Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 199, 27.3 vāsudevo jagannāthaścintayāmāsa vāsavam /
MBh, 1, 212, 1.299 bhūṣayitvā tu taṃ pārthaṃ dvitīyam iva vāsavam /
MBh, 2, 6, 16.1 vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke /
MBh, 3, 110, 3.1 tapaso yaḥ prabhāvena varṣayāmāsa vāsavam /
MBh, 3, 121, 21.2 saṃstambhayāmāsa ca taṃ vāsavaṃ cyavanaḥ prabhuḥ /
MBh, 3, 161, 16.1 tathā tu taṃ cintayatāṃ sitāśvam astrārthinaṃ vāsavam abhyupetam /
MBh, 3, 215, 13.1 skandaṃ śrutvā tato devā vāsavaṃ sahitābruvan /
MBh, 3, 272, 7.2 pratinandaya māṃ putra purā baddhveva vāsavam //
MBh, 3, 286, 20.2 śaktim evābhikāṅkṣan vai vāsavaṃ pratyapālayat //
MBh, 3, 294, 20.2 tataḥ karṇaḥ prahṛṣṭas tu upasaṃgamya vāsavam /
MBh, 4, 43, 16.2 tad upāśritya vīryaṃ ca yudhyeyam api vāsavam //
MBh, 4, 44, 22.2 yudhyāmahe 'rjunaṃ saṃkhye dānavā vāsavaṃ yathā //
MBh, 5, 10, 18.1 na ca śaknoṣi nirjetuṃ vāsavaṃ bhūrivikramam /
MBh, 5, 102, 18.2 trilokeśaṃ surapatiṃ gatvā paśyatu vāsavam //
MBh, 5, 103, 2.2 suparṇaḥ paramakruddho vāsavaṃ samupādravat //
MBh, 5, 144, 12.2 namaskurvanti ca sadā vasavo vāsavaṃ yathā //
MBh, 6, 73, 30.2 nighnantaṃ mām arīn paśya dānavān iva vāsavam //
MBh, 6, 92, 15.2 parivārya raṇe droṇaṃ vasavo vāsavaṃ yathā //
MBh, 6, 93, 23.3 bhrātaraśca maheṣvāsāstridaśā iva vāsavam //
MBh, 7, 27, 11.1 taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam /
MBh, 7, 29, 35.1 taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam /
MBh, 7, 150, 76.2 vṛtaṃ ghaṭotkacaṃ krūrair marudbhir iva vāsavam /
MBh, 7, 161, 24.2 nainaṃ śaśaṃsire jetuṃ dānavā vāsavaṃ yathā //
MBh, 8, 45, 71.2 mudābhyupagatau kṛṣṇāv aśvināv iva vāsavam //
MBh, 9, 11, 2.2 saśṛṅgam iva kailāsaṃ savajram iva vāsavam //
MBh, 10, 13, 6.2 rathasthaṃ śārṅgadhanvānam aśvināviva vāsavam //
MBh, 12, 1, 38.2 karṇārjunasahāyo 'haṃ jayeyam api vāsavam //
MBh, 12, 99, 5.2 ṛddhiṃ dṛṣṭvā sudevasya vismitaḥ prāha vāsavam //
MBh, 12, 272, 33.1 te samāsādya varadaṃ vāsavaṃ lokapūjitam /
MBh, 12, 283, 18.1 tato 'bhyaṣiñcan rājyena devānāṃ divi vāsavam /
MBh, 13, 95, 80.2 tasmād asmyāgato viprā vāsavaṃ māṃ nibodhata //
MBh, 13, 140, 20.2 tatastair arditā devāḥ śaraṇaṃ vāsavaṃ yayuḥ //
MBh, 14, 7, 17.2 kāmaye samatikrāntuṃ vāsavaṃ tvatkṛtair guṇaiḥ //
Rāmāyaṇa
Rām, Ay, 3, 9.2 upāsāṃcakrire sarve taṃ devā iva vāsavam //
Rām, Ay, 35, 9.2 vinīto vinayajñaś ca mātalir vāsavaṃ yathā //
Rām, Ār, 27, 3.2 āsasāda kharo rāmaṃ namucir vāsavaṃ yathā //
Rām, Ār, 30, 4.2 upopaviṣṭaṃ sacivair marudbhir iva vāsavam //
Rām, Ki, 19, 22.1 kṣeptāraṃ parvatendrāṇāṃ vajrāṇām iva vāsavam /
Rām, Ki, 25, 33.2 salilena sahasrākṣaṃ vasavo vāsavaṃ yathā //
Rām, Ki, 63, 13.2 vāsavaṃ parivāryeva marutāṃ vāhinī sthitā //
Rām, Su, 22, 18.2 vikrāntaṃ rūpavantaṃ ca sureśam iva vāsavam //
Rām, Yu, 49, 17.2 vikṛṣyairāvatād dantaṃ jaghānorasi vāsavam //
Rām, Yu, 87, 9.2 lakṣmaṇena saha bhrātrā viṣṇunā vāsavaṃ yathā //
Rām, Yu, 116, 56.2 salilena sahasrākṣaṃ vasavo vāsavaṃ yathā //
Rām, Utt, 6, 33.2 ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāviva vāsavam //
Rām, Utt, 29, 39.1 tvaritam upanayasva vāsavaṃ nagaram ito vraja sainyasaṃvṛtaḥ /
Rām, Utt, 35, 39.1 athātirabhasenāgād rāhur utsṛjya vāsavam /
Rām, Utt, 76, 7.1 eko 'ṃśo vāsavaṃ yātu dvitīyo vajram eva tu /
Rām, Utt, 76, 9.2 bhajasva paramodāra vāsavaṃ svena tejasā //
Rām, Utt, 76, 19.1 hataścāyaṃ tvayā vṛtro brahmahatyā ca vāsavam /
Divyāvadāna
Divyāv, 3, 198.0 tato ratnaśikhī samyaksambuddho vāsavaṃ rājānamidamavocat bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkho nāma rājā cakravartīti //
Harivaṃśa
HV, 4, 4.1 prajāpatīnāṃ dakṣaṃ tu marutām atha vāsavam /
Kūrmapurāṇa
KūPur, 1, 17, 2.2 trailokyaṃ vaśamānīya bādhayāmāsa vāsavam //
Liṅgapurāṇa
LiPur, 1, 93, 5.2 līlayā cāprayatnena trāsayāmāsa vāsavam //
Viṣṇupurāṇa
ViPur, 1, 22, 4.1 prajāpatīnāṃ dakṣaṃ tu vāsavaṃ marutām api /
ViPur, 1, 22, 6.1 patatriṇāṃ ca garuḍaṃ devānām api vāsavam /
ViPur, 5, 29, 13.3 gṛhītvā vāsavaṃ haste samuttasthau varāsanāt //
Kathāsaritsāgara
KSS, 1, 6, 67.2 ratnasiṃhāsanāsīnamamarairiva vāsavam //
Kṛṣiparāśara
KṛṣiPar, 1, 137.2 praṇamed vāsavaṃ devaṃ mantreṇānena karṣakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 14.2 ekībhūtāśca te sarve vāsavaṃ śaraṇaṃ gatāḥ //