Occurrences

Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Ṛtusaṃhāra
Haṃsasaṃdeśa
Kathāsaritsāgara
Śukasaptati

Vasiṣṭhadharmasūtra
VasDhS, 29, 6.1 nāgādhipatir udakavāsāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 12, 10.0 piśitāmaṃ caṇḍālaṃ sūtikāṃ rajasvalāṃ tedanīm apahastakān śmaśānaṃ sarvāṇi ca śavarūpāṇi yāny āsye na praviśeyuḥ svasya vāsān nirasan //
Mahābhārata
MBh, 1, 3, 83.1 sa upādhyāyenānujñātaḥ samāvṛttas tasmād gurukulavāsād gṛhāśramaṃ pratyapadyata /
MBh, 3, 182, 19.2 tejasvideśavāsācca tasmān mṛtyubhayaṃ na naḥ //
MBh, 4, 1, 2.75 krośamātram atikramya tasmād vāsānnimittataḥ /
MBh, 5, 3, 9.2 vanavāsād vimuktastu prāptaḥ paitāmahaṃ padam //
MBh, 5, 8, 19.2 araṇyavāsād diṣṭyāsi vimukto jayatāṃ vara //
MBh, 7, 102, 20.2 vanavāsānnivṛttāḥ sma na ca yuddheṣu nirjitāḥ //
MBh, 9, 2, 43.1 nānyad atra paraṃ manye vanavāsād ṛte prabho /
MBh, 13, 86, 14.2 skannatvāt skandatāṃ cāpa guhāvāsād guho 'bhavat //
MBh, 13, 95, 27.3 variṣṭhatvācca vāsācca vasiṣṭha iti viddhi mām //
Rāmāyaṇa
Rām, Ay, 51, 25.2 vanavāsād anuprāptaṃ kasmān na pratibhāṣase //
Rām, Ay, 89, 12.2 adhikaṃ puravāsāc ca manye ca tava darśanāt //
Matsyapurāṇa
MPur, 155, 23.2 śmaśānavāsān nirbhīs tvaṃ nagnatvānna tava trapā /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 11.2 priyatamaparibhuktaṃ vīkṣamāṇā svadehaṃ vrajati śayanavāsādvāsamanyaṃ hasantī //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 21.1 viṣṇor vāsād avanivahanād baddharatnaiḥ śirobhiḥ śeṣaḥ sākṣād ayam iti janaiḥ samyag unnīyamānaḥ /
Kathāsaritsāgara
KSS, 1, 8, 28.1 dadarśa taṃ samākīrṇaṃ jaṭābhirvanavāsataḥ /
Śukasaptati
Śusa, 9, 4.15 sā ca nijavāsādvisarjitā /