Occurrences

Jaiminīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 62, 9.0 tad yathā vā ada āvasathavāsinaṃ kruddhaṃ yantam ukṣavehatā vānumantrayetānyena vā priyeṇa dhāmnaivam eva tad viśvān devān anumantrayate //
Mahābhārata
MBh, 2, 12, 29.2 dvārakāvāsinaṃ kṛṣṇaṃ dvāravatyāṃ samāsadat /
MBh, 2, 24, 4.2 kulūtavāsinaṃ rājan bṛhantam upajagmivān //
MBh, 2, 24, 18.2 uraśāvāsinaṃ caiva rocamānaṃ raṇe 'jayat //
MBh, 3, 28, 19.1 bhīmasenam imaṃ cāpi duḥkhitaṃ vanavāsinam /
MBh, 3, 68, 21.1 gatvā sudeva nagarīm ayodhyāvāsinaṃ nṛpam /
MBh, 3, 178, 29.1 sarvajñaṃ tvāṃ kathaṃ moha āviśat svargavāsinam /
MBh, 3, 281, 91.2 ekaikam asyāṃ velāyāṃ pṛcchatyāśramavāsinam //
MBh, 5, 58, 21.2 yad govindeti cukrośa kṛṣṇā māṃ dūravāsinam //
MBh, 7, 10, 3.2 jaghāna hayarājaṃ yo yamunāvanavāsinam //
MBh, 7, 10, 20.1 yudhi pañcajanaṃ hatvā pātālatalavāsinam /
MBh, 7, 158, 46.2 tatrāvadhīnmahābāhuḥ saindhavaṃ dūravāsinam //
MBh, 8, 30, 20.2 mām anusmaratī śete bāhlīkaṃ kuruvāsinam //
MBh, 8, 62, 48.1 vṛko dvipasthaṃ girirājavāsinaṃ bhṛśaṃ śarair dvādaśabhiḥ parābhinat /
MBh, 9, 16, 63.2 puṇyakṣayam iva prāpya patantaṃ svargavāsinam //
MBh, 12, 326, 76.3 baliṃ caiva kariṣyāmi pātālatalavāsinam //
MBh, 13, 48, 11.1 śūdraścaṇḍālam atyugraṃ vadhyaghnaṃ bāhyavāsinam /
Rāmāyaṇa
Rām, Ay, 22, 11.2 ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam //
Rām, Ay, 69, 7.1 prasthāpya cīravasanaṃ putraṃ me vanavāsinam /
Rām, Ay, 79, 10.1 taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam /
Rām, Yu, 20, 24.2 gireḥ suvelasya samīpavāsinaṃ nyavedayan bhīmabalaṃ mahābalāḥ //
Rām, Yu, 113, 26.2 dadarśa bharataṃ dīnaṃ kṛśam āśramavāsinam //
Tantrākhyāyikā
TAkhy, 1, 45.1 praviśann ekāntavāsinaṃ tantravāyam apaśyat āvāsakaṃ ca prārthitavān //
TAkhy, 1, 104.1 atha tenāpakāranirvedanād anyavṛkṣamūlavāsinaṃ priyasuhṛdaṃ gomāyum apṛcchyata yathā //
Viṣṇupurāṇa
ViPur, 5, 21, 19.1 tataḥ sāṃdīpaniṃ kāśyamavantīpuravāsinam /
Bhāratamañjarī
BhāMañj, 13, 421.1 tvadekasaṃśrayaṃ bhaktyā na ca saṃghātavāsinam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 24.2 mārkaṇḍeśaṃ tato bhaktyā pūjayed guhavāsinam //
SkPur (Rkh), Revākhaṇḍa, 150, 12.2 kṣobhayadhvaṃ yathānyāyaṃ gaṅgāsāgaravāsinam //
SkPur (Rkh), Revākhaṇḍa, 151, 13.1 kṛtavāṃśca baliṃ paścāt pātālatalavāsinam /