Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
Atharvaveda (Paippalāda)
AVP, 1, 13, 3.2 savāsinau pibatāṃ mantham etam aśvino rūpaṃ paridhāya māyām //
AVP, 1, 112, 1.1 imā ūrū savāsinau varcasāñje ahaṃ mama /
Atharvaveda (Śaunaka)
AVŚ, 2, 29, 6.2 savāsinau pibatāṃ mantham etam aśvino rūpaṃ paridhāya māyām //
AVŚ, 3, 29, 6.2 devau savāsināv iva śitipān nopa dasyati //
Baudhāyanadharmasūtra
BaudhDhS, 2, 13, 8.2 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
BaudhDhS, 2, 18, 13.2 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
Chāndogyopaniṣad
ChU, 2, 23, 1.4 brahmacāry ācāryakulavāsī tṛtīyo 'tyantam ātmānam ācāryakule 'vasādayan /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 9.0 ācāryakulavāsy aśnāti kṣāraṃ lavaṇaṃ śamīdhānyamiti //
Jaiminīyabrāhmaṇa
JB, 1, 62, 9.0 tad yathā vā ada āvasathavāsinaṃ kruddhaṃ yantam ukṣavehatā vānumantrayetānyena vā priyeṇa dhāmnaivam eva tad viśvān devān anumantrayate //
JB, 1, 81, 23.0 tāvimau lokau savāsinau karoti //
JB, 1, 116, 19.0 tāv imau lokau savāsināv akarot //
JB, 1, 241, 9.0 te haite savāsinyau devate //
JB, 1, 241, 10.0 gacchati haitābhyāṃ savāsitvam //
JB, 1, 337, 6.0 atha hājinavāsino yudhyamānāḥ sadaḥ prapeduḥ //
Kauśikasūtra
KauśS, 4, 3, 13.0 savāsinau iti mantroktam //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 6.8 yathā brāhmaṇāya gṛhe vāsine paridāya gṛhān eti /
Taittirīyasaṃhitā
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
Vasiṣṭhadharmasūtra
VasDhS, 26, 12.1 jāpināṃ homināṃ caiva dhyāyināṃ tīrthavāsinām /
Āpastambadharmasūtra
ĀpDhS, 2, 9, 13.2 aṣṭau grāsā muner bhakṣaḥ ṣoḍaśāraṇyavāsinaḥ /
Āpastambaśrautasūtra
ĀpŚS, 20, 18, 3.1 subhage kāmpīlavāsinīti kṣaumeṇa vāsasādhvaryur mahiṣīm aśvaṃ ca pracchādya vṛṣā vām ity abhimantrayate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 14, 1.0 atha ha smāsya putra āha madhyamaḥ prātiyodhīputro magadhavāsī pūrvam evākṣaraṃ pūrvarūpam uttaram uttararūpam //
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
Arthaśāstra
ArthaŚ, 1, 12, 22.2 karṣakodāsthitā rāṣṭre rāṣṭrānte vrajavāsinaḥ //
ArthaŚ, 4, 5, 18.2 sarvajñakhyāpanaṃ rājñaḥ kārayan rāṣṭravāsiṣu //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 107.0 samānatīrthe vāsī //
Aṣṭādhyāyī, 6, 3, 18.0 śayavāsavāsiṣv akālāt //
Buddhacarita
BCar, 7, 37.1 athopasṛtyāśramavāsinastaṃ manuṣyavaryaṃ parivārya tasthuḥ /
Carakasaṃhitā
Ca, Sū., 1, 120.2 avipāścaiva gopāśca ye cānye vanavāsinaḥ //
Ca, Sū., 27, 73.1 vipāke madhurāścaiva kapotā gṛhavāsinaḥ /
Ca, Sū., 27, 73.2 tebhyo laghutarāḥ kiṃcitkapotā vanavāsinaḥ //
Lalitavistara
LalVis, 5, 75.1 atha khalu bhikṣavo bodhisattvasya cyavanakālasamaye pūrvasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe /
LalVis, 5, 75.2 evaṃ daśabhyo digbhya ekaikasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe /
Mahābhārata
MBh, 1, 1, 4.1 tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ /
MBh, 1, 1, 4.5 tasya tad vacanaṃ śrutvā naimiṣāraṇyavāsinaḥ /
MBh, 1, 2, 121.2 nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ //
MBh, 1, 2, 126.41 nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ /
MBh, 1, 8, 21.2 pramatiḥ saha putreṇa tathānye vanavāsinaḥ //
MBh, 1, 13, 6.3 kṛṣṇadvaipāyanaproktaṃ naimiṣāraṇyavāsinaḥ //
MBh, 1, 13, 13.2 mūṣakena nigūḍhena garte 'smin nityavāsinā //
MBh, 1, 16, 20.2 pātālatalavāsīni vilayaṃ samupānayat //
MBh, 1, 40, 6.1 nṛpaṃ śiśuṃ tasya sutaṃ pracakrire sametya sarve puravāsino janāḥ /
MBh, 1, 41, 6.2 durbalaṃ khāditair mūlair ākhunā bilavāsinā //
MBh, 1, 57, 68.46 ṛṣayo 'bhyāgamaṃstatra naimiṣāraṇyavāsinaḥ /
MBh, 1, 86, 7.2 araṇyavāsī sukṛte dadhāti vimucyāraṇye svaśarīradhātūn //
MBh, 1, 86, 17.10 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
MBh, 1, 106, 10.3 devo 'yam ityamanyanta carantaṃ vanavāsinaḥ //
MBh, 1, 110, 34.1 vānaprasthajanasyāpi darśanaṃ kulavāsinām /
MBh, 1, 110, 34.2 nāpriyāṇyācarañ jātu kiṃ punar grāmavāsinām //
MBh, 1, 114, 28.5 śṛṇvatāṃ sarvabhūtānāṃ teṣāṃ cāśramavāsinām /
MBh, 1, 117, 10.2 sadārāstāpasān draṣṭuṃ niryayuḥ puravāsinaḥ //
MBh, 1, 135, 21.1 na cainān anvabudhyanta narā nagaravāsinaḥ /
MBh, 1, 150, 27.1 yathā tvidaṃ na vindeyur narā nagaravāsinaḥ /
MBh, 1, 151, 1.17 piśitodanam ājahrur athāsmai puravāsinaḥ /
MBh, 1, 152, 5.2 nagare pratyadṛśyanta narair nagaravāsibhiḥ //
MBh, 1, 152, 10.1 tataḥ sahasraśo rājan narā nagaravāsinaḥ /
MBh, 1, 168, 17.1 dadṛśustaṃ tato rājann ayodhyāvāsino janāḥ /
MBh, 1, 181, 35.1 brāhmaṇaistu praticchannau rauravājinavāsibhiḥ /
MBh, 1, 192, 7.27 teṣām ihopayātānām eṣāṃ ca puravāsinām /
MBh, 1, 199, 48.2 pāṇḍavāḥ samapadyanta khāṇḍavaprasthavāsinaḥ //
MBh, 1, 202, 8.2 samudravāsinaḥ sarvān mlecchajātīn vijigyatuḥ //
MBh, 1, 210, 17.1 didṛkṣavaśca kaunteyaṃ dvārakāvāsino janāḥ /
MBh, 1, 212, 1.136 yatinā caratā lokān khāṇḍavaprasthavāsinī /
MBh, 1, 212, 1.386 meghasvanam ivākāśe śuśruvuḥ puravāsinaḥ /
MBh, 1, 213, 20.13 dadṛśur yānamukhyāni dāśārhapuravāsinām /
MBh, 1, 213, 22.9 tatastu yānānyāsādya dāśārhapuravāsinām /
MBh, 1, 222, 3.2 mṛtyur no bilavāsibhyo bhaven mātar asaṃśayam //
MBh, 2, 5, 83.1 kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ /
MBh, 2, 12, 29.2 dvārakāvāsinaṃ kṛṣṇaṃ dvāravatyāṃ samāsadat /
MBh, 2, 19, 14.2 bārhadrathaiḥ pūjyamānaṃ tathā nagaravāsibhiḥ //
MBh, 2, 20, 7.1 tvayā copahṛtā rājan kṣatriyā lokavāsinaḥ /
MBh, 2, 23, 19.2 anyaiśca bahubhir yodhaiḥ sāgarānūpavāsibhiḥ //
MBh, 2, 24, 4.2 kulūtavāsinaṃ rājan bṛhantam upajagmivān //
MBh, 2, 24, 15.1 pauravaṃ tu vinirjitya dasyūn parvatavāsinaḥ /
MBh, 2, 24, 18.2 uraśāvāsinaṃ caiva rocamānaṃ raṇe 'jayat //
MBh, 2, 27, 18.2 tato vijigye balavān rājñaḥ parvatavāsinaḥ //
MBh, 2, 27, 23.1 suhmānām adhipaṃ caiva ye ca sāgaravāsinaḥ /
MBh, 2, 27, 25.1 sa sarvānmlecchanṛpatīn sāgaradvīpavāsinaḥ /
MBh, 2, 28, 17.2 tatra māhiṣmatīvāsī bhagavān havyavāhanaḥ /
MBh, 2, 28, 47.1 ekapādāṃśca puruṣān kevalān vanavāsinaḥ /
MBh, 2, 29, 7.2 punaśca parivṛtyātha puṣkarāraṇyavāsinaḥ //
MBh, 2, 29, 9.2 vartayanti ca ye matsyair ye ca parvatavāsinaḥ //
MBh, 2, 31, 10.1 saha sarvaistathā mlecchaiḥ sāgarānūpavāsibhiḥ /
MBh, 2, 47, 19.1 cīnān hūṇāñ śakān oḍrān parvatāntaravāsinaḥ /
MBh, 2, 61, 44.1 idaṃ me vākyam ādaddhvaṃ kṣatriyā lokavāsinaḥ /
MBh, 3, 17, 28.1 tato vyākulitaṃ sarvaṃ dvārakāvāsi tad balam /
MBh, 3, 23, 49.1 brāhmaṇāś ca viśaś caiva tathā viṣayavāsinaḥ /
MBh, 3, 28, 19.1 bhīmasenam imaṃ cāpi duḥkhitaṃ vanavāsinam /
MBh, 3, 45, 24.1 pātālavāsino raudrā danoḥ putrā mahābalāḥ /
MBh, 3, 48, 19.1 sāgarānūpagāṃś caiva ye ca pattanavāsinaḥ /
MBh, 3, 48, 19.2 siṃhalān barbarān mlecchān ye ca jāṅgalavāsinaḥ //
MBh, 3, 56, 17.1 tatas te mantriṇaḥ sarve te caiva puravāsinaḥ /
MBh, 3, 62, 19.2 unmattām iva gacchantīṃ dadṛśuḥ puravāsinaḥ //
MBh, 3, 62, 26.1 sairandhrīṃ jātisampannāṃ bhujiṣyāṃ kāmavāsinīm /
MBh, 3, 68, 21.1 gatvā sudeva nagarīm ayodhyāvāsinaṃ nṛpam /
MBh, 3, 91, 1.2 tataḥ prayāntaṃ kaunteyaṃ brāhmaṇā vanavāsinaḥ /
MBh, 3, 91, 25.1 dhaumyena sahitā vīrās tathānyair vanavāsibhiḥ /
MBh, 3, 98, 16.2 aparaiś cāpi saṃlīnair guhākandaravāsibhiḥ //
MBh, 3, 117, 15.1 evaṃ vairam abhūt tasya kṣatriyair lokavāsibhiḥ /
MBh, 3, 146, 34.2 draupadyā vanavāsinyāḥ priyaṃ kartuṃ samudyataḥ //
MBh, 3, 149, 36.2 bhaikṣahomavratair hīnās tathaiva guruvāsinām //
MBh, 3, 159, 11.2 manniyuktā manuṣyendra sarve ca girivāsinaḥ /
MBh, 3, 178, 29.1 sarvajñaṃ tvāṃ kathaṃ moha āviśat svargavāsinam /
MBh, 3, 178, 34.2 karān mama prayacchanti sarve trailokyavāsinaḥ //
MBh, 3, 189, 3.1 tacchīlam anuvartsyante manuṣyā lokavāsinaḥ /
MBh, 3, 215, 6.1 ṣaḍbhir eva tadā jātam āhus tad vanavāsinaḥ /
MBh, 3, 216, 2.1 ete cānye ca bahavo ghorās tridivavāsinaḥ /
MBh, 3, 226, 3.1 prācyāś ca dākṣiṇātyāś ca pratīcyodīcyavāsinaḥ /
MBh, 3, 226, 11.2 paśyāmas tāñśriyā hīnān pāṇḍavān vanavāsinaḥ //
MBh, 3, 226, 12.2 vasantaḥ pāṇḍavāḥ sārdhaṃ brāhmaṇair vanavāsibhiḥ //
MBh, 3, 233, 8.2 vyūḍhānīkā vyatiṣṭhanta gandhamādanavāsinaḥ //
MBh, 3, 238, 36.2 nityam eva priyaṃ kāryaṃ rājño viṣayavāsibhiḥ /
MBh, 3, 238, 39.1 senājīvaiś ca kauravya tathā viṣayavāsibhiḥ /
MBh, 3, 238, 42.1 yadyevaṃ pāṇḍavai rājan bhavadviṣayavāsibhiḥ /
MBh, 3, 238, 46.1 avaśyam eva nṛpate rājño viṣayavāsibhiḥ /
MBh, 3, 239, 18.2 pātālavāsino raudrāḥ pūrvaṃ devair vinirjitāḥ //
MBh, 3, 246, 29.1 aho dānaṃ vighuṣṭaṃ te sumahat svargavāsibhiḥ /
MBh, 3, 251, 15.2 araṇyavāsinaḥ pārthān nānuroddhuṃ tvam arhasi //
MBh, 3, 267, 5.1 gandhamādanavāsī tu prathito gandhamādanaḥ /
MBh, 3, 279, 15.2 tataḥ sarvān samānīya dvijān āśramavāsinaḥ /
MBh, 3, 281, 82.2 vicinoti ca māṃ tātaḥ sahaivāśramavāsibhiḥ //
MBh, 3, 281, 91.2 ekaikam asyāṃ velāyāṃ pṛcchatyāśramavāsinam //
MBh, 3, 282, 6.1 tato 'bhisṛtya tair vipraiḥ sarvair āśramavāsibhiḥ /
MBh, 3, 282, 27.1 tato rājñā sahāsīnāḥ sarve te vanavāsinaḥ /
MBh, 3, 283, 9.1 tato 'bhivādya tān vṛddhān dvijān āśramavāsinaḥ /
MBh, 4, 25, 11.2 anveṣṭavyāśca nipuṇaṃ pāṇḍavāśchannavāsinaḥ //
MBh, 4, 33, 20.2 gatimanto bhavantvadya sarve viṣayavāsinaḥ //
MBh, 4, 43, 18.1 śatror mayābhipannānāṃ bhūtānāṃ dhvajavāsinām /
MBh, 4, 48, 22.2 amānuṣāṇāṃ teṣāṃ ca bhūtānāṃ dhvajavāsinām //
MBh, 5, 4, 11.2 bhagadattāya rājñe ca pūrvasāgaravāsine //
MBh, 5, 19, 9.1 tathaiva pāṇḍyo rājendra sāgarānūpavāsibhiḥ /
MBh, 5, 19, 19.1 jayadrathamukhāścānye sindhusauvīravāsinaḥ /
MBh, 5, 19, 23.1 tathā māhiṣmatīvāsī nīlo nīlāyudhaiḥ saha /
MBh, 5, 19, 23.2 mahīpālo mahāvīryair dakṣiṇāpathavāsibhiḥ //
MBh, 5, 58, 21.2 yad govindeti cukrośa kṛṣṇā māṃ dūravāsinam //
MBh, 5, 60, 17.1 nikāmavarṣī parjanyo rājan viṣayavāsinām /
MBh, 5, 78, 7.1 anyathā buddhayo hyāsann asmāsu vanavāsiṣu /
MBh, 5, 103, 28.2 baladāhavidagdhasya pakṣiṇo dhvajavāsinaḥ //
MBh, 5, 118, 20.1 evaṃ vicārayantaste rājānaḥ svargavāsinaḥ /
MBh, 5, 121, 8.1 āvṛtaṃ tamasā cetaḥ sarveṣāṃ svargavāsinām /
MBh, 5, 121, 14.2 abhimānena rājendra dhikkṛtaḥ svargavāsibhiḥ //
MBh, 5, 155, 3.1 yaḥ kiṃpuruṣasiṃhasya gandhamādanavāsinaḥ /
MBh, 5, 163, 4.1 nīlo māhiṣmatīvāsī nīlavarmadharastava /
MBh, 5, 166, 34.1 dānavānāṃ sahasrāṇi hiraṇyapuravāsinām /
MBh, 5, 196, 13.2 kuśalā api rājendra narā nagaravāsinaḥ //
MBh, 6, 5, 12.2 araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ //
MBh, 6, 5, 12.2 araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ //
MBh, 6, 5, 16.1 grāmyāṇāṃ puruṣaḥ śreṣṭhaḥ siṃhaścāraṇyavāsinām /
MBh, 6, 9, 1.3 ācakṣva me yathātattvaṃ ye ca parvatavāsinaḥ //
MBh, 6, 86, 4.1 vanāyujānāṃ śubhrāṇāṃ tathā parvatavāsinām /
MBh, 7, 6, 6.1 madrāstrigartāḥ sāmbaṣṭhāḥ pratīcyodīcyavāsinaḥ /
MBh, 7, 9, 65.2 gatiṃ yasya na yāsyanti mānuṣā lokavāsinaḥ //
MBh, 7, 10, 3.2 jaghāna hayarājaṃ yo yamunāvanavāsinam //
MBh, 7, 10, 20.1 yudhi pañcajanaṃ hatvā pātālatalavāsinam /
MBh, 7, 49, 17.1 mahendraśatravo yena hiraṇyapuravāsinaḥ /
MBh, 7, 53, 22.1 dānavānāṃ sahasrāṇi hiraṇyapuravāsinām /
MBh, 7, 68, 45.2 prādravanta raṇe bhītā girigahvaravāsinaḥ //
MBh, 7, 87, 37.2 mlecchānāṃ pāpakartṝṇāṃ himavaddurgavāsinām //
MBh, 7, 97, 32.1 tato gajaśiśuprakhyair upalaiḥ śailavāsinaḥ /
MBh, 7, 158, 46.2 tatrāvadhīnmahābāhuḥ saindhavaṃ dūravāsinam //
MBh, 7, 160, 19.1 dānavānāṃ sahasrāṇi hiraṇyapuravāsinām /
MBh, 8, 4, 15.1 kirātānām adhipatiḥ sāgarānūpavāsinām /
MBh, 8, 4, 92.1 ānartavāsī hṛdikātmajo 'sau mahārathaḥ sātvatānāṃ variṣṭhaḥ /
MBh, 8, 30, 20.2 mām anusmaratī śete bāhlīkaṃ kuruvāsinam //
MBh, 8, 51, 19.2 mlecchāś ca pārvatīyāś ca sāgarānūpavāsinaḥ /
MBh, 8, 62, 48.1 vṛko dvipasthaṃ girirājavāsinaṃ bhṛśaṃ śarair dvādaśabhiḥ parābhinat /
MBh, 9, 16, 63.2 puṇyakṣayam iva prāpya patantaṃ svargavāsinam //
MBh, 9, 38, 1.2 uṣitvā tatra rāmastu sampūjyāśramavāsinaḥ /
MBh, 10, 12, 33.1 dvārakāvāsibhiścānyair vṛṣṇyandhakamahārathaiḥ /
MBh, 12, 1, 16.2 dvārakāvāsinī kṛṣṇam itaḥ pratigataṃ harim //
MBh, 12, 9, 9.1 vānaprasthajanasyāpi darśanaṃ kulavāsinaḥ /
MBh, 12, 9, 9.2 nāpriyāṇyācariṣyāmi kiṃ punar grāmavāsinām //
MBh, 12, 19, 12.1 ajātaśmaśravo dhīrāstathānye vanavāsinaḥ /
MBh, 12, 38, 45.1 abhiyāne tu pārthasya narair nagaravāsibhiḥ /
MBh, 12, 39, 1.2 praveśane tu pārthānāṃ janasya puravāsinaḥ /
MBh, 12, 57, 35.1 svakarmaniratā yasya janā viṣayavāsinaḥ /
MBh, 12, 63, 23.2 caturṇāṃ rājaśārdūla prāhur āśramavāsinām //
MBh, 12, 64, 3.1 apratyakṣaṃ bahudvāraṃ dharmam āśramavāsinām /
MBh, 12, 65, 15.1 kathaṃ dharmaṃ careyuste sarve viṣayavāsinaḥ /
MBh, 12, 65, 17.3 ācāryaguruśuśrūṣā tathaivāśramavāsinām //
MBh, 12, 88, 34.1 upekṣitā hi naśyeyur gomino 'raṇyavāsinaḥ /
MBh, 12, 112, 30.1 rājopakrośadoṣāśca sarve saṃśrayavāsinām /
MBh, 12, 149, 89.3 śmaśānavāsinā nityaṃ rātriṃ mṛgayatā tadā //
MBh, 12, 184, 10.6 gurukulavāsinaḥ parivrājakā ye cānye saṃkalpitavrataniyamadharmānuṣṭhāyinas teṣām apyata eva bhikṣābalisaṃvibhāgāḥ pravartante //
MBh, 12, 276, 56.1 tathāśīlā hi rājānaḥ sarvān viṣayavāsinaḥ /
MBh, 12, 284, 17.2 saṃsiddhāstapasā tāta ye cānye svargavāsinaḥ //
MBh, 12, 308, 168.1 niyamo hyeṣa dharmeṣu yatīnāṃ śūnyavāsitā /
MBh, 12, 322, 14.2 teṣāṃ lakṣaṇam etaddhi yacchvetadvīpavāsinām //
MBh, 12, 326, 76.3 baliṃ caiva kariṣyāmi pātālatalavāsinam //
MBh, 12, 327, 93.1 samudravāsine nityaṃ haraye muñjakeśine /
MBh, 13, 10, 59.2 saṃmataścābhavat teṣām āśrame ''śramavāsinām //
MBh, 13, 24, 27.1 agnihotrī ca yo vipro grāmavāsī ca yo bhavet /
MBh, 13, 48, 11.1 śūdraścaṇḍālam atyugraṃ vadhyaghnaṃ bāhyavāsinam /
MBh, 13, 71, 6.2 svarlokavāsināṃ lakṣmīm abhibhūya svayā tviṣā /
MBh, 13, 71, 6.3 golokavāsinaḥ paśye vrajataḥ saṃśayo 'tra me //
MBh, 13, 129, 21.1 sarvabhūtadayā dharmo na caikagrāmavāsitā /
MBh, 14, 43, 1.3 kuñjaro vāhanānāṃ ca siṃhaścāraṇyavāsinām //
MBh, 14, 43, 2.1 aviḥ paśūnāṃ sarveṣām ākhuśca bilavāsinām /
MBh, 14, 88, 9.1 āgamad dvārakāvāsī mamāptaḥ puruṣo nṛpa /
MBh, 15, 23, 20.1 śvaśrūśvaśurayoḥ kṛtvā śuśrūṣāṃ vanavāsinoḥ /
MBh, 15, 25, 2.1 tatrainaṃ paryupātiṣṭhan brāhmaṇā rāṣṭravāsinaḥ /
MBh, 15, 25, 15.1 tathaiva devī gāndhārī valkalājinavāsinī /
MBh, 16, 2, 18.2 surāsavo na kartavyaḥ sarvair nagaravāsibhiḥ //
MBh, 16, 8, 20.2 dvārakāvāsinaḥ paurāḥ sarva eva nararṣabha //
MBh, 16, 8, 41.1 tad adbhutam abhiprekṣya dvārakāvāsino janāḥ /
MBh, 16, 8, 73.1 dvārakāvāsino ye tu puruṣāḥ pārtham anvayuḥ /
MBh, 17, 1, 24.2 nyavartanta tataḥ sarve narā nagaravāsinaḥ //
MBh, 18, 1, 13.2 sadbhiśca rājapravarair ya ime svargavāsinaḥ //
Manusmṛti
ManuS, 6, 27.2 gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu //
ManuS, 7, 118.1 yāni rājapradeyāni pratyahaṃ grāmavāsibhiḥ /
Pāśupatasūtra
PāśupSūtra, 1, 7.0 āyatanavāsī //
PāśupSūtra, 5, 9.1 śūnyāgāraguhāvāsī //
PāśupSūtra, 5, 29.0 śmaśānavāsī //
Rāmāyaṇa
Rām, Bā, 4, 4.2 bhrātarau svarasampannau dadarśāśramavāsinau //
Rām, Bā, 7, 9.2 śucīnāṃ rakṣitāraś ca nityaṃ viṣayavāsinām //
Rām, Bā, 9, 8.1 ṛṣiputrasya ghorasya nityam āśramavāsinaḥ /
Rām, Bā, 25, 7.1 tena śabdena vitrastās tāṭakāvanavāsinaḥ /
Rām, Bā, 42, 17.1 tatrarṣigaṇagandharvā vasudhātalavāsinaḥ /
Rām, Bā, 60, 1.2 abravīn naraśārdūla sarvāṃs tān vanavāsinaḥ //
Rām, Ay, 1, 14.2 rāmasya śīlavṛttena sarve viṣayavāsinaḥ //
Rām, Ay, 3, 9.1 mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ /
Rām, Ay, 6, 19.1 alaṃkāraṃ purasyaivaṃ kṛtvā tatpuravāsinaḥ /
Rām, Ay, 9, 16.2 śeṣvān antarhitāyāṃ tvaṃ bhūmau malinavāsinī /
Rām, Ay, 22, 11.2 ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam //
Rām, Ay, 25, 6.1 girinirjharasambhūtā girikandaravāsinām /
Rām, Ay, 33, 10.3 kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ //
Rām, Ay, 41, 20.1 ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ /
Rām, Ay, 41, 21.2 na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ //
Rām, Ay, 42, 1.1 anugamya nivṛttānāṃ rāmaṃ nagaravāsinām /
Rām, Ay, 43, 4.1 śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām /
Rām, Ay, 43, 7.1 etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām /
Rām, Ay, 46, 45.1 ime cāpi hayā vīra yadi te vanavāsinaḥ /
Rām, Ay, 69, 7.1 prasthāpya cīravasanaṃ putraṃ me vanavāsinam /
Rām, Ay, 79, 10.1 taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam /
Rām, Ay, 84, 12.2 vanavāsī bhavetīha samāḥ kila caturdaśa //
Rām, Ay, 87, 1.1 tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ /
Rām, Ay, 94, 41.2 rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ //
Rām, Ay, 107, 11.2 prayayau bharate yāte sarve ca puravāsinaḥ //
Rām, Ār, 1, 12.2 dadṛśur vismitākārā rāmasya vanavāsinaḥ //
Rām, Ār, 1, 19.1 te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ /
Rām, Ār, 5, 11.2 nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ //
Rām, Ār, 7, 6.2 ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām //
Rām, Ār, 7, 12.1 paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām /
Rām, Ār, 8, 7.1 pratijñātas tvayā vīra daṇḍakāraṇyavāsinām /
Rām, Ār, 9, 7.1 te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ /
Rām, Ār, 9, 15.1 tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ /
Rām, Ār, 32, 21.2 vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ //
Rām, Ār, 44, 15.1 kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini /
Rām, Ār, 50, 11.2 dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ //
Rām, Ār, 69, 27.2 krīḍatāṃ rāma pampāyāṃ mataṃgāraṇyavāsinām //
Rām, Ki, 10, 6.1 balād asmi samāgamya mantribhiḥ puravāsibhiḥ /
Rām, Ki, 13, 18.1 saptarātrakṛtāhārā vāyunā vanavāsinaḥ /
Rām, Ki, 24, 37.2 puravāsijanaś cāyaṃ parivāryāsate 'nagha //
Rām, Ki, 36, 25.1 kṣīrodavelānilayās tamālavanavāsinaḥ /
Rām, Ki, 39, 2.2 vānarendrā mahendrābhā ye madviṣayavāsinaḥ //
Rām, Ki, 39, 26.2 āmamīnāśanās tatra kirātā dvīpavāsinaḥ //
Rām, Ki, 52, 5.2 tac cāpi na kṛtaṃ kāryam asmābhir iha vāsibhiḥ //
Rām, Ki, 63, 7.1 saṃkulaṃ dānavendraiśca pātālatalavāsibhiḥ /
Rām, Su, 1, 80.1 tvam ihāsurasaṃghānāṃ pātālatalavāsinām /
Rām, Su, 1, 140.2 kartum arhasi rāmasya sāhyaṃ viṣayavāsini //
Rām, Su, 36, 13.1 tāpasāśramavāsinyāḥ prājyamūlaphalodake /
Rām, Su, 53, 9.2 śarīram āho sattvānāṃ dadmi sāgaravāsinām //
Rām, Su, 56, 25.1 kartum arhasi rāmasya sāhyaṃ viṣayavāsini //
Rām, Yu, 14, 19.2 dānavāśca mahāvīryāḥ pātālatalavāsinaḥ //
Rām, Yu, 18, 41.1 tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ /
Rām, Yu, 20, 24.2 gireḥ suvelasya samīpavāsinaṃ nyavedayan bhīmabalaṃ mahābalāḥ //
Rām, Yu, 96, 16.1 kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ /
Rām, Yu, 113, 26.2 dadarśa bharataṃ dīnaṃ kṛśam āśramavāsinam //
Rām, Yu, 116, 36.3 śrutvā ca vismayaṃ jagmur ayodhyāpuravāsinaḥ //
Rām, Utt, 40, 15.2 harṣaścābhyadhiko rājañ janasya puravāsinaḥ //
Rām, Utt, 42, 7.2 sthitāḥ kathāḥ śubhā rājan vartante puravāsinām //
Rām, Utt, 42, 10.1 śubhāśubhāni vākyāni yānyāhuḥ puravāsinaḥ /
Rām, Utt, 42, 20.1 evaṃ bahuvidhā vāco vadanti puravāsinaḥ /
Rām, Utt, 52, 2.3 prīyamāṇā naravyāghra yamunātīravāsinaḥ //
Rām, Utt, 52, 13.2 ṛṣīṇām ugratapasāṃ yamunātīravāsinām //
Rām, Utt, 71, 8.2 arajāṃ nāma rājendra jyeṣṭhām āśramavāsinīm //
Rām, Utt, 99, 18.1 ṛkṣavānararakṣāṃsi janāśca puravāsinaḥ /
Saundarānanda
SaundĀ, 11, 58.1 yadā caiśvaryavanto 'pi kṣayiṇaḥ svargavāsinaḥ /
Agnipurāṇa
AgniPur, 15, 5.1 indraloke brahmaloke pūjyate svargavāsibhiḥ /
Bodhicaryāvatāra
BoCA, 3, 20.1 pṛthivyādīni bhūtāni niḥśeṣākāśavāsinām /
BoCA, 4, 10.2 aśeṣākāśaparyantavāsināṃ kim u dehinām //
BoCA, 10, 16.2 durgatibhyo vimucyantāṃ sarvadurgativāsinaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 81.2 devo 'pi divasān kāṃścid vanavāsī bhavatv iti //
BKŚS, 10, 158.1 tato hṛdayavāsinyā padmadevikayā saha /
BKŚS, 14, 71.1 prekṣaṇīyaṃ ca tad draṣṭum adṛṣṭaṃ vanavāsibhiḥ /
BKŚS, 19, 14.1 ayaṃ vikaciko nāma gaurīśikharavāsinaḥ /
BKŚS, 19, 136.1 mantriprabhṛtayas tena vāritāḥ puravāsinaḥ /
BKŚS, 20, 372.1 aho nagaravāsitvaṃ devareṇa prakāśitam /
BKŚS, 20, 414.2 pānthasyevāsahāyasya purādhiṣṭhānavāsinaḥ //
BKŚS, 20, 425.1 ākrāntacaturāśeṣu vindhyakāntāravāsiṣu /
BKŚS, 21, 156.1 avṛddhakulavāsinyas taruṇyaḥ pativarjitāḥ /
BKŚS, 22, 2.1 āsīd ujjayanīvāsī sārthakārthaparigrahaḥ /
BKŚS, 27, 53.1 kiṃtu bhūbhartur ādeśo durlaṅghyaḥ puravāsibhiḥ /
BKŚS, 27, 62.1 tataḥ saṃmānayantaṃ tam ānatān puravāsinaḥ /
Daśakumāracarita
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
Harivaṃśa
HV, 3, 74.2 avadhyā devatānāṃ hi hiraṇyapuravāsinaḥ /
HV, 9, 90.2 jahāra kanyāṃ kāmāt sa kasyacit puravāsinaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 25.1 śilāśayāṃ tām aniketavāsinīṃ nirantarāsv antaravātavṛṣṭiṣu /
Kāmasūtra
KāSū, 1, 4, 19.1 grāmavāsī ca sajātān vicakṣaṇān kautūhalikān protsāhya nāgarakajanasya vṛttaṃ varṇayañ śraddhāṃ ca janayaṃstad evānukurvīta /
Kātyāyanasmṛti
KātySmṛ, 1, 9.2 avīcivāsino ye tu vyapetācāriṇaḥ sadā //
KātySmṛ, 1, 47.1 deśapattanagoṣṭheṣu puragrāmeṣu vāsinām /
Kūrmapurāṇa
KūPur, 1, 1, 38.2 prāgeva mattaḥ saṃjātā śrīkalpe padmavāsinī //
KūPur, 1, 1, 63.1 evam uktātha vipreṇa devī kamalavāsinī /
KūPur, 1, 2, 68.2 smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva guruvāsinām //
KūPur, 1, 11, 120.1 sarveśvarapriyā tārkṣyā samudrāntaravāsinī /
KūPur, 1, 11, 130.1 buddhimātā buddhimatī puruṣāntaravāsinī /
KūPur, 1, 11, 140.2 anāhatā kuṇḍalinī nalinī padmavāsinī //
KūPur, 1, 11, 172.2 vicitragahanādhārā śāśvatasthānavāsinī //
KūPur, 1, 11, 190.2 vṛṣāveśā viyanmātā vindhyaparvatavāsinī //
KūPur, 1, 11, 191.1 himavanmerunilayā kailāsagirivāsinī /
KūPur, 1, 13, 39.1 uvāca śiṣyān samprekṣya ye tadāśramavāsinaḥ /
KūPur, 1, 24, 22.2 pūjayāṃcakrire puṣpairakṣataistatra vāsinaḥ //
KūPur, 1, 25, 2.1 apaśyaṃstaṃ mahātmānaṃ kailāsagirivāsinaḥ /
KūPur, 1, 27, 24.2 parvatodadhivāsinyo hyaniketāḥ parantapa //
KūPur, 1, 33, 26.1 tataḥ krodhāvṛtatanurnarāṇāmiha vāsinām /
KūPur, 1, 42, 17.2 nṛpeṇa balinā caiva pātālasvargavāsinā //
KūPur, 1, 43, 18.2 sarit pravartate cāpi pīyate tatra vāsibhiḥ //
KūPur, 2, 24, 6.2 trayāṇāmiha varṇānāṃ gṛhasthāśramavāsinām //
KūPur, 2, 25, 1.2 eṣa vo 'bhihitaḥ kṛtsno gṛhasthāśramavāsinaḥ /
KūPur, 2, 27, 34.2 gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu //
KūPur, 2, 32, 44.1 abdaṃ careta niyato vanavāsī samāhitaḥ /
KūPur, 2, 41, 25.2 munibhyo darśayāmāsa ye tadāśramavāsinaḥ //
Laṅkāvatārasūtra
LAS, 1, 7.2 anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ //
LAS, 1, 16.1 kumbhakarṇapurogāśca rākṣasāḥ puravāsinaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 47.1 vṛṣṇyandhakavināśāya śāpaḥ piṇḍāravāsinām /
LiPur, 1, 21, 79.1 pureśayo guhāvāsī khecaro rajanīcaraḥ /
LiPur, 1, 39, 17.1 parvatodadhivāsinyo hyaniketāśrayāstu tāḥ /
LiPur, 1, 41, 45.2 kalāṃ vikiriṇīṃ caiva kālīṃ kamalavāsinīm //
LiPur, 1, 45, 11.2 nṛpeṇa balinā caiva pātālasvargavāsinā //
LiPur, 1, 49, 69.1 evaṃ saṃkṣepataḥ proktā vaneṣu vanavāsinaḥ /
LiPur, 1, 50, 17.2 śrīkaṇṭhādriguhāvāsī sarvāvāsaḥ sahomayā //
LiPur, 1, 52, 22.1 sahaiva maraṇaṃ teṣāṃ kurūṇāṃ svargavāsinām /
LiPur, 1, 54, 52.1 ardhakrośe tu sarve vai jīmūtā girivāsinaḥ /
LiPur, 1, 64, 67.2 arundhatī cāśramavāsinastadā munervasiṣṭhasya munīśvarāś ca //
LiPur, 1, 65, 90.2 sarvāvāsī trayīvāsī upadeśakaro dharaḥ //
LiPur, 1, 65, 129.2 krūrakartā krūravāsī tanurātmā mahauṣadhaḥ //
LiPur, 1, 71, 68.2 daityāścaite hi dharmiṣṭhāḥ sarve tripuravāsinaḥ //
LiPur, 1, 71, 78.1 gantumarhasi nāśāya bho tūrṇaṃ puravāsinām /
LiPur, 1, 72, 137.1 mūlasthāya namastubhyaṃ śāśvatasthānavāsine /
LiPur, 1, 72, 167.2 stavaṃ tadā prāha mahānubhāvaṃ mahābhujo mandaraśṛṅgavāsī //
LiPur, 1, 89, 90.2 bhūpānāṃ maṇḍalīnāṃ ca sadyo nīrāṣṭravāsinām //
LiPur, 1, 104, 22.1 oṅkāre trividhaṃ rūpamāsthāyoparivāsine /
Matsyapurāṇa
MPur, 1, 4.1 sūtamekāgramāsīnaṃ naimiṣāraṇyavāsinaḥ /
MPur, 6, 24.2 avadhyā ye 'marāṇāṃ vai hiraṇyapuravāsinaḥ //
MPur, 22, 89.1 tilodakāñjalirdeyo jalasthaistīrthavāsibhiḥ /
MPur, 40, 7.2 araṇyavāsī sukṛtaṃ dadhāti muktvā tv araṇye svaśarīradhātūn //
MPur, 47, 259.2 saritparvatavāsinyo mūlapattraphalāśanāḥ //
MPur, 51, 30.2 samudravāsinaḥ putraḥ saharakṣo vibhāvyate //
MPur, 60, 24.1 aśokamadhuvāsinyai pūjyāvoṣṭhau ca bhūtidau /
MPur, 61, 51.2 ratnavallabha deveśa laṅkāvāsinnamo'stu te //
MPur, 62, 13.2 mukhaṃ darpaṇavāsinyai smaradāyai smitaṃ namaḥ //
MPur, 62, 18.1 vinyasetpaścime saumyāṃ sadā madanavāsinīm /
MPur, 63, 10.1 kaṭiṃ suratavāsinyai tathoruṃ campakapriye /
MPur, 66, 11.1 pañcamyāṃ pratipakṣaṃ ca pūjayedbrahmavāsinīm /
MPur, 70, 16.2 dvārakāvāsinaḥ sarvāndevarūpānkumārakān /
MPur, 100, 3.1 lokaiḥ samastair nagaravāsibhiḥ sahito nṛpaḥ /
MPur, 100, 4.1 kalpādau saptamaṃ dvīpaṃ tasya puṣkaravāsinaḥ /
MPur, 113, 59.1 ākhyāhi no yathātathyaṃ ye ca parvatavāsinaḥ /
MPur, 114, 46.1 teṣāṃ pare janapadā dakṣiṇāpathavāsinaḥ /
MPur, 114, 51.2 ityete aparāntāstu śṛṇu ye vindhyavāsinaḥ //
MPur, 114, 60.2 dvīpānāṃ vāsināṃ teṣāṃ vṛkṣāṇāṃ prabravīhi naḥ //
MPur, 121, 63.2 evameva tu vijñeyā siddhiḥ parvatavāsinām //
MPur, 138, 3.3 nādayantaḥ puro devā dṛṣṭāstripuravāsibhiḥ //
MPur, 146, 39.2 yo nāstraśastrairvadhyatvaṃ gacchettridivavāsinām //
MPur, 148, 75.2 sāvadhānena me vācaṃ śṛṇudhvaṃ nākavāsinaḥ /
MPur, 154, 248.2 tannetravisphuliṅgena krośatāṃ nākavāsinām //
MPur, 154, 334.1 śmaśānavāsino raudrapramathānugātsati /
MPur, 154, 482.2 kathaṃcitpramukhāstatra viviśurnākavāsinaḥ //
MPur, 161, 3.2 jalavāsī samabhavatsnānamaunadhṛtavrataḥ //
MPur, 163, 91.1 khecarāśca satīputrāḥ pātālatalavāsinaḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 4.1 himavadvāsiṇaḥ sarve munayo vedapāragāḥ /
NarasiṃPur, 1, 4.2 trikālajñā mahātmāno naimiṣāraṇyavāsinaḥ //
NarasiṃPur, 1, 5.1 ye 'rbudāraṇyaniratāḥ puṣkarāraṇyavāsinaḥ /
NarasiṃPur, 1, 6.1 dharmāraṇyaratā ye ca daṇḍakāraṇyavāsinaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 96.1 pātālavāsino ye ca yakṣaguhyakapannagāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 5.1 tasmin parakṛta āyatane vastavyam iti vāsī ity āyatanaṃ ca parigṛhṇāti //
PABh zu PāśupSūtra, 1, 7, 6.1 bhūpradeśe ākāśe vṛkṣamūle bahiḥ prādakṣiṇyena vā yatra kvacit prativasan śiṣṭamaryādayā āyatanavāsī bhavati //
PABh zu PāśupSūtra, 5, 9.1, 11.0 vasatisaṃyogād guhāvāsī bhavati //
PABh zu PāśupSūtra, 5, 29, 17.0 sa eva prāguktaḥ sambandhaḥ śmaśānavāsī iti //
PABh zu PāśupSūtra, 5, 29, 20.0 vasatisaṃyogāt śmaśānavāsī bhavati pulinavāsivad ityarthaḥ //
PABh zu PāśupSūtra, 5, 29, 20.0 vasatisaṃyogāt śmaśānavāsī bhavati pulinavāsivad ityarthaḥ //
Suśrutasaṃhitā
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Tantrākhyāyikā
TAkhy, 1, 45.1 praviśann ekāntavāsinaṃ tantravāyam apaśyat āvāsakaṃ ca prārthitavān //
TAkhy, 1, 104.1 atha tenāpakāranirvedanād anyavṛkṣamūlavāsinaṃ priyasuhṛdaṃ gomāyum apṛcchyata yathā //
TAkhy, 1, 245.1 tannagaravāsibhiś ca sārameyais tīkṣṇadaśanakoṭivilupyamānāvayavo bhayabhairavaphetkāraravapūritadigvivara itas tataḥ praskhalan palāyamānaḥ kasmiṃścid ajñānān nīlīkalaśe saṃnipatitaḥ //
TAkhy, 1, 269.1 evaṃ ca vartamāne kadācit siṃho vanyagajayuddharadanakṣataśarīro guhāvāsī saṃvṛttaḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 10.1 ihaiva vā rasāyanopayogena yathā māṇḍavyo munī rasopayogād vindhyavāsīti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 8.2 kālāśikā uddaṇḍasaṃvṛttā aśmakuṭṭā udagraphalino dantolūkhalikā uñchavṛttikāḥ saṃdarśanavṛttikāḥ kapotavṛttikā mṛgacārikā hastādāyinaḥ śailaphalakādino 'rkadagdhāśino bailvāśinaḥ kusumāśinaḥ pāṇḍupattrāśinaḥ kālāntarabhojina ekakālikāś catuṣkālikāḥ kaṇṭakaśāyino vīrāsanaśāyinaḥ pañcāgnimadhyaśāyino dhūmāśinaḥ pāṣāṇaśāyino 'bhyavagāhina udakumbhavāsino mauninaś cāvākśirasaḥ sūryapratimukhā ūrdhvabāhukā ekapādasthitāś ceti vividhācārā bhavantīti vijñāyate //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 20.2, 2.0 tadabhiprasannair amānuṣaistadvāsinaḥ sattvā utsāditā na tvṛṣīṇāṃ manaḥpradoṣānmṛtā ityevaṃ sati kathaṃ tena karmaṇā manodaṇḍaḥ kāyavāgdaṇḍābhyāṃ mahāvadyatamaḥ siddho bhavati //
Viṣṇupurāṇa
ViPur, 1, 1, 10.1 dharmāṃś ca brāhmaṇādīnāṃ tathā cāśramavāsinām /
ViPur, 1, 6, 36.2 smṛtaṃ teṣāṃ tu yat sthānaṃ tad eva guruvāsinām //
ViPur, 2, 3, 17.2 sauvīrāḥ saindhavā hūṇāḥ sālvāḥ śākalavāsinaḥ //
ViPur, 2, 7, 12.1 dhruvād ūrdhvaṃ maharloko yatra te kalpavāsinaḥ /
ViPur, 4, 13, 20.1 dvārakāvāsī janas tu tam āyāntam avekṣya bhagavantam ādipuruṣaṃ puruṣottamam avanibhārāvataraṇāyāṃśena mānuṣarūpadhāriṇaṃ praṇipatyāha //
ViPur, 4, 13, 58.1 bhagavadāgamanodbhūtaharṣotkarṣasya dvārakāvāsijanasya kṛṣṇāvalokanāt tatkṣaṇam evātipariṇatavayaso 'pi navayauvanam ivābhavat //
ViPur, 5, 7, 8.2 ciramatra sukhaṃ yena careyurvrajavāsinaḥ //
ViPur, 5, 11, 20.2 vrajaukovāsibhirharṣavismitākṣairnirīkṣitaḥ //
ViPur, 5, 18, 24.1 suprabhātādya rajanī mathurāvāsiyoṣitām /
ViPur, 5, 21, 19.1 tataḥ sāṃdīpaniṃ kāśyamavantīpuravāsinam /
ViPur, 5, 23, 15.1 mathurāvāsino lokāṃstatrānīya janārdanaḥ /
ViPur, 5, 31, 9.2 harṣamutpādayāmāsa dvārakāvāsināṃ dvija //
ViPur, 5, 37, 54.1 vācyaśca dvārakāvāsī janaḥ sarvastathāhukaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 172.2 sārasaikaśaphān haṃsān sarvāṃś ca grāmavāsinaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 10.1 āśrayātsadmaparyāyaśayavāsisadādayaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 9, 21.1 meḍhyāṃ gocakravat sthāsnu parastāt kalpavāsinām /
BhāgPur, 8, 6, 31.2 śambaro 'riṣṭanemiśca ye ca tripuravāsinaḥ //
Bhāratamañjarī
BhāMañj, 1, 235.2 tamahaṃ nantumāyāto vandyaṃ nandanavāsinām //
BhāMañj, 1, 591.2 mādrīsahāye tacchokānmumuhuḥ puravāsinaḥ //
BhāMañj, 1, 736.1 śītaśatrau pravṛddhe 'pi na bhayaṃ bilavāsinām /
BhāMañj, 5, 219.1 kālakhañjāḥ sapaulomā hiraṇyapuravāsinaḥ /
BhāMañj, 5, 365.1 adyāpi yasya geheṣu hiraṇyapuravāsinām /
BhāMañj, 8, 39.2 rājatāyasasauvarṇasvacchandapuravāsibhiḥ //
BhāMañj, 10, 38.2 munīnāṃ darśanaṃ yatra naimiṣāraṇyavāsinām //
BhāMañj, 13, 421.1 tvadekasaṃśrayaṃ bhaktyā na ca saṃghātavāsinam /
BhāMañj, 13, 892.2 kamalāpūtamaṅgalyā kamalākaravāsinī //
BhāMañj, 13, 1081.1 naikāntavāsitā śāntyai na gehaṃ bandhanāya ca /
BhāMañj, 14, 92.2 kuśalaṃ vītavairāṇāṃ papracchāśramavāsinām //
BhāMañj, 18, 31.2 āsasāda sadānandaṃ vandyaṃ nandanavāsinām /
BhāMañj, 18, 34.1 etatsūtena kathitaṃ naimiṣāraṇyavāsinaḥ /
Bījanighaṇṭu
BījaN, 1, 7.2 nādabindusamāyuktaḥ pitṛbhūvāsinī smṛtaḥ krīṃ //
Garuḍapurāṇa
GarPur, 1, 15, 124.2 vākyagamyastīrthavāsī tīrthas tīrthaś ca tīrthavit //
GarPur, 1, 15, 151.2 pātālavāsī pātālaṃ sarvajvaravināśanaḥ //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 49, 11.2 saṃvibhāgo yathānyāyaṃ dharmo 'yaṃ vanavāsinaḥ //
GarPur, 1, 55, 7.1 brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāś cāntaravāsinaḥ /
GarPur, 1, 55, 15.2 karṇāṭakambojaghaṇā dakṣiṇāpathavāsinaḥ //
GarPur, 1, 55, 16.2 ānartavāsinaścaiva jñeyā dakṣiṇapaścime //
GarPur, 1, 89, 19.1 namasye 'haṃ pitṝnye vai tarpyante 'raṇyavāsibhiḥ /
GarPur, 1, 114, 16.1 pātālatalavāsinya uccaprākārasaṃsthitāḥ /
Hitopadeśa
Hitop, 1, 57.4 atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti /
Hitop, 1, 188.9 so 'vadajjambuko 'haṃ sarvair vanavāsibhiḥ paśubhir militvā bhavatsakāśaṃ prasthāpitaḥ /
Hitop, 3, 60.12 anenaiva krameṇa sarveṣv araṇyavāsiṣv ādhipatyaṃ tasya babhūva /
Hitop, 3, 141.4 tataḥ gṛhītaṃ gṛhītaṃ durgam iti kolāhalaṃ śrutvā sarvataḥ pradīptāgnim avalokya rājahaṃsasainikā bahavo durgavāsinaś ca satvaraṃ hradaṃ praviṣṭāḥ yataḥ /
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Hitop, 4, 68.7 sarpo 'py āha bhadra puravāsinaḥ śrotriyasya kauṇḍinyasya putro viṃśativarṣadeśīyaḥ sarvaguṇasampanno durdaivān mayā nṛśaṃsena daṣṭaḥ /
Hitop, 4, 68.9 anantaraṃ brahmapuravāsinaḥ sarve bāndhavās tatrāgatyopaviṣṭāḥ /
Kathāsaritsāgara
KSS, 1, 4, 11.1 ahaṃ sadā śarīrāntarvāsinī te sarasvatī /
KSS, 2, 4, 45.1 tatra vatseśamittrasya vindhyaprāgbhāravāsinaḥ /
KSS, 4, 2, 116.1 ahaṃ hi sārthavāhasya valabhīvāsinaḥ sutaḥ /
KSS, 4, 3, 66.1 tataḥ pramode prasaratyatrāntaḥpuravāsinām /
KSS, 5, 1, 104.2 sa tatrāvarjayāmāsa nagarīvāsināṃ manaḥ //
KSS, 5, 2, 57.2 tajjñaptaye dāśapaterutsthaladvīpavāsinaḥ //
KSS, 5, 2, 64.1 tatra tadvāsinaikena kṛtāhāro dvijanmanā /
Rasaratnasamuccaya
RRS, 22, 13.1 rasendraḥ kathitaḥ so'yaṃ campakāraṇyavāsibhiḥ /
Rasārṇava
RArṇ, 1, 15.1 kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām /
RArṇ, 12, 186.1 namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /
RArṇ, 18, 135.1 sukhavāsitvamevoktaṃ krāmaṇaṃ sūtakasya tu /
Skandapurāṇa
SkPur, 1, 8.2 brahmasattre purā sādho naimiṣāraṇyavāsinām //
SkPur, 8, 8.1 te gatvā munayaḥ sarve kalāpagrāmavāsinaḥ /
SkPur, 11, 42.1 maheśvaraḥ parvatalokavāsī carācareśaḥ prathamo 'prameyaḥ /
SkPur, 14, 11.2 antakāntakṛte caiva namaḥ parvatavāsine //
SkPur, 21, 36.1 himavadvindhyavāsāya meruparvatavāsine /
SkPur, 21, 36.2 kailāsavāsine caiva dhaneśvarasakhāya ca //
Tantrasāra
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
Tantrāloka
TĀ, 6, 153.2 śrīkaṇṭhasyāyuretacca dinaṃ kañcukavāsinām //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 5.2 sārdhatrivalayākārā pātālatalavāsinī //
ToḍalT, Saptamaḥ paṭalaḥ, 10.2 kiyad bhuvaṃ tu brahmāṇḍaṃ vada bhūtalavāsinaḥ /
ToḍalT, Saptamaḥ paṭalaḥ, 11.3 ṣaṇṇavatisahasrābdaṃ bhaved bhūtalavāsinaḥ //
Ānandakanda
ĀK, 1, 12, 201.1 oṃ hrīṃ mahāparvatavāsinyai hṛdayāya namaḥ /
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
ĀK, 1, 23, 404.2 oṃ namo bhagavati śvetavalli śvetaparvatavāsini //
Āryāsaptaśatī
Āsapt, 2, 271.2 pratiparvatapanavāsī niḥsṛtamātraḥ śaśī śītaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 56.1, 4.0 jalecaryāditi jalavāsinām eva haṃsādīnāṃ jale caraṇamātratvaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 9.0 kapotā gṛhavāsina iti pārāvatāḥ //
Śukasaptati
Śusa, 1, 11.3 tatra sudhano nāma mohanaśreṣṭhisutaḥ tannagaravāsino haridattasya kalatraṃ lakṣmīṃ rantumīhate /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 48.2 tāvad varṣasahasrāṇi pitaraḥ svargavāsinaḥ //
GokPurS, 7, 81.1 gaṅgāṃ tripathagāṃ vipra pātālatalavāsinīṃ /
Haribhaktivilāsa
HBhVil, 1, 76.2 nāsaṃvatsaravāsine deyāt //
Haṃsadūta
Haṃsadūta, 1, 52.2 chadadvaṃdve yasya dhvanati mathurāvāsivaṭavo vyudasyante sāmasvarakalitam anyonyakalaham //
Kokilasaṃdeśa
KokSam, 1, 42.1 prāptavyaste yadi kṛtamaho vāṅmayītīravāsī devo dakṣādhvaravimathanoḍḍāmaraś candracūḍaḥ /
KokSam, 1, 75.1 śāstā tasyā yadi taṭapathaiḥ śambarakroḍavāsī tiṣṭhannaśve javini mṛgayākautukī saṃcareta /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 15.2 sīdanti bhūmyāṃ sahitā ye cānye talavāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 93.2 mucyante te narāḥ sadyo narmadātīravāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 14.1 hṛṣṭapuṣṭāstadā sarve narmadātīravāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 18.1 ṛṣibhir daśakoṭibhir narmadātīravāsibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 2.2 tatasteṣu prayāteṣu narmadātīravāsiṣu /
SkPur (Rkh), Revākhaṇḍa, 15, 8.2 puṣkaradvīpasahitā ye ca parvatavāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 5.2 mayo nāmeti vikhyāto guhāvāsī tapaścaran //
SkPur (Rkh), Revākhaṇḍa, 38, 1.2 tato gaccheta rājendra guhāvāsīti cottamam /
SkPur (Rkh), Revākhaṇḍa, 38, 1.3 yatra siddho mahādevo guhāvāsī samārbudam //
SkPur (Rkh), Revākhaṇḍa, 38, 66.1 paramaṃ vratamāsthāya guhāvāsī samārbudam /
SkPur (Rkh), Revākhaṇḍa, 44, 24.2 mārkaṇḍeśaṃ tato bhaktyā pūjayed guhavāsinam //
SkPur (Rkh), Revākhaṇḍa, 46, 10.2 vardhāpayanti te sarve ye kecit puravāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 14.1 varaṃ labdhaṃ tu taṃ jñātvā śaṅkitāḥ svargavāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 15.1 trayodaśyāṃ tato gacchedguhāvāsini liṅgake /
SkPur (Rkh), Revākhaṇḍa, 54, 39.2 viprān āhvāpayāmāsa ye tatrāśramavāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 12.2 kṣobhayadhvaṃ yathānyāyaṃ gaṅgāsāgaravāsinam //
SkPur (Rkh), Revākhaṇḍa, 151, 10.1 ujjahāra dharāṃ magnāṃ pātālatalavāsinīm /
SkPur (Rkh), Revākhaṇḍa, 151, 13.1 kṛtavāṃśca baliṃ paścāt pātālatalavāsinam /
SkPur (Rkh), Revākhaṇḍa, 170, 26.2 nāśnāti ca gṛhe rājannāgnirnagaravāsinām /
SkPur (Rkh), Revākhaṇḍa, 181, 54.1 tṛṣṇāṃ harasva śīghraṃ lakṣmīṃ dada hṛdayavāsinīṃ nityam /
SkPur (Rkh), Revākhaṇḍa, 209, 142.2 upavāsaparāṇāṃ ca devāyatanavāsinām //
SkPur (Rkh), Revākhaṇḍa, 211, 1.3 tatte sarvaṃ pravakṣyāmi narmadātaṭavāsinām //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 86.1 ṛṣyamūkaguhāvāsī kapipañcamasakhyakṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 138.1 vrajavāsijanaślāghyo nijalokapradarśakaḥ /