Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 4.1 tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ /
MBh, 1, 1, 4.5 tasya tad vacanaṃ śrutvā naimiṣāraṇyavāsinaḥ /
MBh, 1, 2, 121.2 nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ //
MBh, 1, 2, 126.41 nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ /
MBh, 1, 8, 21.2 pramatiḥ saha putreṇa tathānye vanavāsinaḥ //
MBh, 1, 13, 6.3 kṛṣṇadvaipāyanaproktaṃ naimiṣāraṇyavāsinaḥ //
MBh, 1, 13, 13.2 mūṣakena nigūḍhena garte 'smin nityavāsinā //
MBh, 1, 16, 20.2 pātālatalavāsīni vilayaṃ samupānayat //
MBh, 1, 40, 6.1 nṛpaṃ śiśuṃ tasya sutaṃ pracakrire sametya sarve puravāsino janāḥ /
MBh, 1, 41, 6.2 durbalaṃ khāditair mūlair ākhunā bilavāsinā //
MBh, 1, 57, 68.46 ṛṣayo 'bhyāgamaṃstatra naimiṣāraṇyavāsinaḥ /
MBh, 1, 86, 7.2 araṇyavāsī sukṛte dadhāti vimucyāraṇye svaśarīradhātūn //
MBh, 1, 86, 17.10 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
MBh, 1, 106, 10.3 devo 'yam ityamanyanta carantaṃ vanavāsinaḥ //
MBh, 1, 110, 34.1 vānaprasthajanasyāpi darśanaṃ kulavāsinām /
MBh, 1, 110, 34.2 nāpriyāṇyācarañ jātu kiṃ punar grāmavāsinām //
MBh, 1, 114, 28.5 śṛṇvatāṃ sarvabhūtānāṃ teṣāṃ cāśramavāsinām /
MBh, 1, 117, 10.2 sadārāstāpasān draṣṭuṃ niryayuḥ puravāsinaḥ //
MBh, 1, 135, 21.1 na cainān anvabudhyanta narā nagaravāsinaḥ /
MBh, 1, 150, 27.1 yathā tvidaṃ na vindeyur narā nagaravāsinaḥ /
MBh, 1, 151, 1.17 piśitodanam ājahrur athāsmai puravāsinaḥ /
MBh, 1, 152, 5.2 nagare pratyadṛśyanta narair nagaravāsibhiḥ //
MBh, 1, 152, 10.1 tataḥ sahasraśo rājan narā nagaravāsinaḥ /
MBh, 1, 168, 17.1 dadṛśustaṃ tato rājann ayodhyāvāsino janāḥ /
MBh, 1, 181, 35.1 brāhmaṇaistu praticchannau rauravājinavāsibhiḥ /
MBh, 1, 192, 7.27 teṣām ihopayātānām eṣāṃ ca puravāsinām /
MBh, 1, 199, 48.2 pāṇḍavāḥ samapadyanta khāṇḍavaprasthavāsinaḥ //
MBh, 1, 202, 8.2 samudravāsinaḥ sarvān mlecchajātīn vijigyatuḥ //
MBh, 1, 210, 17.1 didṛkṣavaśca kaunteyaṃ dvārakāvāsino janāḥ /
MBh, 1, 212, 1.136 yatinā caratā lokān khāṇḍavaprasthavāsinī /
MBh, 1, 212, 1.386 meghasvanam ivākāśe śuśruvuḥ puravāsinaḥ /
MBh, 1, 213, 20.13 dadṛśur yānamukhyāni dāśārhapuravāsinām /
MBh, 1, 213, 22.9 tatastu yānānyāsādya dāśārhapuravāsinām /
MBh, 1, 222, 3.2 mṛtyur no bilavāsibhyo bhaven mātar asaṃśayam //
MBh, 2, 5, 83.1 kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ /
MBh, 2, 12, 29.2 dvārakāvāsinaṃ kṛṣṇaṃ dvāravatyāṃ samāsadat /
MBh, 2, 19, 14.2 bārhadrathaiḥ pūjyamānaṃ tathā nagaravāsibhiḥ //
MBh, 2, 20, 7.1 tvayā copahṛtā rājan kṣatriyā lokavāsinaḥ /
MBh, 2, 23, 19.2 anyaiśca bahubhir yodhaiḥ sāgarānūpavāsibhiḥ //
MBh, 2, 24, 4.2 kulūtavāsinaṃ rājan bṛhantam upajagmivān //
MBh, 2, 24, 15.1 pauravaṃ tu vinirjitya dasyūn parvatavāsinaḥ /
MBh, 2, 24, 18.2 uraśāvāsinaṃ caiva rocamānaṃ raṇe 'jayat //
MBh, 2, 27, 18.2 tato vijigye balavān rājñaḥ parvatavāsinaḥ //
MBh, 2, 27, 23.1 suhmānām adhipaṃ caiva ye ca sāgaravāsinaḥ /
MBh, 2, 27, 25.1 sa sarvānmlecchanṛpatīn sāgaradvīpavāsinaḥ /
MBh, 2, 28, 17.2 tatra māhiṣmatīvāsī bhagavān havyavāhanaḥ /
MBh, 2, 28, 47.1 ekapādāṃśca puruṣān kevalān vanavāsinaḥ /
MBh, 2, 29, 7.2 punaśca parivṛtyātha puṣkarāraṇyavāsinaḥ //
MBh, 2, 29, 9.2 vartayanti ca ye matsyair ye ca parvatavāsinaḥ //
MBh, 2, 31, 10.1 saha sarvaistathā mlecchaiḥ sāgarānūpavāsibhiḥ /
MBh, 2, 47, 19.1 cīnān hūṇāñ śakān oḍrān parvatāntaravāsinaḥ /
MBh, 2, 61, 44.1 idaṃ me vākyam ādaddhvaṃ kṣatriyā lokavāsinaḥ /
MBh, 3, 17, 28.1 tato vyākulitaṃ sarvaṃ dvārakāvāsi tad balam /
MBh, 3, 23, 49.1 brāhmaṇāś ca viśaś caiva tathā viṣayavāsinaḥ /
MBh, 3, 28, 19.1 bhīmasenam imaṃ cāpi duḥkhitaṃ vanavāsinam /
MBh, 3, 45, 24.1 pātālavāsino raudrā danoḥ putrā mahābalāḥ /
MBh, 3, 48, 19.1 sāgarānūpagāṃś caiva ye ca pattanavāsinaḥ /
MBh, 3, 48, 19.2 siṃhalān barbarān mlecchān ye ca jāṅgalavāsinaḥ //
MBh, 3, 56, 17.1 tatas te mantriṇaḥ sarve te caiva puravāsinaḥ /
MBh, 3, 62, 19.2 unmattām iva gacchantīṃ dadṛśuḥ puravāsinaḥ //
MBh, 3, 62, 26.1 sairandhrīṃ jātisampannāṃ bhujiṣyāṃ kāmavāsinīm /
MBh, 3, 68, 21.1 gatvā sudeva nagarīm ayodhyāvāsinaṃ nṛpam /
MBh, 3, 91, 1.2 tataḥ prayāntaṃ kaunteyaṃ brāhmaṇā vanavāsinaḥ /
MBh, 3, 91, 25.1 dhaumyena sahitā vīrās tathānyair vanavāsibhiḥ /
MBh, 3, 98, 16.2 aparaiś cāpi saṃlīnair guhākandaravāsibhiḥ //
MBh, 3, 117, 15.1 evaṃ vairam abhūt tasya kṣatriyair lokavāsibhiḥ /
MBh, 3, 146, 34.2 draupadyā vanavāsinyāḥ priyaṃ kartuṃ samudyataḥ //
MBh, 3, 149, 36.2 bhaikṣahomavratair hīnās tathaiva guruvāsinām //
MBh, 3, 159, 11.2 manniyuktā manuṣyendra sarve ca girivāsinaḥ /
MBh, 3, 178, 29.1 sarvajñaṃ tvāṃ kathaṃ moha āviśat svargavāsinam /
MBh, 3, 178, 34.2 karān mama prayacchanti sarve trailokyavāsinaḥ //
MBh, 3, 189, 3.1 tacchīlam anuvartsyante manuṣyā lokavāsinaḥ /
MBh, 3, 215, 6.1 ṣaḍbhir eva tadā jātam āhus tad vanavāsinaḥ /
MBh, 3, 216, 2.1 ete cānye ca bahavo ghorās tridivavāsinaḥ /
MBh, 3, 226, 3.1 prācyāś ca dākṣiṇātyāś ca pratīcyodīcyavāsinaḥ /
MBh, 3, 226, 11.2 paśyāmas tāñśriyā hīnān pāṇḍavān vanavāsinaḥ //
MBh, 3, 226, 12.2 vasantaḥ pāṇḍavāḥ sārdhaṃ brāhmaṇair vanavāsibhiḥ //
MBh, 3, 233, 8.2 vyūḍhānīkā vyatiṣṭhanta gandhamādanavāsinaḥ //
MBh, 3, 238, 36.2 nityam eva priyaṃ kāryaṃ rājño viṣayavāsibhiḥ /
MBh, 3, 238, 39.1 senājīvaiś ca kauravya tathā viṣayavāsibhiḥ /
MBh, 3, 238, 42.1 yadyevaṃ pāṇḍavai rājan bhavadviṣayavāsibhiḥ /
MBh, 3, 238, 46.1 avaśyam eva nṛpate rājño viṣayavāsibhiḥ /
MBh, 3, 239, 18.2 pātālavāsino raudrāḥ pūrvaṃ devair vinirjitāḥ //
MBh, 3, 246, 29.1 aho dānaṃ vighuṣṭaṃ te sumahat svargavāsibhiḥ /
MBh, 3, 251, 15.2 araṇyavāsinaḥ pārthān nānuroddhuṃ tvam arhasi //
MBh, 3, 267, 5.1 gandhamādanavāsī tu prathito gandhamādanaḥ /
MBh, 3, 279, 15.2 tataḥ sarvān samānīya dvijān āśramavāsinaḥ /
MBh, 3, 281, 82.2 vicinoti ca māṃ tātaḥ sahaivāśramavāsibhiḥ //
MBh, 3, 281, 91.2 ekaikam asyāṃ velāyāṃ pṛcchatyāśramavāsinam //
MBh, 3, 282, 6.1 tato 'bhisṛtya tair vipraiḥ sarvair āśramavāsibhiḥ /
MBh, 3, 282, 27.1 tato rājñā sahāsīnāḥ sarve te vanavāsinaḥ /
MBh, 3, 283, 9.1 tato 'bhivādya tān vṛddhān dvijān āśramavāsinaḥ /
MBh, 4, 25, 11.2 anveṣṭavyāśca nipuṇaṃ pāṇḍavāśchannavāsinaḥ //
MBh, 4, 33, 20.2 gatimanto bhavantvadya sarve viṣayavāsinaḥ //
MBh, 4, 43, 18.1 śatror mayābhipannānāṃ bhūtānāṃ dhvajavāsinām /
MBh, 4, 48, 22.2 amānuṣāṇāṃ teṣāṃ ca bhūtānāṃ dhvajavāsinām //
MBh, 5, 4, 11.2 bhagadattāya rājñe ca pūrvasāgaravāsine //
MBh, 5, 19, 9.1 tathaiva pāṇḍyo rājendra sāgarānūpavāsibhiḥ /
MBh, 5, 19, 19.1 jayadrathamukhāścānye sindhusauvīravāsinaḥ /
MBh, 5, 19, 23.1 tathā māhiṣmatīvāsī nīlo nīlāyudhaiḥ saha /
MBh, 5, 19, 23.2 mahīpālo mahāvīryair dakṣiṇāpathavāsibhiḥ //
MBh, 5, 58, 21.2 yad govindeti cukrośa kṛṣṇā māṃ dūravāsinam //
MBh, 5, 60, 17.1 nikāmavarṣī parjanyo rājan viṣayavāsinām /
MBh, 5, 78, 7.1 anyathā buddhayo hyāsann asmāsu vanavāsiṣu /
MBh, 5, 103, 28.2 baladāhavidagdhasya pakṣiṇo dhvajavāsinaḥ //
MBh, 5, 118, 20.1 evaṃ vicārayantaste rājānaḥ svargavāsinaḥ /
MBh, 5, 121, 8.1 āvṛtaṃ tamasā cetaḥ sarveṣāṃ svargavāsinām /
MBh, 5, 121, 14.2 abhimānena rājendra dhikkṛtaḥ svargavāsibhiḥ //
MBh, 5, 155, 3.1 yaḥ kiṃpuruṣasiṃhasya gandhamādanavāsinaḥ /
MBh, 5, 163, 4.1 nīlo māhiṣmatīvāsī nīlavarmadharastava /
MBh, 5, 166, 34.1 dānavānāṃ sahasrāṇi hiraṇyapuravāsinām /
MBh, 5, 196, 13.2 kuśalā api rājendra narā nagaravāsinaḥ //
MBh, 6, 5, 12.2 araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ //
MBh, 6, 5, 12.2 araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ //
MBh, 6, 5, 16.1 grāmyāṇāṃ puruṣaḥ śreṣṭhaḥ siṃhaścāraṇyavāsinām /
MBh, 6, 9, 1.3 ācakṣva me yathātattvaṃ ye ca parvatavāsinaḥ //
MBh, 6, 86, 4.1 vanāyujānāṃ śubhrāṇāṃ tathā parvatavāsinām /
MBh, 7, 6, 6.1 madrāstrigartāḥ sāmbaṣṭhāḥ pratīcyodīcyavāsinaḥ /
MBh, 7, 9, 65.2 gatiṃ yasya na yāsyanti mānuṣā lokavāsinaḥ //
MBh, 7, 10, 3.2 jaghāna hayarājaṃ yo yamunāvanavāsinam //
MBh, 7, 10, 20.1 yudhi pañcajanaṃ hatvā pātālatalavāsinam /
MBh, 7, 49, 17.1 mahendraśatravo yena hiraṇyapuravāsinaḥ /
MBh, 7, 53, 22.1 dānavānāṃ sahasrāṇi hiraṇyapuravāsinām /
MBh, 7, 68, 45.2 prādravanta raṇe bhītā girigahvaravāsinaḥ //
MBh, 7, 87, 37.2 mlecchānāṃ pāpakartṝṇāṃ himavaddurgavāsinām //
MBh, 7, 97, 32.1 tato gajaśiśuprakhyair upalaiḥ śailavāsinaḥ /
MBh, 7, 158, 46.2 tatrāvadhīnmahābāhuḥ saindhavaṃ dūravāsinam //
MBh, 7, 160, 19.1 dānavānāṃ sahasrāṇi hiraṇyapuravāsinām /
MBh, 8, 4, 15.1 kirātānām adhipatiḥ sāgarānūpavāsinām /
MBh, 8, 4, 92.1 ānartavāsī hṛdikātmajo 'sau mahārathaḥ sātvatānāṃ variṣṭhaḥ /
MBh, 8, 30, 20.2 mām anusmaratī śete bāhlīkaṃ kuruvāsinam //
MBh, 8, 51, 19.2 mlecchāś ca pārvatīyāś ca sāgarānūpavāsinaḥ /
MBh, 8, 62, 48.1 vṛko dvipasthaṃ girirājavāsinaṃ bhṛśaṃ śarair dvādaśabhiḥ parābhinat /
MBh, 9, 16, 63.2 puṇyakṣayam iva prāpya patantaṃ svargavāsinam //
MBh, 9, 38, 1.2 uṣitvā tatra rāmastu sampūjyāśramavāsinaḥ /
MBh, 10, 12, 33.1 dvārakāvāsibhiścānyair vṛṣṇyandhakamahārathaiḥ /
MBh, 12, 1, 16.2 dvārakāvāsinī kṛṣṇam itaḥ pratigataṃ harim //
MBh, 12, 9, 9.1 vānaprasthajanasyāpi darśanaṃ kulavāsinaḥ /
MBh, 12, 9, 9.2 nāpriyāṇyācariṣyāmi kiṃ punar grāmavāsinām //
MBh, 12, 19, 12.1 ajātaśmaśravo dhīrāstathānye vanavāsinaḥ /
MBh, 12, 38, 45.1 abhiyāne tu pārthasya narair nagaravāsibhiḥ /
MBh, 12, 39, 1.2 praveśane tu pārthānāṃ janasya puravāsinaḥ /
MBh, 12, 57, 35.1 svakarmaniratā yasya janā viṣayavāsinaḥ /
MBh, 12, 63, 23.2 caturṇāṃ rājaśārdūla prāhur āśramavāsinām //
MBh, 12, 64, 3.1 apratyakṣaṃ bahudvāraṃ dharmam āśramavāsinām /
MBh, 12, 65, 15.1 kathaṃ dharmaṃ careyuste sarve viṣayavāsinaḥ /
MBh, 12, 65, 17.3 ācāryaguruśuśrūṣā tathaivāśramavāsinām //
MBh, 12, 88, 34.1 upekṣitā hi naśyeyur gomino 'raṇyavāsinaḥ /
MBh, 12, 112, 30.1 rājopakrośadoṣāśca sarve saṃśrayavāsinām /
MBh, 12, 149, 89.3 śmaśānavāsinā nityaṃ rātriṃ mṛgayatā tadā //
MBh, 12, 184, 10.6 gurukulavāsinaḥ parivrājakā ye cānye saṃkalpitavrataniyamadharmānuṣṭhāyinas teṣām apyata eva bhikṣābalisaṃvibhāgāḥ pravartante //
MBh, 12, 276, 56.1 tathāśīlā hi rājānaḥ sarvān viṣayavāsinaḥ /
MBh, 12, 284, 17.2 saṃsiddhāstapasā tāta ye cānye svargavāsinaḥ //
MBh, 12, 308, 168.1 niyamo hyeṣa dharmeṣu yatīnāṃ śūnyavāsitā /
MBh, 12, 322, 14.2 teṣāṃ lakṣaṇam etaddhi yacchvetadvīpavāsinām //
MBh, 12, 326, 76.3 baliṃ caiva kariṣyāmi pātālatalavāsinam //
MBh, 12, 327, 93.1 samudravāsine nityaṃ haraye muñjakeśine /
MBh, 13, 10, 59.2 saṃmataścābhavat teṣām āśrame ''śramavāsinām //
MBh, 13, 24, 27.1 agnihotrī ca yo vipro grāmavāsī ca yo bhavet /
MBh, 13, 48, 11.1 śūdraścaṇḍālam atyugraṃ vadhyaghnaṃ bāhyavāsinam /
MBh, 13, 71, 6.2 svarlokavāsināṃ lakṣmīm abhibhūya svayā tviṣā /
MBh, 13, 71, 6.3 golokavāsinaḥ paśye vrajataḥ saṃśayo 'tra me //
MBh, 13, 129, 21.1 sarvabhūtadayā dharmo na caikagrāmavāsitā /
MBh, 14, 43, 1.3 kuñjaro vāhanānāṃ ca siṃhaścāraṇyavāsinām //
MBh, 14, 43, 2.1 aviḥ paśūnāṃ sarveṣām ākhuśca bilavāsinām /
MBh, 14, 88, 9.1 āgamad dvārakāvāsī mamāptaḥ puruṣo nṛpa /
MBh, 15, 23, 20.1 śvaśrūśvaśurayoḥ kṛtvā śuśrūṣāṃ vanavāsinoḥ /
MBh, 15, 25, 2.1 tatrainaṃ paryupātiṣṭhan brāhmaṇā rāṣṭravāsinaḥ /
MBh, 15, 25, 15.1 tathaiva devī gāndhārī valkalājinavāsinī /
MBh, 16, 2, 18.2 surāsavo na kartavyaḥ sarvair nagaravāsibhiḥ //
MBh, 16, 8, 20.2 dvārakāvāsinaḥ paurāḥ sarva eva nararṣabha //
MBh, 16, 8, 41.1 tad adbhutam abhiprekṣya dvārakāvāsino janāḥ /
MBh, 16, 8, 73.1 dvārakāvāsino ye tu puruṣāḥ pārtham anvayuḥ /
MBh, 17, 1, 24.2 nyavartanta tataḥ sarve narā nagaravāsinaḥ //
MBh, 18, 1, 13.2 sadbhiśca rājapravarair ya ime svargavāsinaḥ //