, Ay, 31, 22.2 uvāca rājā samprekṣya vanavāsāya rāghavam //
Rām, Ay, 33, 5.2 caturdaśa vane vāsaṃ varṣāṇi vasato mama //
Rām, Ay, 34, 30.2 kṣayo hi vanavāsasya kṣipram eva bhaviṣyati //
Rām, Ay, 35, 5.1 sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane /
Rām, Ay, 36, 6.2 dharmyaṃ satyavrataṃ rāmaṃ vanavāse pravatsyati //
Rām, Ay, 38, 7.2 tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati //
Rām, Ay, 39, 6.1 araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā /
Rām, Ay, 40, 1.2 anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ //
Rām, Ay, 40, 10.1 na ca tapyed yathā cāsau vanavāsaṃ gate mayi /
Rām, Ay, 40, 22.2 tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī //
Rām, Ay, 41, 2.2 vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi //
Rām, Ay, 42, 17.2 saṃprīyetāmanojñena vāsena hṛtacetasā //
Rām, Ay, 43, 6.2 vanavāse mahāprājñaṃ sānukrośam atandritam //
Rām, Ay, 45, 22.2 nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi //
Rām, Ay, 46, 9.2 tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane //
Rām, Ay, 46, 41.2 āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham //
Rām, Ay, 46, 46.1 vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ /
Rām, Ay, 46, 52.1 parituṣṭā hi sā devī vanavāsaṃ gate mayi /
Rām, Ay, 46, 77.2 adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati //
Rām, Ay, 46, 79.2 ādāya medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayatur vanaspatim //
Rām, Ay, 47, 33.1 sa lakṣmaṇasyottamapuṣkalaṃ vaco niśamya caivaṃ vanavāsam ādarāt /
Rām, Ay, 48, 22.3 anena kāraṇenāham iha vāsaṃ na rocaye //
Rām, Ay, 48, 29.1 praviviktam ahaṃ manye taṃ vāsaṃ bhavataḥ sukham /
Rām, Ay, 48, 29.2 iha vā vanavāsāya vasa rāma mayā saha //
Rām, Ay, 50, 12.2 ayaṃ vāso bhavet tāvad atra saumya ramemahi //
Rām, Ay, 50, 13.2 kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ //
Rām, Ay, 50, 20.2 vāsāya sarve viviśuḥ sametāḥ sabhāṃ yathā devagaṇāḥ sudharmām //
Rām, Ay, 51, 25.2 vanavāsād anuprāptaṃ kasmān na pratibhāṣase //
Rām, Ay, 54, 7.1 vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva /
Rām, Ay, 56, 14.1 vanavāsāya rāmasya pañcarātro 'dya gaṇyate /
Rām, Ay, 58, 54.1 nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam /
Rām, Ay, 65, 8.1 tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau /
Rām, Ay, 65, 10.1 vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānikāṃ nadīm /
Rām, Ay, 67, 8.2 prasthāpya vanavāsāya kathaṃ pāpe na śocasi //
Rām, Ay, 88, 17.1 anena vanavāsena mayā prāptaṃ phaladvayam /
Rām, Ay, 88, 19.2 vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ //
Rām, Ay, 89, 12.2 adhikaṃ puravāsāc ca manye ca tava darśanāt //
Rām, Ay, 91, 11.1 vanavāsam anudhyāya gṛhāya pratineṣyati /
Rām, Ay, 91, 15.2 samantāt tasya śailasya senāvāsam akalpayat //
Rām, Ay, 95, 15.2 nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe //
Rām, Ay, 95, 16.1 samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa /
Rām, Ay, 95, 36.1 atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam /
Rām, Ay, 96, 20.2 vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt //
Rām, Ay, 99, 7.2 caturdaśa vane vāsaṃ varṣāṇi varadānikam //
Rām, Ay, 101, 24.1 kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ /
Rām, Ay, 101, 26.1 vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ /
Rām, Ay, 103, 29.1 upadhir na mayā kāryo vanavāse jugupsitaḥ /
Rām, Ay, 108, 22.2 samarthasyāpi hi sato vāso duḥkham ihādya te //
Rām, Ay, 108, 25.2 samyakprītais tair anumata upadiṣṭārthaḥ puṇyaṃ vāsāya svanilayam upasaṃpede //
Rām, Ay, 109, 1.2 na tatrārocayad vāsaṃ kāraṇair bahubhis tadā //
Rām, Ār, 2, 11.2 kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha //
Rām, Ār, 4, 22.2 niṣedus tadanujñātā labdhavāsā nimantritāḥ //
Rām, Ār, 4, 30.2 ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati //
Rām, Ār, 5, 20.2 tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ /
Rām, Ār, 6, 20.2 etasminn āśrame vāsaṃ ciraṃ tu na samarthaye //
Rām, Ār, 6, 21.2 anvāsya paścimāṃ saṃdhyāṃ tatra vāsam akalpayat //
Rām, Ār, 10, 86.2 śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho //
Rām, Ār, 12, 16.2 iha vāsaṃ pratijñāya mayā saha tapovane //
Rām, Ār, 13, 34.1 so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi /
Rām, Ār, 15, 36.1 niścitāpi hi me buddhir vanavāse dṛḍhavratā /
Rām, Ār, 20, 17.2 niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha //
Rām, Ār, 40, 29.2 anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam /
Rām, Ār, 41, 16.1 samāptavanavāsānāṃ rājyasthānāṃ ca naḥ punaḥ /
Rām, Ār, 44, 22.2 iha vāsaś ca kāntāre cittam unmādayanti me //
Rām, Ār, 44, 23.2 rākṣasānām ayaṃ vāso ghorāṇāṃ kāmarūpiṇām //
Rām, Ār, 44, 27.2 rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā //
Rām, Ār, 45, 26.2 na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini //
Rām, Ār, 53, 27.1 duṣkṛtaṃ yat purā karma vanavāsena tad gatam /
Rām, Ār, 63, 21.1 rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ /
Rām, Ār, 64, 20.1 bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham /
Rām, Ār, 70, 3.1 kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau /
Rām, Ki, 1, 19.2 mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ //
Rām, Ki, 4, 10.2 aiśvaryeṇa vihīnasya vanavāsāśritasya ca //
Rām, Ki, 26, 4.2 pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha //
Rām, Ki, 27, 16.1 samprasthitā mānasavāsalubdhāḥ priyānvitāḥ samprati cakravākāḥ /
Rām, Ki, 36, 6.1 manaḥśilāguhāvāsā vānarāḥ kanakaprabhāḥ /
Rām, Ki, 40, 25.2 rākṣasādhipater vāsaḥ sahasrākṣasamadyuteḥ //
Rām, Ki, 45, 15.2 tatra vāsaḥ sukho 'smākaṃ nirudvigno bhaviṣyati //
Rām, Su, 12, 46.2 vanavāsaratā nityam eṣyate vanacāriṇī //
Rām, Su, 22, 2.2 mahārhaśayanopete na vāsam anumanyase //
Rām, Su, 25, 27.1 priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām /
Rām, Su, 31, 23.2 na hi me tena hīnāyā vāsaḥ svarge 'pi rocate //
Rām, Su, 66, 28.1 nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam /
Rām, Yu, 4, 71.2 rāmaḥ sāgaram āsādya vāsam ājñāpayat tadā //
Rām, Yu, 29, 8.2 rāmaḥ suvelaṃ vāsāya citrasānum upāruhat //
Rām, Yu, 60, 47.2 dhruvaṃ pravekṣyatyamarārivāsam asau samādāya raṇāgralakṣmīm //
Rām, Yu, 88, 46.1 rājyanāśaṃ vane vāsaṃ daṇḍake paridhāvanam /
Rām, Yu, 107, 22.1 nivṛttavanavāso 'si pratijñā saphalā kṛtā /
Rām, Yu, 108, 18.2 lakṣmaṇena saha bhrātrā vāsam ājñāpayat tadā //
Rām, Yu, 109, 20.2 kṛtakāryasya me vāsaḥ kathaṃcid iha saṃmataḥ //
Rām, Utt, 3, 22.1 tat paśya bhagavan kaṃcid deśaṃ vāsāya naḥ prabho /
Rām, Utt, 3, 26.2 nirdoṣastatra te vāso na ca bādhāsti kasyacit //
Rām, Utt, 6, 20.2 yathā vāsaṃ yayur hṛṣṭāḥ praśaṃsanto janārdanam //
Rām, Utt, 45, 17.1 tato vāsam upāgamya gomatītīra āśrame /
Rām, Utt, 47, 5.1 purāham āśrame vāsaṃ rāmapādānuvartinī /
Rām, Utt, 50, 20.2 astam arko gato vāsaṃ gomatyāṃ tāvathoṣatuḥ //
Rām, Utt, 54, 3.2 ācāro raudratā nityaṃ vāso madhuvane sadā //
Rām, Utt, 56, 14.1 ete vo gaṇitā vāsā yatra yatra nivatsyatha /
Rām, Utt, 57, 2.2 vālmīker āśramaṃ puṇyam agacchad vāsam uttamam //
Rām, Utt, 58, 13.2 ṛṣīṇāṃ puṇyakīrtīnām āśrame vāsam abhyayāt //
Rām, Utt, 58, 14.2 kathābhir bahurūpābhir vāsaṃ cakre mahāyaśāḥ //
Rām, Utt, 63, 3.1 sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ /
Rām, Utt, 72, 15.1 tvatsamīpe tu ye sattvā vāsam eṣyanti tāṃ niśām /
Rām, Utt, 72, 16.1 ityuktvā bhārgavo vāsam anyatra samupākramat /
Rām, Utt, 80, 21.2 vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā //
Rām, Utt, 85, 22.2 prahṛṣṭau jagmatur vāsaṃ yatrāsau munipuṃgavaḥ //
Rām, Utt, 94, 12.2 kṛtvā vāsasya niyatiṃ svayam evātmanaḥ purā //
Rām, Utt, 98, 1.2 prajagmur madhurāṃ śīghraṃ cakrur vāsaṃ na cādhvani //
Saundarānanda
SaundĀ, 1, 24.1 śākavṛkṣapraticchannaṃ vāsaṃ yasmācca cakrire /
SaundĀ, 1, 54.1 vāsavṛkṣaṃ guṇavatāmāśrayaṃ śaraṇaiṣiṇām /
SaundĀ, 6, 23.1 sa tu tvadarthaṃ gṛhavāsamīpsan jijīviṣustvatparitoṣahetoḥ /
SaundĀ, 8, 13.1 vanavāsasukhāt parāṅmukhaḥ prayiyāsā gṛhameva yena me /
SaundĀ, 11, 57.2 sunetraḥ punarāvṛtto garbhavāsamupeyivān //
SaundĀ, 11, 58.2 ko nāma svargavāsāya kṣeṣṇave spṛhayed budhaḥ //
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Vaiśeṣikasūtra
VaiśSū, 6, 2, 2.0 abhiṣecanopavāsabrahmacaryagurukulavāsavānaprasthyayajñadānaprokṣaṇadiṅnakṣatramantrakālaniyamāścādṛṣṭāya //
Agnipurāṇa
AgniPur, 6, 8.2 tena vaireṇa sā rāmavanavāsaṃ ca kāṅkṣati //
AgniPur, 6, 15.1 rāmasya ca vane vāsaṃ nava varṣāṇi pañca ca /
AgniPur, 9, 8.1 rāmo 'sya lakṣmaṇaḥ putrau vanavāsaṃ gatau varau /
Amarakośa
AKośa, 2, 26.1 vāsaḥ kuṭī dvayoḥ śālā sabhā saṃjavanaṃ tv idam /
AKośa, 2, 30.1 harmyādi dhanināṃ vāsaḥ prāsādo devabhūbhujām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 82.1 cūtarasendumṛgaiḥ kṛtavāsaṃ mallikayojjvalayā ca sanātham /
Bhallaṭaśataka
BhallŚ, 1, 102.1 sarvaprajāhitakṛte puruṣottamasya vāse samastavibudhaprathiteṣṭasiddhau /
Bodhicaryāvatāra
BoCA, 8, 34.1 adhvānaṃ pratipannasya yathāvāsaparigrahaḥ /
BoCA, 10, 52.2 vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 59.2 cetasyāvāsamadhyena tvāṃ nayāmīti coktavān //
BKŚS, 15, 28.1 atha gatvā svam āvāsaṃ vāsāvāsaṃ praviśya ca /
BKŚS, 15, 59.1 yo hi vāsagṛhe suptaḥ prītayā saha kāntayā /
BKŚS, 18, 72.2 vasantakusumākīrṇaṃ prāviśaṃ vāsamandiram //
BKŚS, 20, 292.1 ghoṣavāsāvasāne ca svavṛtte kathite mayā /
BKŚS, 20, 294.2 hā śūnyam iti sākrandā nirgatā vāsamandirāt //
BKŚS, 21, 59.2 vāsam āvasathe tasya karoti sma dṛḍhodyamaḥ //
BKŚS, 21, 159.2 brahmasthalakavāsādi yad vṛttaṃ tan niveditam //
BKŚS, 25, 70.1 arhatām arhaṇaṃ kṛtvā gandhavāsasragādibhiḥ /
Daśakumāracarita
DKCar, 2, 2, 18.1 svakuṭumbakaṃ cāvasāditam eṣā kumatirna kalyāṇa iti nivārayantyāṃ mayi vanavāsāya kopāt prasthitā //
DKCar, 2, 2, 20.1 atha sā vārayuvatistena tāpasena bhadre nanu duḥkhākaro 'yaṃ vanavāsaḥ //
DKCar, 2, 2, 25.1 pratīkṣasva kānicid dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāsyatīti //
DKCar, 2, 6, 4.1 so 'bhyadhatta saumya suhmapatis tuṅgadhanvā nāmānapatyaḥ prārthitavānamuṣminn āyatane vismṛtavindhyavāsarāgaṃ vasantyā vindhyavāsinyāḥ pādamūlād apatyadvayam //
Divyāvadāna
Divyāv, 2, 375.0 kutrecchasi vastuṃ kutrecchasi vāsaṃ kalpayitum anenāhaṃ bhadanta bhagavatā saṃkṣiptenāvavādena codita icchāmi śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu janapadeṣu vāsaṃ kalpayitum //
Divyāv, 2, 375.0 kutrecchasi vastuṃ kutrecchasi vāsaṃ kalpayitum anenāhaṃ bhadanta bhagavatā saṃkṣiptenāvavādena codita icchāmi śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu janapadeṣu vāsaṃ kalpayitum //
Divyāv, 2, 386.0 sādhu sādhu pūrṇa śakyastvaṃ pūrṇa anena kṣāntisaurabhyena samanvāgataḥ śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu vāsaṃ kalpayitum //
Divyāv, 2, 416.0 nāham yuvābhyāṃ sārdhamekadhye vāsaṃ kalpayāmīti //
Divyāv, 3, 156.0 atha ratnaśikhī samyaksambuddhastayorvinayakālaṃ jñātvā nadyā gaṅgāyāstīre rātriṃ vāsamupagataḥ //
Gaṇakārikā
GaṇaKār, 1, 7.1 vāsaścaryā japadhyānaṃ sadārudrasmṛtistathā /
Harivaṃśa
HV, 9, 77.1 dharme ratiṃ ca satataṃ svarge vāsaṃ tathākṣayam /
HV, 10, 51.3 putraṃ samudraṃ ca vibhuḥ svarge vāsaṃ tathākṣayam //
Harṣacarita
Harṣacarita, 1, 86.2 taralayasi dṛśaṃ kim utsukām akaluṣamānasavāsalālite /
Harṣacarita, 1, 92.1 dṛṣṭvā ca taṃ rāmaṇīyakahṛtahṛdayā tasyaiva tīre vāsamaracayat //
Kirātārjunīya
Kir, 13, 67.2 gopituṃ bhuvam imāṃ marutvatā śailavāsam anunīya lambhitaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 26.1 nināya sātyantahimotkirānilāḥ sahasyarātrīr udavāsatatparā /
KumSaṃ, 8, 56.2 loka eṣa timiraughaveṣṭito garbhavāsa iva vartate niśi //
Kātyāyanasmṛti
KātySmṛ, 1, 437.1 adeśakāladattāni bahirvāsakṛtāni ca /
KātySmṛ, 1, 912.1 grāsācchādanavāsānām ācchedo yatra yoṣitaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 87.1 gato'stamarko bhātīnduryānti vāsāya pakṣiṇaḥ /
KāvyAl, 3, 47.2 vāsāya vāsaraḥ klānto viśatīva tamogṛham //
Kūrmapurāṇa
KūPur, 1, 22, 39.2 vāsamapsarasā bhūyastapoyogamanuttamam //
KūPur, 1, 33, 23.2 vāsaṃ ca tatra niyato vārāṇasyāṃ cakāra saḥ //
KūPur, 2, 14, 85.1 yadi tvātyantikaṃ vāsaṃ kartumicchati vai gurau /
KūPur, 2, 27, 20.1 mṛgaiḥ saha cared vāsaṃ taiḥ sahaiva ca saṃvaset /
KūPur, 2, 28, 20.1 brahmacaryarato nityaṃ vanavāsarato bhavet /
Liṅgapurāṇa
LiPur, 1, 29, 28.1 garbhavāso vasūnāṃ ca śāpena vihitas tathā /
LiPur, 1, 49, 59.2 kṛtavāsāḥ sapatnīkāḥ prasādātparameṣṭhinaḥ //
LiPur, 1, 50, 9.1 sunīle rakṣasāṃ vāsāḥ pañcakoṭiśatāni ca /
LiPur, 1, 53, 12.2 avimuktādupāgamya cakre vāsaṃ sa mandare //
LiPur, 1, 65, 112.2 maṇḍalī meruvāsaś ca devavāhana eva ca //
LiPur, 1, 65, 138.1 hiraṇyabāhuś ca tathā guhāvāsaḥ praveśanaḥ /
LiPur, 1, 86, 42.1 yathā mṛgo mṛtyubhayasya bhīta ucchinnavāso na labheta nidrām /
LiPur, 1, 92, 6.2 avimukteśvaraṃ liṅgaṃ vāsaṃ tatra cakāra saḥ //
LiPur, 1, 92, 42.1 rocate me sadā vāso yena kāryeṇa tacchṛṇu /
LiPur, 1, 92, 155.2 mallikārjunakaṃ caiva mama vāsamidaṃ śubham //
LiPur, 2, 7, 2.2 lakṣmīvāso bhavenmartyaḥ sūta vaktumihārhasi //
LiPur, 2, 9, 55.1 kṛtvauṃkāraṃ pradīpaṃ mṛgaya gṛhapatiṃ sūkṣmam ādyantarasthaṃ saṃyamya dvāravāsaṃ pavanapaṭutaraṃ nāyakaṃ cendriyāṇām /
Matsyapurāṇa
MPur, 28, 9.2 asatsaṃkīrṇavṛtteṣu vāso mama na rocate //
MPur, 28, 11.2 teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate //
MPur, 35, 3.1 sa gataḥ svargavāsaṃ tu nyavasanmuditaḥ sukhī /
MPur, 62, 39.1 iti paṭhati śṛṇoti vā ya itthaṃ giritanayāvratam indravāsasaṃsthaḥ /
MPur, 101, 74.1 niśi kṛtvā jale vāsaṃ prabhāte goprado bhavet /
MPur, 109, 18.3 kathaṃ yogena tatprāptiḥ svargavāsastu karmaṇā //
MPur, 121, 77.2 agniḥ samudravāsastu aurvo'sau vaḍavāmukhaḥ //
MPur, 148, 18.2 devabhūtamanovāsa vetsi jantuviceṣṭitam /
MPur, 154, 129.1 avamatya vimānāni svargavāsavirāgiṇaḥ /
MPur, 154, 568.0 draṣṭumabhyantare nākavāseśvarair indumauliṃ praviṣṭeṣu kakṣāntaram //
MPur, 155, 23.2 śmaśānavāsān nirbhīs tvaṃ nagnatvānna tava trapā /
Nāradasmṛti
NāSmṛ, 2, 11, 37.1 gṛhaṃ kṣetraṃ ca vijñeyaṃ vāsahetuḥ kuṭumbinām /
NāSmṛ, 2, 19, 17.2 adeśakāladṛṣṭatvād vāsasyāpy aviśodhanāt //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 7.2 yathā mṛgā mṛtyubhayasya bhītā udvignavāsā na labhanti nidrām /
PABh zu PāśupSūtra, 1, 7, 7.1 pulinavāsavad vased ity arthaḥ //
PABh zu PāśupSūtra, 3, 1.1, 3.0 avasitaprayojanaḥ pūrvoktair liṅgopakaraṇair anusnānanirmālyaikavāsādyaiḥ prayojanair vinivṛttair lokatas triṣu snānaṃ kurvannapi //
PABh zu PāśupSūtra, 5, 13, 15.0 āha kāṃ vṛttimāsthāya śūnyāgāre guhāyāṃ vāsaḥ kāryaḥ //
PABh zu PāśupSūtra, 5, 29, 14.1 vāso dhyānam akhilakaraṇanirodhastathā smṛtiścaiva /
PABh zu PāśupSūtra, 5, 29, 15.1 vāsārtho lokaśca śūnyāgāraṃ tathā śmaśānaṃ ca /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 5.0 ata eva gūḍhavratopadeśādāyatane vāsa ityatrāyatanaśabdo jane vivakṣito maryādayāyatanāditi kṛtvā baddhasya rudrasya hi śivāyatanavāsānupapatteḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 1.0 grahaṇadhāraṇohāpohavijñānavacanakriyāyathānyāyābhiniveśānāṃ vāsa iti saṃjñā tāntrikī śiṣṭaiḥ kṛtā //
Suśrutasaṃhitā
Su, Sū., 25, 45.2 prāpnuyāt svargavāsaṃ ca hitam ārabhya karmaṇā //
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 2.0 naktaṃ dinaṃ vāso niyamapūrvo'nāhārarūpa upavāsaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 4.0 vijñānādyarthino guruparicaryāparasya tadgṛheṣu vasanaṃ gurukulavāsaḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 12.1 yathecchāvāsaniratāḥ sarvabādhāvivarjitāḥ /
ViPur, 1, 17, 59.1 garbhavāsādi yāvat tu punarjanmopapādanam /
ViPur, 4, 2, 67.1 apyatra vatse bhavatyāḥ sukham uta kiṃcid asukham api te maharṣiḥ snehavān uta saṃsmaryate 'smadgṛhavāsasyety uktā tattanayā pitaram āha //
ViPur, 4, 2, 82.1 sa me samādhir jalavāsamitramatsyasya saṅgāt sahasaiva naṣṭaḥ /
ViPur, 4, 6, 49.1 urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra //
ViPur, 5, 7, 29.2 tenāpi martyavāsena ratirastīti vismayaḥ //
ViPur, 5, 38, 12.2 cakāra vāsaṃ sarvasya janasya munisattama //
ViPur, 5, 38, 71.1 aṣṭāvakraḥ purā vipro jalavāsarato 'bhavat /
Viṣṇusmṛti
ViSmṛ, 23, 57.1 dāhena ca bhuvaḥ śuddhir vāsenāpyathavā gavām /
ViSmṛ, 28, 1.1 atha brahmacāriṇāṃ gurukulavāsaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 63.1 avekṣyā garbhavāsāś ca karmajā gatayas tathā /
YāSmṛ, 3, 241.2 tathaivānāśrame vāsaḥ parānnaparipuṣṭatā //
YāSmṛ, 3, 297.2 vāso gṛhāntake deyam annaṃ vāsaḥ sarakṣaṇam //
Śatakatraya
ŚTr, 1, 69.2 eko vāsaḥ pattane vā vane vā hy ekā bhāryā sundarī vā darī vā //
ŚTr, 3, 38.1 kṛcchreṇāmedhyamadhye niyamitatanubhiḥ sthīyate garbhavāse kāntāviśleṣaduḥkhavyatikaraviṣamo yauvane copabhogaḥ /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 11.2 priyatamaparibhuktaṃ vīkṣamāṇā svadehaṃ vrajati śayanavāsādvāsamanyaṃ hasantī //
ṚtuS, Pañcamaḥ sargaḥ, 11.2 priyatamaparibhuktaṃ vīkṣamāṇā svadehaṃ vrajati śayanavāsādvāsamanyaṃ hasantī //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 34.2 sā śrīḥ svavāsam aravindavanaṃ vihāya yatpādasaubhagam alaṃ bhajate 'nuraktā //
BhāgPur, 10, 1, 9.2 kva vāsaṃ jñātibhiḥ sārdhaṃ kṛtavānsātvatāṃ patiḥ //
BhāgPur, 10, 5, 17.2 vyacaraddivyavāsasrakkaṇṭhābharaṇabhūṣitā //
BhāgPur, 11, 7, 1.3 brahmā bhavo lokapālāḥ svarvāsaṃ me 'bhikāṅkṣiṇaḥ //
BhāgPur, 11, 9, 10.1 vāse bahūnāṃ kalaho bhaved vārttā dvayor api /
BhāgPur, 11, 12, 23.1 adanti caikaṃ phalam asya gṛdhrā grāmecarā ekam araṇyavāsāḥ /
Bhāratamañjarī
BhāMañj, 1, 14.1 vanavāsādibhiḥ kleśaiḥ kupitāste mahāraṇe /
BhāMañj, 1, 1229.1 ito me vanavāso 'stu dvijopekṣāṃ tu na kṣame /
BhāMañj, 5, 63.1 dyūte kṛṣṇāparikleśaṃ vanavāsādi yannṛṇām /
BhāMañj, 5, 98.1 vanavāsāvadhiḥ pūrṇaśchannavāso 'tivāhitaḥ /
BhāMañj, 5, 98.1 vanavāsāvadhiḥ pūrṇaśchannavāso 'tivāhitaḥ /
BhāMañj, 5, 124.2 tadvṛthaivānubhūtāḥ kiṃ vanavāsādiyantraṇāḥ //
BhāMañj, 5, 291.2 garbhavāsavinirmuktā iva naite smaranti tam //
BhāMañj, 9, 60.2 jaghāna mādrītanayo vanavāsadaśāṃ smaran //
BhāMañj, 13, 77.2 vanavāsaṃ parityajya dvijāḥ svagṛhamāyayuḥ //
BhāMañj, 15, 14.1 sa yudhiṣṭhiramabhyetya vanavāsasamutsukaḥ /
BhāMañj, 17, 31.2 śyāmā ca yatra dayitā tatra vāso mamepsitaḥ //
BhāMañj, 18, 5.1 na tatra mama vāso 'sti vrajāmyeṣa namo 'stu te /
Garuḍapurāṇa
GarPur, 1, 46, 2.2 āvāsavāsaveśmādau pure grāme vaṇikpathe //
GarPur, 1, 82, 15.2 vāsaḥ puṃsāṃ kurukṣetre muktireṣā caturvidhā //
GarPur, 1, 86, 17.1 bhāryā svargādivāsaśca svargādāgatya rājyakam /
GarPur, 1, 108, 13.2 paraveśmani vāsaṃ ca na kurvīta kadācana //
GarPur, 1, 108, 25.2 sasarpe ca gṛhe vāso mṛtyureva na saṃśayaḥ //
GarPur, 1, 109, 3.1 varaṃ hi narake vāso na tu duścarite gṛhe /
GarPur, 1, 109, 5.1 tyajeddeśamasadvṛttaṃ vāsaṃ sopadravaṃ tyajet /
GarPur, 1, 109, 16.2 sneho 'nyagehavāsaśca nārīsacchīlanāśanam //
GarPur, 1, 110, 28.2 ete yatra na vidyante tatra vāsaṃ na kārayet //
GarPur, 1, 115, 5.2 paraveśmani vāsaśca śakrādapi harecchriyam //
GarPur, 1, 115, 59.2 ācāntaṃ ghoṣavāsāntaṃ kulasyāntaṃ striyā prabho //
GarPur, 1, 143, 10.1 caturdaśasamāvāso vane rāmasya vāñchitaḥ /
GarPur, 1, 147, 27.1 abhiṣaṅgagraho 'pyasmin akasmād vāsarodane /
GarPur, 1, 158, 10.1 vistīrṇavāsaṃ mūtraṃ syāttathā mārganirodhane /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 21.1 viṣṇor vāsād avanivahanād baddharatnaiḥ śirobhiḥ śeṣaḥ sākṣād ayam iti janaiḥ samyag unnīyamānaḥ /
Hitopadeśa
Hitop, 1, 56.13 tataḥ paścād astaṃ gate savitari bhagavati marīcimālini tau mṛgasya vāsabhūmiṃ gatau /
Hitop, 1, 56.19 ajñātakulaśīlasya vāso deyo na kasyacit /
Hitop, 1, 109.3 pañca yatra na vidyante tatra vāsaṃ na kārayet //
Hitop, 1, 131.2 varaṃ vāso 'raṇye na punar avivekādhipapure varaṃ prāṇatyāgo na punar adhamānām upagamaḥ //
Hitop, 1, 168.3 śūraṃ kṛtajñaṃ dṛḍhasauhṛdaṃ ca lakṣmīḥ svayaṃ vāñchati vāsahetoḥ //
Hitop, 2, 121.9 sasarpe ca gṛhe vāso mṛtyur eva na saṃśayaḥ //
Hitop, 4, 91.2 tad alam idānīṃ gṛhanarakavāsena vanam eva gacchāmi /
Kathāsaritsāgara
KSS, 1, 4, 63.1 te ca trayo 'ndhatāmisravāsābhyāsodyatā iva /
KSS, 1, 6, 133.2 prātar āvāmagacchāva vāsaveśma mahīpateḥ //
KSS, 1, 8, 28.1 dadarśa taṃ samākīrṇaṃ jaṭābhirvanavāsataḥ /
KSS, 2, 2, 35.1 sāpyasambhāṣamāṇaiva tamantarvāsaveśmani /
KSS, 2, 2, 109.2 sāyaṃ rājasutāvāse pāyayitvā madhu nyadhāt //
KSS, 2, 2, 110.1 tato 'tra dīpoddeśena dattvāgniṃ vāsaveśmani /
KSS, 2, 4, 88.2 vāsaveśmāntaraṃ hṛṣṭā kaṇṭhe lagnā nināya tam //
KSS, 2, 4, 156.2 viveśa vāsabhavanaṃ sa tayā kāntayā saha //
KSS, 2, 6, 32.2 vadhūvarau viviśatuḥ paścātsve vāsaveśmani //
KSS, 3, 2, 68.2 pracchannavāsavairūpyasāhāyakamivākarot //
KSS, 3, 4, 63.2 gaṅgopakaṇṭhe vāsaśca vihito hastināpure //
KSS, 3, 4, 279.1 vāsaveśmani tatrāsīj jāgrad eva vidūṣakaḥ /
KSS, 3, 6, 185.1 tataḥ svarāṣṭre vāso 'syās tatra rājñā nyaṣidhyata /
KSS, 4, 2, 104.1 ratestad vāsaveśmeva viśrāntyai girikānanam /
KSS, 4, 2, 151.1 sa ca ślathīkṛtātmīyadeśavāsarasastataḥ /
KSS, 5, 1, 132.2 vināśahetur vāsāya madguḥ skandhaṃ taroriva //
KSS, 5, 2, 52.2 anubhūtāparāścaryagarbhavāso viniryayau //
KSS, 5, 2, 79.1 vārāṇasīṃ ca vāsāya sakuṭumbāḥ śrayāmahe /
KSS, 6, 2, 52.2 surāṇāṃ nandanodyānavāsavairasyadāyinam //
Mukundamālā
MukMā, 1, 7.1 divi vā bhuvi vā mamāstu vāso narake vā narakāntake prakāmam /
MukMā, 1, 22.2 hā naḥ pūrvaṃ vākpravṛttā na tasmiṃstena prāptaṃ garbhavāsādiduḥkham //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 405.2 yadi tvātyantiko vāso rocetāsya guroḥ kule /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 411.2 nābrāhmaṇe gurau śiṣyo vāsamātyantikaṃ vaset /
Rasaratnasamuccaya
RRS, 1, 44.2 prāpnoti brahmapadaṃ na punarbhavavāsajanmaduḥkhāni //
Rasārṇava
RArṇ, 12, 259.2 paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet //
Rājanighaṇṭu
RājNigh, Prabh, 157.2 teṣām eṣa mahān asīmamahimā vanyātmanāṃ vāsabhūr vṛkṣāṇāṃ bhaṇito bhiṣagbhir asamo yo vṛkṣavargākhyayā //
Skandapurāṇa
SkPur, 9, 7.2 namaḥ parvatavāsāya śirohartre ca me purā //
SkPur, 20, 11.2 namaḥ parvatavāsāya dhyānagamyāya vedhase //
SkPur, 21, 36.1 himavadvindhyavāsāya meruparvatavāsine /
SkPur, 25, 46.2 namaḥ parvatavāsebhyo vyāghrarūpebhya eva ca //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 48.1 śvabhre sudūre jhaṭiti svadehaṃ saṃpātayan vāsam asāhasena /
Ānandakanda
ĀK, 1, 23, 466.2 paśyatyuṣṇodakaṃ yatra vāsaṃ tatraiva kārayet //
Āryāsaptaśatī
Āsapt, 2, 315.2 kastūrī na mṛgodaravāsavaśād visratām eti //
Āsapt, 2, 317.2 bhāra iva viṣamabhāryaḥ sudurvaho bhavati gṛhavāsaḥ //
Āsapt, 2, 510.1 vāpīkacche vāsaḥ kaṇṭakavṛtayaḥ sajāgarā bhramarāḥ /
Āsapt, 2, 651.1 sakalaguṇaikaniketana dānavavāsena gharaṇiruharājaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 5, 12.0 yadyapi ca ṛṣayo bharadvājadvārā indrādadhigatāyurvedāḥ tathāpi grāmyavāsakṛtamanoglānyā na tathā sphuṭārtho vartata iti śaṅkayā punarindras tānupadiśati //
Śukasaptati
Śusa, 9, 4.15 sā ca nijavāsādvisarjitā /
Śyainikaśāstra
Śyainikaśāstra, 4, 3.2 kuhyādiṣv ayamevokto vāsādiṣvapi śasyate //
Śyainikaśāstra, 4, 32.1 vājā vāsā vesarāśca sicānāśca caturvidhāḥ /
Śyainikaśāstra, 4, 41.2 śikārāśceti vāsānāṃ caturdhā jātirucyate //
Śyainikaśāstra, 5, 5.1 tato dvihīnā vāsānāṃ dvihīnāṃ punarādiśet /
Śyainikaśāstra, 6, 24.2 vāsādyāḥ pañcaṣāḥ śastāḥ kramo moke puroditaḥ //
Śyainikaśāstra, 6, 25.2 yathā bhavenna kuhyādervāsādermiśraṇādbhayam //
Śyainikaśāstra, 6, 55.1 atha vāsādimoko'pi śritāpaśritakādibhiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 45.2 gokarṇe sarvadā vāsaṃ maraṇam muktimaṇḍape /
GokPurS, 2, 23.1 gokarṇakṣetravāsāya mahābala namo namaḥ /
GokPurS, 2, 34.1 tadā prabhṛti gokarṇe vāsaṃ cakrur divaukasaḥ /
GokPurS, 7, 42.2 icchāvāsaṃ bhūtale ca yathākāmaṃ jagāma ha //
Haribhaktivilāsa
HBhVil, 1, 75.2 tayor vatsaravāsena jñātānyonyasvabhāvayoḥ /
HBhVil, 4, 44.2 tasya brahmapade vāsaḥ krīḍate brahmaṇā saha //
HBhVil, 4, 50.3 sadaiva tasya loke tu vāsas tasya na cānyataḥ //
HBhVil, 5, 373.1 narakaṃ garbhavāsaṃ ca tiryaktvaṃ kṛmiyonitām /
HBhVil, 5, 434.2 kāśīvāse yugāny aṣṭau dinenaikena tad bhavet //
Haṃsadūta
Haṃsadūta, 1, 55.1 sarojānāṃ vyūhaḥ śriyam abhilaṣan yasya padayor yayau rāgāḍhyānāṃ vidhuramudavāsavratavidhim /
Kokilasaṃdeśa
KokSam, 1, 86.2 tulyacchāyasmṛtanavatamālāvalīvāsasaukhyo manye lokaiḥ kṣaṇamiva pṛthaṅno vibhāviṣyase tvam //
KokSam, 1, 87.1 kālīvāsaṃ bhaja pathi mahat kānanaṃ yatra śaśvat sevāyāte tridaśanikare śrāddhadevaupavāhyam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 72.2 punaḥ pratyāgate veśma vāsārtham upasarpati //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 76.1 tasyaiva ca mahādhanasya puruṣasya gṛhaparisare kaṭapalikuñcikāyāṃ vāsaṃ kalpayeyuḥ //
SDhPS, 4, 99.1 atha viṃśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet //
SDhPS, 4, 111.1 tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet tāmeva daridracintāmanuvicintayamānaḥ //
SDhPS, 6, 38.1 kūṭāgāraparibhogeṣu cātra puruṣā vāsaṃ kalpayiṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 2.3 kathaṃ ca nityadā vāsa ekasthāneṣu jāyate //
SkPur (Rkh), Revākhaṇḍa, 39, 18.2 vidhinā ye pradāsyanti teṣāṃ vāsastriviṣṭape //
SkPur (Rkh), Revākhaṇḍa, 41, 26.2 svarge vāso bhavettasya putrapautraiḥ samanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 26.2 tasya vāso bhavet tatra yatrāham iti nānyathā //
SkPur (Rkh), Revākhaṇḍa, 50, 32.2 tasya vāso bhavet tatra padaṃ yatra nirāmayam //
SkPur (Rkh), Revākhaṇḍa, 55, 1.3 kiṃ cakāra kva vā vāsaṃ kimāhāro babhūva ha //
SkPur (Rkh), Revākhaṇḍa, 56, 50.1 na tasya sambhavo martye tasya vāso bhaved divi /
SkPur (Rkh), Revākhaṇḍa, 61, 10.1 dātavyaṃ parayā bhaktyā svarge vāsamabhīpsatā /
SkPur (Rkh), Revākhaṇḍa, 67, 106.1 sparśamātre manuṣyāṇāṃ rudravāso 'bhijāyate /
SkPur (Rkh), Revākhaṇḍa, 72, 57.1 tasya dānasya bhāvena svarge vāso bhaveddhruvam /
SkPur (Rkh), Revākhaṇḍa, 72, 62.2 satyaṃ te svargādāyātāḥ svarge vāsaṃ vrajanti te //
SkPur (Rkh), Revākhaṇḍa, 74, 3.2 pātakasya vināśārthaṃ svargavāsapradas tathā //
SkPur (Rkh), Revākhaṇḍa, 81, 7.2 varuṇasya pure vāso yāvad ābhūtasaṃplavam //
SkPur (Rkh), Revākhaṇḍa, 85, 80.1 tasya vāsaḥ sadā rājanna naśyati kadācana /
SkPur (Rkh), Revākhaṇḍa, 94, 4.1 sa yāti paramaṃ sthānaṃ yatra vāsaḥ pinākinaḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 11.2 tasya vāsaḥ śivopānte śakraloke na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 82.2 yonivāse mahāprājñi devā naiva vrajanti ca //
SkPur (Rkh), Revākhaṇḍa, 103, 137.1 svargavāsaṃ sutādbāhyaṃ vidyate na tu pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 103, 142.1 mṛṣṭānnaṃ brāhmaṇasyārthe svarge vāsaṃ tu yānti te /
SkPur (Rkh), Revākhaṇḍa, 112, 6.2 brahmalakṣmyāḥ sadāvāsam akṣayaṃ cāvyayaṃ sutam //
SkPur (Rkh), Revākhaṇḍa, 129, 4.2 prāyaścittāni kurvanti teṣāṃ vāsastriviṣṭape //
SkPur (Rkh), Revākhaṇḍa, 133, 30.2 pālayiṣyanti satataṃ teṣāṃ vāsastriviṣṭape //
SkPur (Rkh), Revākhaṇḍa, 141, 5.3 tava pārśve mahādeva vāso me pratidīyatām //
SkPur (Rkh), Revākhaṇḍa, 142, 62.2 narake tasya vāsaḥ syād yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 147, 4.2 garbhavāse matisteṣāṃ na jāyeta kadācana //
SkPur (Rkh), Revākhaṇḍa, 147, 5.1 garbhavāso hi duḥkhāya na sukhāya kadācana /
SkPur (Rkh), Revākhaṇḍa, 155, 80.1 mahārauravamāśritya dhruvaṃ vāso yamālaye /
SkPur (Rkh), Revākhaṇḍa, 159, 55.1 kathaṃ tasyāḥ pramucyante keṣāṃ vāsastu saṃtatam /
SkPur (Rkh), Revākhaṇḍa, 159, 64.1 avajānanti mūḍhā ye teṣāṃ vāsastu saṃtatam /
SkPur (Rkh), Revākhaṇḍa, 159, 68.2 āhūya nāsti yo brūte tasya vāsastu saṃtatam //
SkPur (Rkh), Revākhaṇḍa, 159, 97.1 manvantaraṃ śive loke vāso bhavati durlabhe /
SkPur (Rkh), Revākhaṇḍa, 176, 24.1 pūjayiṣyati piṅgeśaṃ tasya vāsastriviṣṭape /
SkPur (Rkh), Revākhaṇḍa, 182, 40.1 vāsas teṣāṃ śive loke matprasādād bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 182, 43.1 ye snapanti virūpākṣaṃ teṣāṃ vāsastriviṣṭape /
SkPur (Rkh), Revākhaṇḍa, 184, 15.2 saṃcintya devo manasā smarārirvāsāya buddhiṃ tatra tīrthe cakāra //
SkPur (Rkh), Revākhaṇḍa, 218, 56.1 priyavāse śive loke vasanti kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 223, 3.1 pitṛśāpaparikliṣṭā garbhavāsāya bhārata /
SkPur (Rkh), Revākhaṇḍa, 223, 8.1 tataḥ śivālayaṃ yāti garbhavāsaṃ na paśyati /
SkPur (Rkh), Revākhaṇḍa, 232, 33.2 śriyaṃ saukhyaṃ svargavāsaṃ janma caivottame kule //
Sātvatatantra
SātT, 2, 34.2 gatvā gṛhān gṛhapateḥ pitur āptajāyāvācaṃ niśamya vanavāsam agāt sabhāryaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /