Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Parāśarasmṛtiṭīkā
Skandapurāṇa
Parāśaradharmasaṃhitā

Aitareyabrāhmaṇa
AB, 6, 20, 9.0 tad u vāsiṣṭham etena vai vasiṣṭha indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 8, 23, 9.0 etaṃ ha vā aindram mahābhiṣekaṃ vāsiṣṭhaḥ sātyahavyo 'tyarātaye jānaṃtapaye provāca tasmād v atyarātir jānaṃtapir arājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 5.0 āṅgiraso 'dhvaryur vāsiṣṭho brahmā vaiśvāmitro hotāyāsya udgātā kauṣītakaḥ sadasyaḥ //
Gopathabrāhmaṇa
GB, 2, 2, 10, 3.0 etaddha vā uvāca vāsiṣṭhaḥ sātyahavyo 'skan soma ity ukte mā sūrkṣata pracarata prātar vāvādyāhaṃ somaṃ samasthāpayam iti //
GB, 2, 3, 9, 15.0 tasmād yasmin vāsiṣṭho brāhmaṇaḥ syāt taṃ dakṣiṇāyā nāntarīyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 42, 1.1 āruṇir ha vāsiṣṭhaṃ caikitāneyam brahmacaryam upeyāya /
JUB, 3, 15, 2.2 tasmād āhur vāsiṣṭham eva brahmeti //
JUB, 3, 15, 3.2 ka u evaṃvidaṃ vāsiṣṭham arhatīti //
Jaiminīyabrāhmaṇa
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā vā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ vā ayam idam ubhāv antau saṃdhāya śaye //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
Taittirīyasaṃhitā
TS, 6, 6, 2, 20.0 vāsiṣṭho ha sātyahavyo devabhāgam papraccha //
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 1.1 vāsiṣṭhaḥ some brahmā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 14, 5.0 taraṃś ced bhayaṃ śaṅked vāsiṣṭhaṃ sūktaṃ japet samudrajyeṣṭhā ity etat plavam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 16, 10.0 vasiṣṭhasya śaṃsed vāsiṣṭhaṃ hyetad devānām //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 2.1 tad vā etad vāsiṣṭhaṃ brahma //
ṢB, 1, 5, 3.1 api haivaṃvidaṃ vā vāsiṣṭhaṃ vā brahmāṇaṃ kurvīta //
Mahābhārata
MBh, 1, 1, 1.24 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ /
MBh, 1, 2, 87.1 tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam /
MBh, 1, 165, 2.2 idaṃ vāsiṣṭham ākhyānaṃ purāṇaṃ paricakṣate /
MBh, 1, 165, 39.2 viśvāmitrasya saṃkruddhair vāsiṣṭhair bharatarṣabha /
MBh, 1, 166, 4.1 sa tu rājā mahātmānaṃ vāsiṣṭham ṛṣisattamam /
MBh, 1, 166, 9.2 taṃ śaśāpa nṛpaśreṣṭhaṃ vāsiṣṭhaḥ krodhamūrchitaḥ //
MBh, 1, 172, 12.7 śāpāddhi śakter vāsiṣṭha tat tāvad upapāditam /
MBh, 1, 172, 12.12 vāsiṣṭhā bhakṣitāścāsan kauśikotsṛṣṭarakṣasā /
MBh, 1, 172, 14.2 nimittabhūtastvaṃ cātra kratau vāsiṣṭhanandana /
MBh, 1, 173, 1.4 vāsiṣṭhasaṃbhṛtaścāgnir viśvāmitrahitaiṣiṇā /
MBh, 1, 173, 5.2 śaktinā bharataśreṣṭha vāsiṣṭhena mahātmanā //
MBh, 3, 27, 7.2 bhṛgavo 'ṅgirasaś caiva vāsiṣṭhāḥ kāśyapaiḥ saha //
MBh, 3, 82, 43.1 ṛṣikulyāṃ samāsādya vāsiṣṭhaṃ caiva bhārata /
MBh, 3, 82, 43.2 vāsiṣṭhaṃ samatikramya sarve varṇā dvijātayaḥ //
MBh, 3, 115, 2.2 bhṛgūn aṅgirasaś caiva vāsiṣṭhān atha kāśyapān //
MBh, 3, 210, 1.2 kāśyapo hyatha vāsiṣṭhaḥ prāṇaś ca prāṇaputrakaḥ /
MBh, 4, 1, 1.18 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ //
MBh, 5, 104, 15.2 vāsiṣṭhaṃ veṣam āsthāya kauśikaṃ bhojanepsayā //
MBh, 5, 115, 11.1 adṛśyantyāṃ ca vāsiṣṭho vasiṣṭhaścākṣamālayā /
MBh, 12, 315, 12.1 bho bho maharṣe vāsiṣṭha brahmaghoṣo na vartate /
Rāmāyaṇa
Rām, Bā, 58, 13.1 vāsiṣṭhaṃ tac chataṃ sarvaṃ krodhaparyākulākṣaram /
Rām, Bā, 58, 16.2 vāsiṣṭhā muniśārdūla sarve te samahodayāḥ //
Rām, Bā, 59, 1.1 tapobalahatān kṛtvā vāsiṣṭhān samahodayān /
Rām, Bā, 61, 16.1 śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 85.1 patnī vasiṣṭhakalpasya vāsiṣṭhī tasya suvratā /
Harivaṃśa
HV, 7, 15.1 vasiṣṭhaputrāḥ saptāsan vāsiṣṭhā iti viśrutāḥ /
Liṅgapurāṇa
LiPur, 1, 2, 26.2 vasiṣṭhatanayotpattirvāsiṣṭhānāṃ mahātmanām //
LiPur, 1, 5, 48.2 jyāyasī puṇḍarīkākṣān vāsiṣṭhān varalocanā //
LiPur, 1, 7, 45.1 sudhāmā kāśyapaścaiva vāsiṣṭho virajās tathā /
LiPur, 1, 24, 61.2 sudhāmā kāśyapaścaiva vāsiṣṭho virajāstathā //
LiPur, 1, 24, 115.1 vāsiṣṭhastu yadā vyāsaḥ śaktirnāmnā bhaviṣyati /
LiPur, 1, 63, 92.1 ekārṣeyās tathā cānye vāsiṣṭhā nāma viśrutāḥ /
LiPur, 1, 64, 1.3 vāsiṣṭho vadatāṃ śreṣṭha sūta vaktumihārhasi //
LiPur, 1, 64, 49.2 rarāja pitṛlokastho vāsiṣṭho munipuṅgavāḥ //
LiPur, 1, 64, 99.1 vāsiṣṭha uvāca /
LiPur, 1, 64, 123.1 eṣa vaḥ kathitaḥ sarvo vāsiṣṭhānāṃ samāsataḥ /
LiPur, 2, 1, 26.2 evamukte tu tacchiṣyo vāsiṣṭho gautamo hariḥ //
Matsyapurāṇa
MPur, 145, 110.1 ityete sapta vijñeyā vāsiṣṭhā brahmavādinaḥ /
Viṣṇupurāṇa
ViPur, 1, 1, 10.2 śrotum icchāmy ahaṃ sarvaṃ tvatto vāsiṣṭhanandana //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 173.2 dakṣiṇataḥ kamuñjā vāsiṣṭhānām /
Skandapurāṇa
SkPur, 16, 3.1 tasya bālyātprabhṛtyeva vāsiṣṭhasya mahātmanaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 12.2 śrutā me mānavā dharmā vāsiṣṭhāḥ kāśyapās tathā //