Occurrences

Kātyāyanaśrautasūtra
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Śyainikaśāstra

Kātyāyanaśrautasūtra
KātyŚS, 20, 2, 16.0 rathakāragṛhavāsāś ca //
Mahābhārata
MBh, 4, 1, 3.4 nivṛttavanavāsāste satyasaṃdhā yaśasvinaḥ /
MBh, 4, 5, 2.3 nivṛttavanavāsā vai svarāṣṭraṃ prepsavastadā /
Rāmāyaṇa
Rām, Ār, 4, 22.2 niṣedus tadanujñātā labdhavāsā nimantritāḥ //
Rām, Ki, 36, 6.1 manaḥśilāguhāvāsā vānarāḥ kanakaprabhāḥ /
Rām, Utt, 56, 14.1 ete vo gaṇitā vāsā yatra yatra nivatsyatha /
Liṅgapurāṇa
LiPur, 1, 49, 59.2 kṛtavāsāḥ sapatnīkāḥ prasādātparameṣṭhinaḥ //
LiPur, 1, 50, 9.1 sunīle rakṣasāṃ vāsāḥ pañcakoṭiśatāni ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 7.2 yathā mṛgā mṛtyubhayasya bhītā udvignavāsā na labhanti nidrām /
Yājñavalkyasmṛti
YāSmṛ, 3, 63.1 avekṣyā garbhavāsāś ca karmajā gatayas tathā /
Bhāgavatapurāṇa
BhāgPur, 11, 12, 23.1 adanti caikaṃ phalam asya gṛdhrā grāmecarā ekam araṇyavāsāḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 32.1 vājā vāsā vesarāśca sicānāśca caturvidhāḥ /