Occurrences

Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kokilasaṃdeśa

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 2.1 evaṃ bahuṣu yāteṣu vāsareṣu mahīpatiḥ /
Daśakumāracarita
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 4, 72.0 kathaya tathyaṃ kenedam ayathāpūrvam ānanāravinde tavaiṣu vāsareṣu iti //
Harṣacarita
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Kokilasaṃdeśa
KokSam, 1, 74.1 śaivālaughacchuritakamalā saikatasraṃsihaṃsā nītā kārśyaṃ tapanakiraṇairvāsareṣveṣu sindhuḥ /