Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Āśvālāyanaśrautasūtra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 22, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā iti saṃsādyamānāyānvāha //
Atharvaveda (Śaunaka)
AVŚ, 6, 82, 1.2 indrasya vṛtraghno vanve vāsavasya śatakratoḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
Avadānaśataka
AvŚat, 13, 1.5 tāni devatāsahasrāṇy āyācante tadyathā śivavaruṇakuberavāsavādīni /
AvŚat, 14, 1.3 tato janakāyo rogaiḥ pīḍitaḥ tāni tāni devatāsahasrāṇy āyācate śivavaruṇakuberavāsavādīni /
Buddhacarita
BCar, 13, 9.2 bāṇaiśca yajñaiśca vinīya lokaṃ lokātpadaṃ prāpnuhi vāsavasya //
Carakasaṃhitā
Ca, Sū., 1, 128.1 kuryānnipatito mūrdhni saśeṣaṃ vāsavāśaniḥ /
Mahābhārata
MBh, 1, 22, 5.1 nāgānām uttamo harṣastadā varṣati vāsave /
MBh, 1, 28, 12.1 paṭṭiśaiḥ parighaiḥ śūlair gadābhiśca savāsavāḥ /
MBh, 1, 32, 25.4 abhyaṣicyata nāgaistu daivatair iva vāsavaḥ //
MBh, 1, 61, 68.2 vasiṣṭhasya ca śāpena niyogād vāsavasya ca //
MBh, 1, 61, 93.2 tasya bhāgaḥ kṣitau jajñe niyogād vāsavasya ca //
MBh, 1, 83, 2.3 ātmanastapasā tulyaṃ kaṃcit paśyāmi vāsava //
MBh, 1, 83, 7.1 kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ /
MBh, 1, 89, 10.4 ṛcepur atha vikrānto devānām iva vāsavaḥ /
MBh, 1, 93, 13.1 tatraikasya tu bhāryā vai vasor vāsavavikrama /
MBh, 1, 104, 17.8 prabhātāyāṃ rajanyāṃ tvām āgamiṣyati vāsavaḥ /
MBh, 1, 104, 19.5 aho sāhasam ityāha manasā vāsavo hasan /
MBh, 1, 114, 22.1 taṃ tu kālena mahatā vāsavaḥ pratyabhāṣata /
MBh, 1, 114, 24.1 ityuktaḥ kauravo rājā vāsavena mahātmanā /
MBh, 1, 115, 28.46 avāpya sarvaśastrāṇi mudito vāsavātmajaḥ /
MBh, 1, 119, 38.6 ūcuśca sarparājānaṃ vāsukiṃ vāsavopamam /
MBh, 1, 119, 43.71 ūcuśca sarparājānaṃ vāsukiṃ vāsavopamam /
MBh, 1, 141, 23.13 bāhuyuddham abhūd ghoraṃ balivāsavayor iva /
MBh, 1, 141, 23.15 purā devāsure yuddhe vṛtravāsavayor iva //
MBh, 1, 181, 4.4 daityadānavasaṃghaiśca viṣṇuvāsavayor iva /
MBh, 1, 192, 7.56 aśakyān pāṇḍavān manye devair api savāsavaiḥ /
MBh, 1, 199, 27.3 vāsudevo jagannāthaścintayāmāsa vāsavam /
MBh, 1, 206, 4.2 vṛtaḥ ślakṣṇakathaiḥ prāyān marudbhir iva vāsavaḥ //
MBh, 1, 210, 2.18 praviśann eva bībhatsur vṛṣṭiṃ varṣati vāsave /
MBh, 1, 210, 2.38 chāyāyāṃ vaṭavṛkṣasya vṛṣṭiṃ varṣati vāsave /
MBh, 1, 212, 1.299 bhūṣayitvā tu taṃ pārthaṃ dvitīyam iva vāsavam /
MBh, 1, 219, 18.1 tasmād itaḥ suraiḥ sārdhaṃ gantum arhasi vāsava /
MBh, 2, 6, 16.1 vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke /
MBh, 2, 21, 13.2 balinoḥ saṃyuge rājan vṛtravāsavayor iva //
MBh, 2, 22, 27.1 yaṃ lebhe vāsavād rājā vasustasmād bṛhadrathaḥ /
MBh, 2, 46, 9.1 devarṣir vāsavagurur devarājāya dhīmate /
MBh, 2, 48, 22.1 rājā citraratho nāma gandharvo vāsavānugaḥ /
MBh, 3, 10, 12.3 kṛcchrād udvahate bhāraṃ taṃ vai śocāmi vāsava //
MBh, 3, 10, 13.2 naiva śaknoti taṃ bhāram udvoḍhuṃ paśya vāsava //
MBh, 3, 13, 96.2 sarvāstraviduṣor ghoraṃ vṛtravāsavayor iva //
MBh, 3, 17, 23.2 vṛtravāsavayo rājan yathā pūrvaṃ tathābhavat //
MBh, 3, 18, 11.2 sametā dadṛśur lokā balivāsavayor iva //
MBh, 3, 37, 15.2 ajeyāś ceti me buddhir api devaiḥ savāsavaiḥ //
MBh, 3, 40, 46.2 bhujaprahārasaṃyuktaṃ vṛtravāsavayor iva //
MBh, 3, 42, 18.3 tvaṃ vāsavasamudbhūto mahāvīryaparākramaḥ //
MBh, 3, 44, 22.2 adhyakrāmad ameyātmā dvitīya iva vāsavaḥ //
MBh, 3, 45, 10.2 dadarśārdhāsanagataṃ pāṇḍavaṃ vāsavasya ha //
MBh, 3, 83, 95.1 avāpsyasi ca lokān vai vasūnāṃ vāsavopama /
MBh, 3, 90, 15.2 vāsavaḥ smarate yasya ko nāmābhyadhikas tataḥ //
MBh, 3, 94, 6.1 tasmai sa brāhmaṇo nādāt putraṃ vāsavasaṃmitam /
MBh, 3, 103, 4.1 pīyamānaṃ samudraṃ tu dṛṣṭvā devāḥ savāsavāḥ /
MBh, 3, 110, 3.1 tapaso yaḥ prabhāvena varṣayāmāsa vāsavam /
MBh, 3, 121, 21.2 saṃstambhayāmāsa ca taṃ vāsavaṃ cyavanaḥ prabhuḥ /
MBh, 3, 124, 13.2 etad eva yadā vākyam āmreḍayati vāsavaḥ /
MBh, 3, 130, 17.2 uśīnaro vai yatreṣṭvā vāsavād atyaricyata //
MBh, 3, 130, 18.1 tāṃ devasamitiṃ tasya vāsavaś ca viśāṃ pate /
MBh, 3, 154, 28.2 prādṛśyata mahābāhuḥ savajra iva vāsavaḥ //
MBh, 3, 154, 61.2 stūyamāno dvijāgryais tair marudbhir iva vāsavaḥ //
MBh, 3, 157, 20.2 gandharvoragarakṣāṃsi vāsavaś ca nivāritaḥ /
MBh, 3, 161, 16.1 tathā tu taṃ cintayatāṃ sitāśvam astrārthinaṃ vāsavam abhyupetam /
MBh, 3, 164, 52.2 bahumānācca gātrāṇi pasparśa mama vāsavaḥ //
MBh, 3, 169, 31.1 tata ukto bhagavatā diṣṭam atreti vāsavaḥ /
MBh, 3, 213, 9.2 haste gṛhītvā tāṃ kanyām athainaṃ vāsavo 'bravīt //
MBh, 3, 213, 12.3 tām āpatantīṃ cicheda madhye vajreṇa vāsavaḥ //
MBh, 3, 213, 15.1 apayāte 'sure tasmiṃs tāṃ kanyāṃ vāsavo 'bravīt /
MBh, 3, 215, 13.1 skandaṃ śrutvā tato devā vāsavaṃ sahitābruvan /
MBh, 3, 216, 6.2 samīpam upasaṃprāptaḥ kārttikeyasya vāsavaḥ //
MBh, 3, 219, 7.3 uktaḥ skandena brūhīti so 'bravīd vāsavas tataḥ //
MBh, 3, 226, 10.1 rudrair iva yamo rājā marudbhir iva vāsavaḥ /
MBh, 3, 272, 7.2 pratinandaya māṃ putra purā baddhveva vāsavam //
MBh, 3, 286, 20.2 śaktim evābhikāṅkṣan vai vāsavaṃ pratyapālayat //
MBh, 3, 294, 20.2 tataḥ karṇaḥ prahṛṣṭas tu upasaṃgamya vāsavam /
MBh, 3, 294, 21.2 varmaṇā kuṇḍalābhyāṃ ca śaktiṃ me dehi vāsava /
MBh, 3, 294, 22.2 tataḥ saṃcintya manasā muhūrtam iva vāsavaḥ /
MBh, 3, 294, 38.1 tataś chittvā kavacaṃ divyam aṅgāt tathaivārdraṃ pradadau vāsavāya /
MBh, 4, 37, 11.1 kleśitaśca vane śūro vāsavena ca śikṣitaḥ /
MBh, 4, 42, 24.1 sadā ca vāyavo vānti nityaṃ varṣati vāsavaḥ /
MBh, 4, 43, 16.2 tad upāśritya vīryaṃ ca yudhyeyam api vāsavam //
MBh, 4, 44, 22.2 yudhyāmahe 'rjunaṃ saṃkhye dānavā vāsavaṃ yathā //
MBh, 4, 49, 15.2 vasupradā vāsavatulyavīryāḥ parājitā vāsavajena saṃkhye /
MBh, 4, 51, 8.1 tatra devāstrayastriṃśat tiṣṭhanti sahavāsavāḥ /
MBh, 4, 53, 40.2 droṇapāṇḍavayor ghoraṃ vṛtravāsavayor iva //
MBh, 4, 54, 2.2 kiratoḥ śarajālāni vṛtravāsavayor iva //
MBh, 4, 59, 10.2 bhīṣmasya saha pārthena balivāsavayor iva //
MBh, 4, 59, 33.2 prekṣante smāntarikṣasthāḥ sarve devāḥ savāsavāḥ //
MBh, 5, 9, 45.1 tato yuddhaṃ samabhavad vṛtravāsavayostadā /
MBh, 5, 9, 49.2 tataḥ pravavṛte yuddhaṃ vṛtravāsavayoḥ punaḥ /
MBh, 5, 10, 18.1 na ca śaknoṣi nirjetuṃ vāsavaṃ bhūrivikramam /
MBh, 5, 10, 41.2 hataśatruḥ prahṛṣṭātmā vāsavaḥ saha daivataiḥ /
MBh, 5, 13, 11.1 tvadvīryānnihate vṛtre vāsavo brahmahatyayā /
MBh, 5, 13, 18.2 vijvaraḥ pūtapāpmā ca vāsavo 'bhavad ātmavān //
MBh, 5, 17, 9.2 ete pramāṇaṃ bhavata utāho neti vāsava /
MBh, 5, 17, 11.2 tato vivadamānaḥ sa munibhiḥ saha vāsava /
MBh, 5, 22, 15.2 sadātyamarṣī balavānna śakyo yuddhe jetuṃ vāsavenāpi sākṣāt //
MBh, 5, 49, 42.1 yaḥ saṃśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ /
MBh, 5, 54, 28.1 sarvāṃ samagrāṃ senāṃ me vāsavo 'pi na śaknuyāt /
MBh, 5, 81, 8.2 brāhmaṇānāṃ pratītānām ṛṣīṇām iva vāsavaḥ //
MBh, 5, 81, 28.2 pradakṣiṇam avartanta sahitā vāsavānujam //
MBh, 5, 88, 33.1 yo 'pāśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ /
MBh, 5, 89, 41.1 tato 'nuyāyibhiḥ sārdhaṃ marudbhir iva vāsavaḥ /
MBh, 5, 97, 11.2 daiteyā nivasanti sma vāsavena hṛtaśriyaḥ //
MBh, 5, 102, 2.2 alpāntaraprabhāvaśca vāsavena raṇe raṇe //
MBh, 5, 102, 4.1 anena vijitān aśvair dorbhyāṃ jayati vāsavaḥ /
MBh, 5, 102, 9.2 sadṛśīṃ pratirūpasya vāsavasya śacīm iva //
MBh, 5, 102, 18.2 trilokeśaṃ surapatiṃ gatvā paśyatu vāsavam //
MBh, 5, 102, 24.1 mātalir nāradaścaiva sumukhaścaiva vāsava /
MBh, 5, 103, 2.2 suparṇaḥ paramakruddho vāsavaṃ samupādravat //
MBh, 5, 103, 7.2 ye ca bhṛtyā mama gṛhe prītimān bhava vāsava //
MBh, 5, 103, 9.2 trailokyarāja rājyaṃ hi tvayi vāsava śāśvatam //
MBh, 5, 103, 15.2 tena me gauravaṃ naṣṭaṃ tvattaścāsmācca vāsava //
MBh, 5, 115, 8.2 svāhāyāṃ ca yathā vahnir yathā śacyāṃ sa vāsavaḥ //
MBh, 5, 128, 19.2 nigrahītuṃ kilecchanti sahitā vāsavānujam //
MBh, 5, 128, 37.1 yo na śakyo balātkartuṃ devair api savāsavaiḥ /
MBh, 5, 144, 12.2 namaskurvanti ca sadā vasavo vāsavaṃ yathā //
MBh, 5, 149, 18.2 vāsavir vāsavasamaḥ savyasācyabravīd vacaḥ //
MBh, 5, 153, 12.2 kubera iva yakṣāṇāṃ marutām iva vāsavaḥ //
MBh, 5, 154, 17.2 abhigupto mahābāhur marudbhir iva vāsavaḥ //
MBh, 5, 164, 38.2 airāvatagato rājā devānām iva vāsavaḥ //
MBh, 5, 178, 22.1 na bhayād vāsavasyāpi dharmaṃ jahyāṃ mahādyute /
MBh, 5, 195, 20.1 krodhād yaṃ puruṣaṃ paśyestvaṃ vāsavasamadyute /
MBh, 6, 12, 15.2 yatra nityam upādatte vāsavaḥ paramaṃ jalam /
MBh, 6, 12, 31.2 sahasrāṇāṃ śatānyeva yato varṣati vāsavaḥ //
MBh, 6, 15, 1.3 kathaṃ rathāt sa nyapatat pitā me vāsavopamaḥ //
MBh, 6, BhaGī 10, 22.1 vedānāṃ sāmavedo 'smi devānāmasmi vāsavaḥ /
MBh, 6, 43, 34.2 dṛptayoḥ samare tūrṇaṃ vṛtravāsavayor iva //
MBh, 6, 49, 4.3 na śakyaḥ pāṇḍavo jetuṃ devair api savāsavaiḥ //
MBh, 6, 54, 40.2 ajeyāḥ pāṇḍavā yuddhe devair api savāsavaiḥ //
MBh, 6, 55, 80.1 tān vāsavān antarajo niśamya narendramukhyān dravataḥ samantāt /
MBh, 6, 58, 34.2 bhīmaseno mahābāhuḥ savajra iva vāsavaḥ //
MBh, 6, 73, 30.2 nighnantaṃ mām arīn paśya dānavān iva vāsavam //
MBh, 6, 77, 8.2 aśakyāḥ pāṇḍavā jetuṃ devair api savāsavaiḥ /
MBh, 6, 86, 54.2 saṃgrāme vyavatiṣṭhetāṃ yathā vai vṛtravāsavau //
MBh, 6, 92, 15.2 parivārya raṇe droṇaṃ vasavo vāsavaṃ yathā //
MBh, 6, 93, 23.3 bhrātaraśca maheṣvāsāstridaśā iva vāsavam //
MBh, 6, 94, 10.1 nivātakavacān yuddhe vāsavenāpi durjayān /
MBh, 6, 96, 19.2 nandayāmāsa suhṛdo mayaṃ jitveva vāsavaḥ //
MBh, 6, 96, 49.1 tayoḥ samabhavad yuddhaṃ vṛtravāsavayor iva /
MBh, 6, 106, 21.1 arjunaṃ samare yoddhuṃ notsahetāpi vāsavaḥ /
MBh, 6, 108, 23.1 ajeyaḥ samare caiva devair api savāsavaiḥ /
MBh, 6, 112, 34.3 yathā devāsure yuddhe mayavāsavayor abhūt //
MBh, 7, 5, 24.1 sa bhavān pātu naḥ sarvān vibudhān iva vāsavaḥ /
MBh, 7, 5, 25.2 kubera iva yakṣāṇāṃ marutām iva vāsavaḥ //
MBh, 7, 6, 12.1 karṇo hi samare śakto jetuṃ devān savāsavān /
MBh, 7, 6, 36.1 te vadhyamānā droṇena vāsaveneva dānavāḥ /
MBh, 7, 26, 28.1 dṛṣṭvā tat karma pārthasya vāsavasyeva mādhavaḥ /
MBh, 7, 27, 11.1 taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam /
MBh, 7, 29, 35.1 taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam /
MBh, 7, 40, 24.1 sa vāsavasamaḥ saṃkhye vāsavasyātmajātmajaḥ /
MBh, 7, 40, 24.1 sa vāsavasamaḥ saṃkhye vāsavasyātmajātmajaḥ /
MBh, 7, 50, 24.1 sukumāraṃ maheṣvāsaṃ vāsavasyātmajātmajam /
MBh, 7, 54, 2.1 naranārāyaṇau kruddhau jñātvā devāḥ savāsavāḥ /
MBh, 7, 60, 19.2 mātalir vāsavasyeva vṛtraṃ hantuṃ prayāsyataḥ //
MBh, 7, 63, 15.1 tatrasthaṃ tvāṃ na saṃsoḍhuṃ śaktā devāḥ savāsavāḥ /
MBh, 7, 64, 14.1 tato 'ntaka iva kruddhaḥ savajra iva vāsavaḥ /
MBh, 7, 68, 49.1 yathā sthalaṃ ca nimnaṃ ca na syād varṣati vāsave /
MBh, 7, 73, 38.2 lāghavaṃ vāsavasyeva samprekṣya dvijasattamaḥ //
MBh, 7, 73, 39.1 tutoṣāstravidāṃ śreṣṭhastathā devāḥ savāsavāḥ /
MBh, 7, 84, 28.2 mumoca balavannādaṃ balaṃ hatveva vāsavaḥ //
MBh, 7, 87, 59.2 nyavedayad rathaṃ yuktaṃ vāsavasyeva mātaliḥ //
MBh, 7, 93, 2.2 paśyatāṃ sarvasainyānāṃ balivāsavayor iva //
MBh, 7, 95, 20.2 muṇḍān etān haniṣyāmi dānavān iva vāsavaḥ /
MBh, 7, 108, 9.1 ajayyāḥ pāṇḍavāstāta devair api savāsavaiḥ /
MBh, 7, 121, 29.2 samasteṣvapi lokeṣu triṣu vāsavanandana //
MBh, 7, 123, 9.2 tau cāpyanityau rādheya vāsavasyāpi yudhyataḥ //
MBh, 7, 126, 30.3 avadhyakalpaṃ saṃgrāme devair api savāsavaiḥ //
MBh, 7, 133, 7.1 jayaṃ te pratijānāmi vāsavasyeva pāvakiḥ /
MBh, 7, 133, 46.1 ajayyāśca raṇe pārthā devair api savāsavaiḥ /
MBh, 7, 133, 46.3 tathāpi pārthāñ jeṣyāmi śaktyā vāsavadattayā //
MBh, 7, 134, 81.1 na te 'stragocare śaktāḥ sthātuṃ devāḥ savāsavāḥ /
MBh, 7, 135, 48.2 dṛṣṭvā drauṇer mahat karma vāsavasyeva saṃyuge //
MBh, 7, 142, 21.2 yādṛśaṃ hyabhavad rājañ jambhavāsavayoḥ purā //
MBh, 7, 145, 32.2 āsīt samāgamo ghoro balivāsavayor iva //
MBh, 7, 145, 47.1 śrūyate rathaghoṣaśca vāsavasyeva nardataḥ /
MBh, 7, 150, 16.1 vāsavāśaninirghoṣaṃ dṛḍhajyam abhivikṣipan /
MBh, 7, 150, 76.2 vṛtaṃ ghaṭotkacaṃ krūrair marudbhir iva vāsavam /
MBh, 7, 154, 50.1 tasmād enaṃ rākṣasaṃ ghorarūpaṃ jahi śaktyā dattayā vāsavena /
MBh, 7, 155, 16.1 vāsavo vā kubero vā varuṇo vā jaleśvaraḥ /
MBh, 7, 155, 21.2 vāsavena mahābāho prāptā yāsau ghaṭotkace //
MBh, 7, 157, 34.2 sa hi teṣām atiyaśā devānām iva vāsavaḥ //
MBh, 7, 158, 2.2 anivāryām asahyāṃ ca devair api savāsavaiḥ //
MBh, 7, 161, 24.2 nainaṃ śaśaṃsire jetuṃ dānavā vāsavaṃ yathā //
MBh, 7, 165, 73.2 viparyāsaṃ yathā meror vāsavasyeva nirjayam //
MBh, 7, 167, 22.2 droṇe hate kauravārthaṃ vyaktam abhyeti vāsavaḥ //
MBh, 8, 5, 82.1 tasya nāhaṃ vadhaṃ manye devair api savāsavaiḥ /
MBh, 8, 10, 36.2 yathā devāsure yuddhe vṛtravāsavayor abhūt //
MBh, 8, 26, 60.1 yamavaruṇakuberavāsavā vā yadi yugapat sagaṇā mahāhave /
MBh, 8, 29, 28.2 sagadād vā dhanapateḥ savajrād vāpi vāsavāt //
MBh, 8, 30, 3.1 yadi māṃ devatāḥ sarvā yodhayeyuḥ savāsavāḥ /
MBh, 8, 40, 100.2 pramamātha balād bāṇair dānavān iva vāsavaḥ //
MBh, 8, 45, 71.2 mudābhyupagatau kṛṣṇāv aśvināv iva vāsavam //
MBh, 8, 46, 8.1 apradhṛṣyaṃ mahāyuddhe devair api savāsavaiḥ /
MBh, 8, 48, 6.2 jātaḥ putro vāsavavikramo 'yaṃ sarvāñ śūrāñ śātravāñ jeṣyatīti //
MBh, 8, 50, 62.1 sarvair avadhyo rādheyo devair api savāsavaiḥ /
MBh, 8, 51, 9.2 jetuṃ puruṣaśārdūla yo 'pi syād vāsavopamaḥ //
MBh, 8, 55, 9.1 vidārya nāgāṃś ca rathāṃś ca vājinaḥ śarottamair vāsavavajrasaṃnibhaiḥ /
MBh, 8, 57, 11.2 vāsavāśanitulyasya mahaughasyeva māriṣa //
MBh, 8, 64, 8.2 mahārathau tau parivārya sarvataḥ surāsurā vāsavaśambarāv iva //
MBh, 8, 68, 11.1 kuberavaivasvatavāsavānāṃ tulyaprabhāvāmbupateś ca vīrāḥ /
MBh, 8, 68, 54.2 raṇājire vītabhayau virejatuḥ samānayānāv iva viṣṇuvāsavau //
MBh, 8, 68, 62.2 sukhaṃ praviṣṭau śibiraṃ svam īśvarau sadasyahūtāv iva vāsavācyutau //
MBh, 9, 6, 34.3 jahi cainaṃ mahābāho vāsavo namuciṃ yathā //
MBh, 9, 11, 2.2 saśṛṅgam iva kailāsaṃ savajram iva vāsavam //
MBh, 9, 15, 19.2 ajeyau vāsavenāpi samare vīrasaṃmatau //
MBh, 9, 25, 21.2 yādṛśaṃ samare pūrvaṃ jambhavāsavayor abhūt //
MBh, 9, 42, 28.3 yathā bibheda samayaṃ namucer vāsavaḥ purā //
MBh, 9, 42, 29.1 namucir vāsavād bhītaḥ sūryaraśmiṃ samāviśat /
MBh, 9, 42, 31.2 cichedāsya śiro rājann apāṃ phenena vāsavaḥ //
MBh, 9, 44, 26.1 jayaśabdaṃ tataścakrur devāḥ sarve savāsavāḥ /
MBh, 9, 44, 32.2 dadāvanalaputrāya vāsavaḥ paravīrahā /
MBh, 9, 46, 17.1 pranaṣṭe tu tadā vahnau devāḥ sarve savāsavāḥ /
MBh, 9, 46, 19.2 jvalanaṃ taṃ samāsādya prītābhūvan savāsavāḥ /
MBh, 9, 48, 18.1 tasyā nadyāstu tīre vai sarve devāḥ savāsavāḥ /
MBh, 9, 54, 24.1 ubhau sadṛśakarmāṇau yamavāsavayor iva /
MBh, 9, 56, 33.2 parivṛtte 'hani krūraṃ vṛtravāsavayor iva //
MBh, 10, 13, 6.2 rathasthaṃ śārṅgadhanvānam aśvināviva vāsavam //
MBh, 11, 19, 18.1 yaṃ sma taṃ paryupāsante vasuṃ vāsavayoṣitaḥ /
MBh, 12, 1, 38.2 karṇārjunasahāyo 'haṃ jayeyam api vāsavam //
MBh, 12, 31, 41.1 saṃjīvitaścāpi mayā vāsavānumate tadā /
MBh, 12, 46, 10.3 smitapūrvam uvācedaṃ bhagavān vāsavānujaḥ //
MBh, 12, 48, 14.2 āgamo hi paraḥ kṛṣṇa tvatto no vāsavānuja //
MBh, 12, 50, 26.1 tvaṃ hi bhīṣma mahābāho vasūnāṃ vāsavopamaḥ /
MBh, 12, 53, 26.2 abhyājagāma gāṅgeyaṃ brahmāṇam iva vāsavaḥ //
MBh, 12, 92, 52.1 etad vṛttaṃ vāsavasya yamasya varuṇasya ca /
MBh, 12, 99, 5.2 ṛddhiṃ dṛṣṭvā sudevasya vismitaḥ prāha vāsavam //
MBh, 12, 99, 9.2 udīkṣamāṇaḥ pṛtanāṃ jayāmi yudhi vāsava //
MBh, 12, 104, 3.2 upasaṃgamya papraccha vāsavaḥ paravīrahā //
MBh, 12, 104, 11.1 na nityaṃ paribhūyārīn sukhaṃ svapiti vāsava /
MBh, 12, 139, 90.1 etasmin eva kāle tu pravavarṣātha vāsavaḥ /
MBh, 12, 160, 65.2 maharṣibhyo dadau khaḍgam ṛṣayo vāsavāya tu //
MBh, 12, 167, 12.1 tasya vākyaṃ samājñāya vāsavaḥ puruṣarṣabha /
MBh, 12, 216, 2.3 vāsavasya ca saṃvādaṃ baler vairocanasya ca //
MBh, 12, 216, 3.2 sarvān evāsurāñ jitvā baliṃ papraccha vāsavaḥ //
MBh, 12, 216, 10.3 nyāyāṃstu śakra praṣṭavyastvayā vāsava kāmyayā //
MBh, 12, 216, 24.3 brahmadattāṃ ca me mālāṃ na tvaṃ drakṣyasi vāsava //
MBh, 12, 217, 29.2 āsan sarve mama vaśe tat sarvaṃ vettha vāsava //
MBh, 12, 217, 42.1 aham evodvahāmyāpo visṛjāmi ca vāsava /
MBh, 12, 217, 54.1 bahūnīndrasahasrāṇi samatītāni vāsava /
MBh, 12, 218, 2.2 vismayotphullanayano baliṃ papraccha vāsavaḥ //
MBh, 12, 218, 4.3 tvam evaināṃ pṛccha mā vā yatheṣṭaṃ kuru vāsava //
MBh, 12, 218, 8.1 bhūtir lakṣmīti mām āhuḥ śrīr ityevaṃ ca vāsava /
MBh, 12, 218, 15.1 apākṛtā tataḥ śakra tvayi vatsyāmi vāsava /
MBh, 12, 220, 6.2 balivāsavasaṃvādaṃ punar eva yudhiṣṭhira //
MBh, 12, 220, 46.1 kaṃcit kālam iyaṃ sthitvā tvayi vāsava cañcalā /
MBh, 12, 220, 69.2 kālastu balavān prāptastena tiṣṭhasi vāsava //
MBh, 12, 220, 74.1 tvam eva hīndra vetthāsmān vedāhaṃ tvāṃ ca vāsava /
MBh, 12, 220, 118.2 praśāntacetā muditaḥ svam ālayaṃ triviṣṭapaṃ prāpya mumoda vāsavaḥ //
MBh, 12, 221, 84.3 nāradaśca trilokarṣir vṛtrahantā ca vāsavaḥ //
MBh, 12, 221, 90.1 yathartu sasyeṣu vavarṣa vāsavo na dharmamārgād vicacāla kaścana /
MBh, 12, 272, 27.3 atīva vāsavasyāsīd balam uttamatejasaḥ //
MBh, 12, 272, 33.1 te samāsādya varadaṃ vāsavaṃ lokapūjitam /
MBh, 12, 272, 38.1 etad vai māmakaṃ tejaḥ samāviśati vāsava /
MBh, 12, 273, 56.1 śrūyate hi mahārāja samprāptā vāsavena vai /
MBh, 12, 273, 57.2 praharṣam atulaṃ lebhe vāsavaḥ pṛthivīpate //
MBh, 12, 274, 2.2 nihato vāsaveneha vajreṇeti mamānagha //
MBh, 12, 283, 18.1 tato 'bhyaṣiñcan rājyena devānāṃ divi vāsavam /
MBh, 12, 320, 7.1 vavarṣa vāsavastoyaṃ rasavacca sugandhi ca /
MBh, 13, 5, 10.1 athavā nātra citraṃ hītyabhavad vāsavasya tu /
MBh, 13, 6, 34.1 vasur yajñaśatair iṣṭvā dvitīya iva vāsavaḥ /
MBh, 13, 12, 39.2 strībhūtasya hi ye jātāste me jīvantu vāsava //
MBh, 13, 12, 45.2 strītvam eva vṛṇe śakra prasanne tvayi vāsava //
MBh, 13, 17, 62.1 sarvāvāsaḥ sarvacārī durvāsā vāsavo 'maraḥ /
MBh, 13, 22, 6.1 tuṣṭaḥ pitāmahaste 'dya tathā devāḥ savāsavāḥ /
MBh, 13, 27, 46.1 te saṃvibhaktā munibhir nūnaṃ devaiḥ savāsavaiḥ /
MBh, 13, 30, 3.1 taṃ patantam abhidrutya parijagrāha vāsavaḥ /
MBh, 13, 30, 15.2 evaṃ tasmai varaṃ dattvā vāsavo 'ntaradhīyata /
MBh, 13, 33, 6.2 teṣveva yātrā lokasya bhūtānām iva vāsave //
MBh, 13, 34, 2.3 ato rāṣṭrasya śāntir hi bhūtānām iva vāsavāt //
MBh, 13, 41, 23.2 kṛpāyamāṇastu na te dagdhum icchāmi vāsava //
MBh, 13, 61, 59.2 sarvabhūtāni manyante māṃ dadātīti vāsava //
MBh, 13, 61, 90.1 etad āṅgirasācchrutvā vāsavo vasudhām imām /
MBh, 13, 72, 6.1 yad yacca gāvo manasā tasmin vāñchanti vāsava /
MBh, 13, 82, 16.1 yajñāṅgaṃ kathitā gāvo yajña eva ca vāsava /
MBh, 13, 82, 20.2 vāsavākūṭavāhinyaḥ karmaṇā sukṛtena ca /
MBh, 13, 82, 22.1 etā hi varadattāśca varadāścaiva vāsava /
MBh, 13, 82, 38.3 na dainyaṃ nāśubhaṃ kiṃcid vidyate tatra vāsava //
MBh, 13, 82, 39.2 vimānāni ca yuktāni kāmagāni ca vāsava //
MBh, 13, 86, 16.1 aṃśo mitraśca sādhyāśca vasavo vāsavo 'śvinau /
MBh, 13, 95, 80.2 tasmād asmyāgato viprā vāsavaṃ māṃ nibodhata //
MBh, 13, 103, 34.1 so 'bhiṣikto bhagavatā devarājyena vāsavaḥ /
MBh, 13, 105, 3.2 gautamasya munestāta saṃvādaṃ vāsavasya ca //
MBh, 13, 110, 10.3 yajñaṃ bahusuvarṇaṃ vā vāsavapriyam āharet //
MBh, 13, 135, 48.1 acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ /
MBh, 13, 140, 20.2 tatastair arditā devāḥ śaraṇaṃ vāsavaṃ yayuḥ //
MBh, 13, 141, 25.1 jihvāmūle sthitāstasya sarve devāḥ savāsavāḥ /
MBh, 14, 5, 7.1 vāsavo 'pyasurān sarvānnirjitya ca nihatya ca /
MBh, 14, 5, 12.1 tasya vāsavatulyo 'bhūnmarutto nāma vīryavān /
MBh, 14, 5, 13.2 vāsavo 'pi maruttena spardhate pāṇḍunandana //
MBh, 14, 7, 9.1 bhrātā mama samarthaśca vāsavena ca satkṛtaḥ /
MBh, 14, 7, 13.3 na māṃ kāmayate yājyam asau vāsavavāritaḥ //
MBh, 14, 7, 17.2 kāmaye samatikrāntuṃ vāsavaṃ tvatkṛtair guṇaiḥ //
MBh, 14, 9, 25.2 gandharvarāḍ yātvayaṃ tatra dūto bibhemyahaṃ vāsava tatra gantum /
MBh, 14, 10, 3.2 tato gatvā dhṛtarāṣṭro narendraṃ provācedaṃ vacanaṃ vāsavasya /
MBh, 14, 10, 7.2 ghoro nādaḥ śrūyate vāsavasya nabhastale garjato rājasiṃha /
MBh, 14, 10, 8.2 ityevam ukto dhṛtarāṣṭreṇa rājā śrutvā nādaṃ nadato vāsavasya /
MBh, 14, 10, 14.1 atho vahnistrātu vā sarvataste kāmaṃ varṣaṃ varṣatu vāsavo vā /
MBh, 14, 52, 6.1 vavarṣa vāsavaścāpi toyaṃ śuci sugandhi ca /
MBh, 14, 54, 31.1 sa tathā samayaṃ kṛtvā tena rūpeṇa vāsavaḥ /
MBh, 14, 58, 16.2 kṛtvā nasukaraṃ karma dānaveṣviva vāsavaḥ //
MBh, 14, 59, 8.2 kauravyaḥ kauraveyāṇāṃ devānām iva vāsavaḥ //
MBh, 14, 81, 4.2 ajeyaḥ puruṣair eṣa devair vāpi savāsavaiḥ //
MBh, 14, 95, 17.1 yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ /
MBh, 14, 95, 18.1 yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ /
MBh, 15, 23, 5.1 kathaṃ dharmabhṛtāṃ śreṣṭho rājā tvaṃ vāsavopamaḥ /
MBh, 15, 23, 7.1 bhīmasenād avarajastathāyaṃ vāsavopamaḥ /
MBh, 16, 5, 22.1 divaṃ prāptaṃ vāsavo 'thāśvinau ca rudrādityā vasavaścātha viśve /
Rāmāyaṇa
Rām, Bā, 17, 27.2 pratyujjagāma saṃhṛṣṭo brahmāṇam iva vāsavaḥ //
Rām, Bā, 38, 7.1 tasya parvaṇi taṃ yajñaṃ yajamānasya vāsavaḥ /
Rām, Bā, 45, 19.2 bibheda ca mahātejā rudantam api vāsavaḥ //
Rām, Bā, 62, 25.1 sambhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca /
Rām, Ay, 3, 9.2 upāsāṃcakrire sarve taṃ devā iva vāsavam //
Rām, Ay, 3, 10.1 teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ /
Rām, Ay, 35, 9.2 vinīto vinayajñaś ca mātalir vāsavaṃ yathā //
Rām, Ay, 57, 2.1 rāmalakṣmaṇayoś caiva vivāsād vāsavopamam /
Rām, Ay, 98, 63.2 vijitya tarasā lokān marudbhir iva vāsavaḥ //
Rām, Ār, 2, 21.1 anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ /
Rām, Ār, 6, 12.2 pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ //
Rām, Ār, 27, 3.2 āsasāda kharo rāmaṃ namucir vāsavaṃ yathā //
Rām, Ār, 30, 4.2 upopaviṣṭaṃ sacivair marudbhir iva vāsavam //
Rām, Ār, 35, 13.2 rājā sarvasya lokasya devānām iva vāsavaḥ //
Rām, Ār, 43, 11.2 yo rāmaṃ pratiyudhyeta samare vāsavopamam //
Rām, Ki, 8, 10.2 lakṣmaṇasyāgrato lakṣmyā vāsavasyeva dhīmataḥ //
Rām, Ki, 11, 22.2 dvaṃdvayuddhaṃ mahad dātuṃ namucer iva vāsavaḥ //
Rām, Ki, 16, 27.2 vicetano vāsavasūnur āhave prabhraṃśitendradhvajavat kṣitiṃ gataḥ //
Rām, Ki, 19, 22.1 kṣeptāraṃ parvatendrāṇāṃ vajrāṇām iva vāsavam /
Rām, Ki, 25, 33.2 salilena sahasrākṣaṃ vasavo vāsavaṃ yathā //
Rām, Ki, 61, 8.1 paramānnaṃ tu vaidehyā jñātvā dāsyati vāsavaḥ /
Rām, Ki, 61, 14.2 brāhmaṇānāṃ surāṇāṃ ca munīnāṃ vāsavasya ca //
Rām, Ki, 63, 13.2 vāsavaṃ parivāryeva marutāṃ vāhinī sthitā //
Rām, Ki, 66, 25.1 vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ /
Rām, Su, 1, 123.2 kāñcanasya sunābhasya sahasrākṣaśca vāsavaḥ //
Rām, Su, 22, 18.2 vikrāntaṃ rūpavantaṃ ca sureśam iva vāsavam //
Rām, Su, 33, 9.2 bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ //
Rām, Su, 35, 66.1 samīkṣya taṃ saṃyati citrakārmukaṃ mahābalaṃ vāsavatulyavikramam /
Rām, Su, 36, 35.3 bhartāraṃ sasamudrāyā dharaṇyā vāsavopamam //
Rām, Su, 40, 15.1 vāsavasya bhaved dūto dūto vaiśravaṇasya vā /
Rām, Yu, 16, 21.2 śvaḥkāle vajravān vajraṃ dānaveṣviva vāsavaḥ //
Rām, Yu, 17, 31.2 madhye vānaravīrāṇāṃ surāṇām iva vāsavaḥ //
Rām, Yu, 21, 33.2 yasya bāṇapathaṃ prāpya na jīved api vāsavaḥ //
Rām, Yu, 24, 27.2 rāmāt kamalapatrākṣi daityānām iva vāsavāt //
Rām, Yu, 24, 29.2 yathā śatruṣu śatrughno viṣṇunā saha vāsavaḥ //
Rām, Yu, 38, 17.1 adṛśyamānena raṇe māyayā vāsavopamau /
Rām, Yu, 40, 41.1 tāvutthāpya mahāvīryau garuḍo vāsavopamau /
Rām, Yu, 46, 39.2 kāṅkṣamāṇau yaśaḥ prāptuṃ vṛtravāsavayoḥ samau //
Rām, Yu, 47, 110.2 ṛṣayo vānarāścaiva nedur devāḥ savāsavāḥ //
Rām, Yu, 49, 9.1 yena vaivasvato yuddhe vāsavaśca parājitaḥ /
Rām, Yu, 49, 17.2 vikṛṣyairāvatād dantaṃ jaghānorasi vāsavam //
Rām, Yu, 49, 18.1 kumbhakarṇaprahārārto vicacāla sa vāsavaḥ /
Rām, Yu, 49, 21.1 vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ /
Rām, Yu, 60, 17.1 tvam apratirathaḥ putra jitaste yudhi vāsavaḥ /
Rām, Yu, 61, 56.1 sa taṃ samīkṣyānalaraśmidīptaṃ visiṣmiye vāsavadūtasūnuḥ /
Rām, Yu, 71, 14.1 hutavān upayāto hi devair api savāsavaiḥ /
Rām, Yu, 73, 32.1 yastu vāsavanirjetā rāvaṇasyātmasaṃbhavaḥ /
Rām, Yu, 87, 9.2 lakṣmaṇena saha bhrātrā viṣṇunā vāsavaṃ yathā //
Rām, Yu, 87, 28.2 anāsādyam acintyaṃ ca vṛtravāsavayor iva //
Rām, Yu, 91, 21.2 utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ //
Rām, Yu, 91, 24.1 sa tāṃ mātalinānītāṃ śaktiṃ vāsavanirmitām /
Rām, Yu, 99, 10.1 atha vā rāmarūpeṇa vāsavaḥ svayam āgataḥ /
Rām, Yu, 115, 20.1 tasya caiṣa varo datto vāsavena paraṃtapa /
Rām, Yu, 116, 56.2 salilena sahasrākṣaṃ vasavo vāsavaṃ yathā //
Rām, Yu, 116, 60.2 rāghavāya dadau vāyur vāsavena pracoditaḥ //
Rām, Utt, 6, 33.2 ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāviva vāsavam //
Rām, Utt, 8, 15.1 tathaiva raṇaraktastu muṣṭinā vāsavānujam /
Rām, Utt, 28, 24.2 nanṛtuścāpsaraḥsaṃghāḥ prayāte vāsave raṇam //
Rām, Utt, 29, 39.1 tvaritam upanayasva vāsavaṃ nagaram ito vraja sainyasaṃvṛtaḥ /
Rām, Utt, 30, 29.1 yasmānme dharṣitā patnī tvayā vāsava nirbhayam /
Rām, Utt, 30, 38.2 yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava //
Rām, Utt, 35, 34.1 bubhukṣāpanayaṃ dattvā candrārkau mama vāsava /
Rām, Utt, 35, 36.1 sa rāhor vacanaṃ śrutvā vāsavaḥ saṃbhramānvitaḥ /
Rām, Utt, 35, 39.1 athātirabhasenāgād rāhur utsṛjya vāsavam /
Rām, Utt, 35, 49.2 rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ //
Rām, Utt, 40, 16.1 kāle ca vāsavo varṣaṃ pātayatyamṛtopamam /
Rām, Utt, 62, 10.1 kṣetrāṇi sasyayuktāni kāle varṣati vāsavaḥ /
Rām, Utt, 75, 3.1 śrūyate hi purāvṛttaṃ vāsave sumahātmani /
Rām, Utt, 75, 11.1 tapastapyati vṛtre tu vāsavaḥ paramārtavat /
Rām, Utt, 76, 7.1 eko 'ṃśo vāsavaṃ yātu dvitīyo vajram eva tu /
Rām, Utt, 76, 9.2 bhajasva paramodāra vāsavaṃ svena tejasā //
Rām, Utt, 76, 19.1 hataścāyaṃ tvayā vṛtro brahmahatyā ca vāsavam /
Rām, Utt, 77, 17.2 vijvaraḥ pūtapāpmā ca vāsavaḥ samapadyata //
Rām, Utt, 91, 15.2 rāghavaṃ bharataḥ śrīmān brahmāṇam iva vāsavaḥ //
Saundarānanda
SaundĀ, 9, 19.2 yamāhave kruddhamivāntakaṃ sthitaṃ jaghāna phenāvayavena vāsavaḥ //
Agnipurāṇa
AgniPur, 19, 24.1 vasūnāṃ pāvako rājā marutāṃ vāsavaḥ prabhuḥ /
Amarakośa
AKośa, 1, 52.1 sutrāmā gotrabhid vajrī vāsavo vṛtrahā vṛṣā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 545.2 viṣādākulacetasko duḥkhaṃ jīvati vāsavaḥ //
Divyāvadāna
Divyāv, 3, 131.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani madhyadeśe vāsavo nāma rājā rājyaṃ kārayati ṛddhaṃ sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 3, 139.0 yāvadapareṇa samayena vāsavasya rājñaḥ putro jāto ratnapratyuptayā śikhayā //
Divyāv, 3, 149.0 te kathayanti asti deva madhyadeśe vāsavo nāma rājā iti //
Divyāv, 3, 154.0 aśrauṣīdvāsavo rājā dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthita iti //
Divyāv, 3, 163.0 dṛṣṭvā ca punaramātyān pṛcchati kimayaṃ bhavanto vāsavasya rājño vijite mahānudārāvabhāsaḥ te kathayanti deva vāsavasya rājño vijite ratnaśikhī nāma samyaksambuddha utpannaḥ //
Divyāv, 3, 163.0 dṛṣṭvā ca punaramātyān pṛcchati kimayaṃ bhavanto vāsavasya rājño vijite mahānudārāvabhāsaḥ te kathayanti deva vāsavasya rājño vijite ratnaśikhī nāma samyaksambuddha utpannaḥ //
Divyāv, 3, 175.0 vāsavo rājā viśvāsaṃ na gacchati //
Divyāv, 3, 178.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam priyavayasyāgaccha na te 'haṃ kiṃcit kariṣyāmi //
Divyāv, 3, 184.0 atha vāsavo rājā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 3, 188.0 atha vāsavo rājā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntaḥ //
Divyāv, 3, 190.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve rājānaḥ pādayor nipatanti rājño mahārāja cakravartinaḥ //
Divyāv, 3, 191.0 atha vāsavo rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī tathāgataḥ samyaksambuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 192.0 atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 193.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛto yena rājño vāsavasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 3, 195.0 atha rājā vāsavo ratnaśikhinaṃ samyaksambuddhaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 3, 198.0 tato ratnaśikhī samyaksambuddho vāsavaṃ rājānamidamavocat bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkho nāma rājā cakravartīti //
Divyāv, 3, 200.0 dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchati kimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti tairāgamya niveditam deva ratnaśikhinā samyaksambuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ //
Divyāv, 3, 200.0 dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchati kimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti tairāgamya niveditam deva ratnaśikhinā samyaksambuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ //
Divyāv, 18, 362.1 tasya ca dīpasya rājño vāsavo nāma sāmantarājo 'bhūt //
Divyāv, 18, 365.1 tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni tadyathā sauvarṇakaṃ daṇḍakamaṇḍalu sauvarṇā sapātrī catūratnamayī śayyā pañca kārṣāpaṇaśatāni kanyā ca sarvālaṃkāravibhūṣitā //
Divyāv, 18, 369.1 tābhyāṃ ca śrutaṃ vāsavena rājñā pañca mahāpradānāni yajñāvasāne samudānītāni yo brāhmaṇaḥ svādhyāyasampanno bhaviṣyati sa lapsyatīti //
Divyāv, 18, 371.1 ko 'smākaṃ tatra bahuśrutatamo vā svādhyāyatamo bhaviṣyatīti saṃcintya yena vāsavasya rājño mahānagaraṃ tena samprasthitau //
Divyāv, 18, 377.1 yato rājā vāsavastau sumatiṃ māṇavaṃ pṛcchati bhavān sumatis tenoktam aham //
Divyāv, 18, 378.1 yato rājā vāsavaḥ sumatiṃ māṇavamagrāsane bhojayitvā pañca pradānāni prayacchati //
Divyāv, 18, 398.1 atha vāsavo rājā tasya dīpasya rājñaḥ pratiśrutya aśītyamātyasahasraparivṛto dīpāvatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 18, 440.1 evameva vāsavo rājā amātyaiḥ saha pratyudgataḥ //
Divyāv, 18, 444.1 tathaivāmātyā vāsavo rājā amātyasahāyaḥ //
Divyāv, 18, 480.1 vāsavo rājā kathayati mamaitā jaṭā anuprayaccha //
Divyāv, 18, 487.1 yadā sumatirmāṇavo 'nuttarāyāṃ samyaksambuddhau vyākṛtaḥ tadā dīpena rājñā vāsavena ca rājñā tairanekaiśca naigamajānapadaiḥ sarvopakaraṇaiḥ pravārito 'nāgataguṇāvekṣatayā //
Divyāv, 18, 495.1 bhagavānāha yo 'sau vāsavo rājābhūt tena kālena tena samayena sa rājā bimbisāraḥ //
Harivaṃśa
HV, 4, 4.1 prajāpatīnāṃ dakṣaṃ tu marutām atha vāsavam /
HV, 22, 6.2 yayātir yudhi durdharṣas tathā devān savāsavān //
Kirātārjunīya
Kir, 1, 35.1 vijitya yaḥ prājyam ayacchad uttarān kurūn akupyaṃ vasu vāsavopamaḥ /
Kir, 9, 17.2 cūrṇamuṣṭir iva lambhitakāntir vāsavasya diśam aṃśusamūhaḥ //
Kir, 12, 1.1 atha vāsavasya vacanena ruciravadanas trilocanam /
Kumārasaṃbhava
KumSaṃ, 2, 29.2 guruṃ netrasahasreṇa codayāmāsa vāsavaḥ //
KumSaṃ, 3, 2.1 sa vāsavenāsanasaṃnikṛṣṭam ito niṣīdeti visṛṣṭabhūmiḥ /
Kūrmapurāṇa
KūPur, 1, 11, 14.1 tasyāḥ prabhāvamatulaṃ sarve devāḥ savāsavāḥ /
KūPur, 1, 11, 317.1 tatsaṃbandhācca te rājan sarve devāḥ savāsavāḥ /
KūPur, 1, 14, 21.1 devāśca sarve bhāgārthamāgatā vāsavādayaḥ /
KūPur, 1, 17, 2.2 trailokyaṃ vaśamānīya bādhayāmāsa vāsavam //
KūPur, 1, 24, 62.2 prāṇastvaṃ hutavahavāsavādibhedas tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 34, 24.1 prayāge tu viśeṣeṇa svayaṃ vasati vāsavaḥ /
KūPur, 1, 46, 24.1 sumeghe vāsavasthānaṃ sahasrādityasaṃnibham /
Liṅgapurāṇa
LiPur, 1, 24, 104.2 nāmnā vai lāṅgalī bhīmo yatra devāḥ savāsavāḥ //
LiPur, 1, 26, 21.1 brahmayajñena tuṣyanti sarve devāḥ savāsavāḥ /
LiPur, 1, 32, 6.1 ṛṣīṇāṃ ca vasiṣṭhas tvaṃ devānāṃ vāsavas tathā /
LiPur, 1, 65, 87.2 sarvavāsaḥ sarvacārī durvāsā vāsavo mataḥ //
LiPur, 1, 82, 45.2 vāsavaḥ pāvakaścaiva yamo nirṛtireva ca //
LiPur, 1, 93, 5.2 līlayā cāprayatnena trāsayāmāsa vāsavam //
LiPur, 1, 93, 18.2 brahmā ca bhagavānviṣṇuḥ sarve devāḥ savāsavāḥ //
LiPur, 1, 97, 9.1 vāsavatvaṃ ca yuṣmākaṃ dāsye dānavapuṅgavāḥ /
LiPur, 1, 97, 21.1 hantuṃ carācaraṃ sarvaṃ samartho'haṃ savāsavam /
LiPur, 2, 8, 4.2 brahmā ca bhagavānviṣṇuḥ sarve devāḥ savāsavāḥ //
Matsyapurāṇa
MPur, 37, 2.3 ātmanastapasā tulyaṃ kaṃcitpaśyāmi vāsava //
MPur, 37, 7.2 kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ /
MPur, 104, 9.1 prayāgaṃ tu viśeṣeṇa sadā rakṣati vāsavaḥ /
MPur, 108, 29.2 tīrthaṃ nirañjanaṃ nāma yatra devāḥ savāsavāḥ //
MPur, 122, 10.2 tasmānnityamupādatte vāsavaḥ paramaṃ jalam //
MPur, 122, 35.2 bahūdakaparisrāvā yato varṣati vāsavaḥ //
MPur, 122, 62.2 tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ //
MPur, 122, 75.1 abhigacchanti tā nadyo yato varṣati vāsavaḥ /
MPur, 122, 97.2 tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ //
MPur, 134, 6.2 nāradaṃ pūjayāmāsurbrahmāṇamiva vāsavaḥ //
MPur, 135, 6.1 vāsavaitad arīṇāṃ te tripuraṃ paridṛśyate /
MPur, 135, 12.2 tadetannirdahiṣyāmi śareṇaikena vāsava //
MPur, 154, 114.1 yathārheṇa tu pādyena pūjayāmāsa vāsavaḥ /
MPur, 161, 15.1 ahaṃ krodhaśca kāmaśca varuṇo vāsavo yamaḥ /
MPur, 171, 45.2 vāsavānugatā devī janayāmāsa vai surān //
Suśrutasaṃhitā
Su, Cik., 15, 7.2 tadanalapavanārkavāsavāste saha lavaṇāmbudharair diśantu śāntim //
Viṣṇupurāṇa
ViPur, 1, 9, 12.2 aiśvaryamadaduṣṭātmann atistabdho 'si vāsava /
ViPur, 1, 9, 135.2 trailokyaṃ tridaśaśreṣṭha na saṃtyakṣyāmi vāsava /
ViPur, 1, 22, 4.1 prajāpatīnāṃ dakṣaṃ tu vāsavaṃ marutām api /
ViPur, 1, 22, 6.1 patatriṇāṃ ca garuḍaṃ devānām api vāsavam /
ViPur, 5, 21, 14.1 gacchendraṃ brūhi vāyo tvamalaṃ garveṇa vāsava /
ViPur, 5, 29, 13.3 gṛhītvā vāsavaṃ haste samuttasthau varāsanāt //
ViPur, 5, 30, 44.2 samutpannaḥ surāḥ kasmādeko gṛhṇāti vāsavaḥ //
ViPur, 5, 30, 65.2 jagrāha vāsavo vajraṃ kṛṣṇaścakraṃ sudarśanam //
ViPur, 6, 7, 56.1 hiraṇyagarbho bhagavān vāsavo 'tha prajāpatiḥ /
Viṣṇusmṛti
ViSmṛ, 20, 23.1 gaṅgāyāḥ sikatā dhārās tathā varṣati vāsave /
Abhidhānacintāmaṇi
AbhCint, 2, 85.2 prācīnabarhiḥ puruhūtavāsavau saṃkrandanākhaṇḍalameghavāhanāḥ //
Bhāratamañjarī
BhāMañj, 5, 73.1 tataḥ śakrapade rājā nahuṣo vāsavādhikaḥ /
BhāMañj, 5, 439.1 tatastasyāṃ sa kālena jayantamiva vāsavaḥ /
BhāMañj, 7, 591.2 pātayāmyeṣa samare śaktyā vāsavadattayā //
BhāMañj, 7, 691.1 kiṃ punarghorayā pārtha śaktyā vāsavadattayā /
BhāMañj, 13, 208.2 sānugaḥ prayayau draṣṭuṃ brahmāṇamiva vāsavaḥ //
BhāMañj, 13, 302.2 na ca dharmāḥ pravartante na ca varṣati vāsavaḥ //
BhāMañj, 13, 1317.2 ājahāra jagāmāsya śatrutāṃ yena vāsavaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 4.1 oṃ vāsudevo mahāviṣṇurvāmano vāsavo vasuḥ /
Hitopadeśa
Hitop, 4, 143.2 urvīm uddāmasasyāṃ janayatu visṛjan vāsavo vṛṣṭim iṣṭām iṣṭais traiviṣṭapānāṃ vidadhatu vidhivat prīṇanaṃ vipramukhyāḥ /
Kathāsaritsāgara
KSS, 1, 6, 67.2 ratnasiṃhāsanāsīnamamarairiva vāsavam //
KSS, 2, 1, 16.1 asurān yamadaṃṣṭrādīn bahūn paśyati vāsave /
KSS, 2, 1, 21.1 vijñāyaitamabhiprāyaṃ tamuvācātha vāsavaḥ /
KSS, 2, 1, 36.1 tato yugaṃdharādibhyo mantribhyo vāsavācchrutam /
KSS, 2, 3, 76.1 tatastaṃ nṛpatiṃ svapne tuṣṭo vakti sma vāsavaḥ /
KSS, 2, 3, 79.1 dattā me vāsavenaiṣā tuṣṭeneti sa bhūpatiḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 29.2 pṛthivyāṃ caturo bhāgānsadā varṣati vāsavaḥ //
KṛṣiPar, 1, 37.1 mīnavṛścikayormadhye yadi varṣati vāsavaḥ /
KṛṣiPar, 1, 41.1 saptamyāṃ svātiyoge yadi patati jalaṃ māghapakṣe 'ndhakāre vāyurvā caṇḍavegaḥ sajalajaladharo garjito vāsavo vā /
KṛṣiPar, 1, 42.2 vaiśākhe karakāḥ patanti satataṃ jyaiṣṭhe pracaṇḍātapāḥ tāvadvarṣati vāsavo ravirasau yāvattulāyāṃ vrajet //
KṛṣiPar, 1, 57.3 tāsveva śrāvaṇe māsi yadi varṣati vāsavaḥ /
KṛṣiPar, 1, 62.2 rohiṇyāṃ śrāvaṇe māsi yadi varṣati vāsavaḥ /
KṛṣiPar, 1, 133.1 smartavyo vāsavaḥ śukraḥ pṛthurāmaḥ parāśaraḥ /
KṛṣiPar, 1, 137.2 praṇamed vāsavaṃ devaṃ mantreṇānena karṣakaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 198.2 vāñchanti karasaṃsparśaṃ teṣāṃ devāḥ savāsavāḥ //
Mātṛkābhedatantra
MBhT, 5, 42.1 gānena tumburuḥ sākṣād dānena vāsavo yathā /
Haribhaktivilāsa
HBhVil, 4, 285.2 tatrāśrayaṃ prakurvanti vividhā vāsavādayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 56.3 abhedyaṃ bahudhopāyairyattu devaiḥ savāsavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 14.2 ekībhūtāśca te sarve vāsavaṃ śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 21.2 viṣṇostadvacanaṃ śrutvā brahmādyāste savāsavāḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 2.1 āgatāśca tato devā brahmādyāśca savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 3.2 teṣāṃ śirāṃsi saṃgṛhya sarve devāḥ savāsavāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 8.1 tālameghabhayāt pārtha ravirudrāḥ savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 118.1 mūrcchāpannaṃ tato vyāsaṃ dṛṣṭvā devāḥ savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 4.2 nīyante dānavairghoraiḥ sarve devāḥ savāsavāḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 20.1 tatra jātaṃ tu taddṛṣṭvā sarve devāḥ savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 13.2 asminsthāne sthitau viddhi saha devaiḥ savāsavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 92.2 tamahaṃ vārayiṣyāmi nivṛtto bhava vāsava //
SkPur (Rkh), Revākhaṇḍa, 192, 94.2 upakārāya jagatām avatīrṇo 'smi vāsava //
Uḍḍāmareśvaratantra
UḍḍT, 12, 40.3 ekaikaṃ samidhaṃ ghṛtāktāṃ juhuyāt siddho bhavati gaṅgāgoloke na te meghāḥ praṇaśyanti na ca varṣanti vāsavo nadasamudraṃ śoṣayati meghastambho bhavati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 32.2 ā yasmin sapta vāsavā rohanti pūrvyā ruhaḥ /